द्वितीयविवरणम्
32:1 हे स्वर्गाः श्रोतव्यं अहं वदिष्यामि; शृणु च पृथिवी वचनं
मम मुखस्य ।
३२:२ मम सिद्धान्तः वर्षा इव पतति, मम वाक्यं ओसवत् आस्वादयिष्यति।
यथा कोमलौषधिषु लघुवृष्टिः, यथा च वर्षाणां उपरि
तृणं:
32:3 यतः अहं परमेश् वरस् य नाम प्रचारयिष्यामि, यूयं महत्त्वं ददतु
अस्माकं ईश्वरः।
32:4 सः शिला अस्ति, तस्य कार्यं सिद्धम्, यतः तस्य सर्वे मार्गाः न्यायः एव, क
सत्यस्य ईश्वरः अधर्मस्य च न्याय्यः सम्यक् च सः।
32:5 ते आत्मनः दूषिताः, तेषां कलङ्कः तस्य न भवति
बालकाः : ते विकृताः कुटिलाः च पीढीः सन्ति।
32:6 हे मूर्खाः अविज्ञाः जनाः किं यूयं भगवतः प्रतिकारं कुर्वन्ति? किं न स तव
पिता यः त्वां क्रीतवन्? किं सः त्वां न कृतवान्, स्थापितवान् च
त्वां?
32:7 पुरातनदिनानि स्मर्यताम्, बहुपुस्तकानां वर्षाणि विचारयतु: पृच्छतु
तव पिता त्वां दर्शयिष्यति; तव वृद्धाः, ते च त्वां वक्ष्यन्ति।
32:8 यदा परमात्मा राष्ट्रेभ्यः तेषां उत्तराधिकारं विभजति स्म, यदा सः...
आदमस्य पुत्रान् पृथक् कृतवान्, सः जनानां सीमां यथानुसारं स्थापयति स्म
इस्राएलस्य वंशजानां संख्या।
32:9 यतः परमेश् वरस् य भागः तस्य प्रजा अस्ति; याकूबः तस्य भाग्यः अस्ति
उत्तराधिकार।
32:10 सः तं निर्जनदेशे, विध्वस्तप्रान्तरे च अवाप्तवान्। सः
तं परिभ्रमति स्म, सः तं उपदिष्टवान्, सः तं नेत्रस्य सेबवत् धारयति स्म।
३२:११ यथा गरुडः स्वनीडं क्षोभयति, स्वस्य बालकानां उपरि फडयति, प्रसरति
तस्याः पक्षान् गृह्णाति, पक्षेषु च वहति।
32:12 अतः परमेश् वरः एव तं नेतवान्, तस्य समीपे कोऽपि परदेशीयः देवः नासीत्।
32:13 सः तं पृथिव्याः उच्चस्थानेषु आरुह्य अकरोत्, यत् सः खादितुम्
क्षेत्राणां वृद्धिः; तं च शिलातः मधुं चूषयितुं कृतवान्।
चकमकशिलातः तैलं च;
32:14 गावस्य घृतं मेषस्य च क्षीरं मेषस्य मेषस्य मेषस्य च
गोधूमस्य वृक्कस्य मेदः सह बाशानजातिः बकाः च; त्वं च
द्राक्षाफलस्य शुद्धं रक्तं पिबति स्म।
32:15 किन्तु येशुरुनः स्थूलः भूत्वा पादं पातयति स्म, त्वं मोममेदः असि, त्वं वर्धितः असि
स्थूल, त्वं मेदः आवृतः असि; ततः सः ईश्वरं त्यक्तवान् यः निर्मितवान्
तं, तस्य मोक्षस्य शिलायाः लघुतया आदरं कृतवान्।
३२ - १६ - ते तं विचित्रदेवैः घृणितैः सह ईर्ष्याम् अकरोत्
प्रेरितवान् ते तं क्रोधं प्रति।
32:17 ते पिशाचानां कृते बलिदानं कृतवन्तः, न तु ईश्वरस्य कृते; ये देवाः न जानन्ति स्म, तेभ्यः
नवीनदेवाः ये नवमुत्थिताः, येभ्यः युष्माकं पितरः न भयभीताः आसन्।
32:18 यस्य शिला त्वां जनयति स्म, तस्य विषये त्वं अविवेकी असि, ईश्वरं च विस्मृतवान्
तत् त्वां निर्मितवान्।
32:19 तत् दृष्ट्वा परमेश् वरः तान् घृणां कृतवान्
तस्य पुत्राणां, तस्य कन्यानां च।
32:20 सः अवदत्, अहं तेभ्यः मुखं गोपयिष्यामि, तेषां अन्तः किम् इति पश्यामि
भविष्यन्ति: यतः ते अतीव भ्रष्टाः वंशजाः सन्ति, येषु बालकाः नास्ति
विश्वासः।
32:21 तेन मां ईर्ष्याम् अकरोत् यत् ईश्वरः नास्ति; तेषां अस्ति
तेषां व्यर्थैः मां क्रुद्धं कृतवान् अहं तान् प्रेरयिष्यामि
ये जनाः न सन्ति तेषां सह ईर्ष्या; अहं तान् क्रोधं प्रचोदयिष्यामि
मूर्खराष्ट्रेण सह।
32:22 मम क्रोधेन हि अग्निः प्रज्वलितः, अधमपर्यन्तं दह्यते
नरकं, तस्याः वृद्धिना सह पृथिवीं भक्षयिष्यति, अग्निं च प्रज्वालयिष्यति
पर्वतानाम् आधाराः ।
32:23 अहं तेषु दुष्टतां सञ्चयिष्यामि; अहं तेषु मम बाणान् व्ययिष्यामि।
32:24 क्षुधाना दह्यन्ते, तप्ततापेन च भक्ष्यन्ते, च
कटुविनाशेन सह: अहं तेषु पशूनां दन्ताः अपि प्रेषयिष्यामि,
रजः सर्पविषेण सह |
३२ - २५ - बहिः खड्गः अन्तः आतङ्कः च उभौ युवकस्य नाशं करिष्यति
कुमारी च, स्तनधारी अपि धूसरकेशपुरुषेण सह।
32:26 अहं तान् कोणेषु विकीर्णं करिष्यामि, स्मरणं करिष्यामि इति अवदम्
तेषां मनुष्याणां मध्ये निवृत्ताः भवेयुः।
32:27 किं न मया शत्रुणां क्रोधात् भयम् आसीत्, मा भूत् तेषां प्रतिद्वन्द्विनः
विचित्रं वर्तयेयुः, मा भूत् अस्माकं हस्तः इति वदिष्यन्ति
उच्चः अस्ति, परमेश् वरः एतत् सर्वं न कृतवान्।
32:28 ते हि राष्ट्रशून्यं, न च कश्चित्
तेषु अवगमनम् ।
32:29 हे ते बुद्धिमान् सन् इदम् अवगत्य इच्छन्तीति
तेषां उत्तरान्तं विचारयन्तु!
32:30 कथं सहस्रं अनुसृत्य द्वे दशसहस्राणि पलायितव्याः।
यदि तेषां शिला तान् विक्रीतवान्, परमेश् वरः तान् निरुद्धं न कृतवान्?
32:31 तेषां शिला अस्माकं शिला इव नास्ति, अस्माकं शत्रवः अपि सन्ति
न्यायाधीशाः ।
32:32 तेषां द्राक्षाफलं सदोमस्य अमोराक्षेत्रस्य च।
तेषां द्राक्षाफलं पित्तद्राक्षा, तेषां समूहाः कटुः।
३२ - ३३ - तेषां मद्यं अजगरविषं क्रूरं च विषम् ।
32:34 किं न एतत् मया सह संगृहीतं मम निधिषु मुद्रितं च?
32:35 प्रतिशोधः प्रतिकारः च मम अस्ति; तेषां पादः यथायोग्यं स्खलिष्यति
काल: यतः तेषां विपत्तिदिनः समीपम् अस्ति, ये च
तेषां उपरि आगमिष्यति त्वरितम्।
32:36 यतः परमेश्वरः स्वजनस्य न्यायं करिष्यति, स्वस्य कृते पश्चात्तापं करिष्यति
दासाः यदा पश्यति यत् तेषां शक्तिः गता, कोऽपि निरुद्धः नास्ति
उपरि, वाम वा ।
32:37 स च वक्ष्यति कुत्र तेषां देवाः, तेषां शिला येषु ते विश्वसितवन्तः।
32:38 ये तेषां यज्ञस्य मेदः खादन्ति स्म, तेषां मद्यं च पिबन्ति स्म
पेयं नैवेद्यं? ते उत्थाय भवतः साहाय्यं कुर्वन्तु, भवतः रक्षणं च कुर्वन्तु।
32:39 पश्यतु इदानीं अहं अहमपि सः अस्मि, मया सह कोऽपि देवः नास्ति, अहं हन्ति, च
अहं जीवन्तं करोमि; अहं व्रणं करोमि, अहं च चिकित्सां करोमि, न च कोऽपि मोचयितुं शक्नोति
मम हस्तात् बहिः।
32:40 अहं हि स्वर्गं प्रति हस्तं उत्थाप्य वदामि, अहं नित्यं जीवामि।
32:41 यदि अहं मम स्फुरद् खड्गं क्षोभयामि, मम हस्तः न्यायं गृह्णामि; अहम्u200c
मम शत्रून् प्रतिकारं करिष्यति, द्वेषिणः च फलं दास्यति
अहम्u200c।
32:42 मम बाणान् रक्तेन मत्तं करिष्यामि, मम खड्गः च भक्षयिष्यति
मांस; तच्च हतानां बद्धानां च रक्तेन सह, यतः
शत्रु प्रति प्रतिशोधस्य आरम्भः।
32:43 हे राष्ट्राणि, तस्य प्रजेन सह आनन्दयन्तु, यतः सः रक्तस्य प्रतिशोधं करिष्यति
तस्य सेवकान् प्रतिकारं करिष्यति, भविष्यति च
स्वभूमिं स्वजनं च दयालुः।
32:44 ततः मूसा आगत्य अस्य गीतस्य सर्वाणि वचनानि कर्णयोः मध्ये उक्तवान्
जनान्, सः, नुनस्य पुत्रः होशे च।
32:45 ततः मूसा सर्वेभ्यः इस्राएलेभ्यः एतानि सर्वाणि वचनानि उक्तवान्।
32:46 ततः सः तान् अवदत्, “अहं यत् वचनं तत् सर्वं युष्माकं हृदयं स्थापयतु
अद्य युष्माकं मध्ये साक्ष्यं ददातु, यत् यूयं स्वसन्ततिं आज्ञापयथ
करणं पश्यतु, अस्य नियमस्य सर्वाणि वचनानि।
32:47 न हि युष्माकं कृते व्यर्थं भवति; यतः भवतः जीवनम् अस्ति: माध्यमेन च
एतत् वस्तु यूयं यस्मिन् देशे गच्छथ तस्मिन् देशे दीर्घं करिष्यथ
जॉर्डन् तत् स्वामित्वं प्राप्तुं।
32:48 तस्मिन् दिने परमेश् वरः मूसां प्रति उक्तवान् ।
32:49 अस्मिन् अबरीमपर्वते, नेबोपर्वते, यः देशे स्थितः, उपरि गच्छतु
मोआबदेशः यरीहोनगरस्य समीपस्थः अस्ति; भूमिं च पश्यन्तु
कनान, यत् अहं इस्राएल-सन्ततिभ्यः सम्पत्तिरूपेण ददामि।
32:50 यत्र त्वं गच्छसि तस्मिन् पर्वते मृत्वा तव समीपं समाहितः भव
जनाः; यथा तव भ्राता हारूनः होरे पर्वते मृतः, तत्र समागतः च
तस्य जनाः : १.
32:51 यतः यूयं इस्राएलसन्ततिषु मयि अपराधं कृतवन्तः
मेरिबहकादेशस्य जलं, जिन् प्रान्तरे; यतः यूयं पवित्रं कृतवन्तः
मां इस्राएलसन्ततिषु न।
32:52 तथापि त्वं पुरतः भूमिं द्रक्ष्यसि; किन्तु त्वं तत्र न गमिष्यसि
अहं यं भूमिं इस्राएल-सन्ततिभ्यः ददामि।