द्वितीयविवरणम्
31:1 ततः मोशेः गत्वा सर्वेभ्यः इस्राएलेभ्यः एतानि वचनानि अवदत्।
31:2 सः तान् अवदत्, “अद्य अहं शतं विंशतिवर्षीयः अस्मि; अहम्u200c
न पुनः निर्गन्तुं प्रविष्टुं च शक्नुथ, परमेश् वरः मां अवदत्, त्वम्
अस्य यरदनस्य पारं न गमिष्यति।
31:3 भवतः परमेश्वरः परमेश्वरः भवतः पुरतः गमिष्यति, एतान् च नाशयिष्यति
तव पुरतः राष्ट्राणि त्वं च तान् धारयिष्यसि, यहोशूः सः
यथा भगवता उक्तं तव पुरतः गमिष्यति।
31:4 परमेश्वरः तान् करिष्यति यथा सीहोनस्य ओगस्य च राजानः
अमोरीजनाः, तेषां भूमिं प्रति च, येषां नाशं कृतवान्।
31:5 ततः परमेश् वरः तान् युष् माकं मुखं समक्षं त्यक्ष्यति यत् यूयं कुरुथ
तान् सर्वान् आज्ञानुसारं मया युष्मान् आज्ञापिताः।
31:6 बलवन्तः सत्साहसः च भव, तेभ्यः मा भयम्, न भयम्, यतः
तव परमेश् वरः परमेश् वरः भवद्भिः सह गच्छति; सः असफलः न भविष्यति
त्वां न त्यजसि।
31:7 तदा मूसा यहोशूम् आहूय सर्वेषां दृष्टौ तं अवदत्
इस्राएल, बलिष्ठः सत्साहसः च भव, यतः त्वया एतेन सह गन्तव्यम्
प्रजाः तया भूमिं प्रति प्रभोः स्वपितृभ्यः शपथं कृतवान्
तान् ददातु; त्वं च तान् तस्य उत्तराधिकारं करिष्यसि।
31:8 परमेश् वरः एव भवतः पुरतः गच्छति। स त्वया सह भविष्यति, .
सः त्वां न विफलं करिष्यति, न त्वां त्यक्ष्यति, मा भयम्, मा भूत्
विक्षिप्तः ।
31:9 ततः मूसा एतत् नियमं लिखित्वा यजमानानाम् पुत्रेभ्यः प्रदत्तवान्
लेवी, यः परमेश् वरस् य सन् धस् य सन्दूकं वहन् सर्वेभ्यः च
इस्राएलस्य प्राचीनाः।
31:10 ततः मूसा तान् आज्ञापयति स्म, “सप्तवर्षेषु अन्ते 10:10
विमोचनवर्षस्य गम्भीरता, निवासोत्सवे,
31:11 यदा सर्वे इस्राएलाः तस्मिन् स्थाने भवतः परमेश्वरस्य समक्षं प्रकटितुं आगच्छन्ति
यत् सः चिनोति, तत् त्वं सर्वेषां इस्राएलस्य पुरतः एतत् नियमं पठिष्यसि
तेषां श्रवणम् ।
31:12 जनान् एकत्र सङ्गृह्य स्त्रीपुरुषाः बालकाः तव च
तव द्वारान्तर्गतः परदेशीयः यत् ते शृण्वन्ति, ते च शृण्वन्ति
शिक्षन्तु, भवतः परमेश्वरं भगवतः भयं कुर्वन्तु, तस्य सर्वाणि वचनानि च पालनं कुर्वन्तु
अयं नियमः : १.
31:13 ये च तेषां बालकाः यत् किमपि न ज्ञातवन्तः ते शृण्वन्तु, तथा च
यावत् भवन्तः यस्मिन् देशे निवसन्ति, तावत् यावत् स्वेश्वरात् परमेश् वरभयम् आचरितुं शिक्षन्तु
यूयं तस्य स्वामित्वं प्राप्तुं यरदनदेशं पारं गच्छथ।
31:14 ततः परमेश् वरः मूसाम् अवदत् , पश्य तव दिवसाः समीपं गच्छन्ति
die: यहोशूम् आहूय, तस्य निवासस्थाने उपस्थिताः भवेयुः
सङ्घः, येन अहं तस्मै आज्ञां ददामि। मूसा यहोशू च गतवन्तौ।
सभागृहे च समुपस्थिताः।
31:15 ततः परमेश् वरः निवासस्थाने मेघस्तम्भे प्रकटितः
मेघस्तम्भः निवासस्थानस्य द्वारस्य उपरि स्थितः आसीत्।
31:16 ततः परमेश् वरः मूसाम् अवदत् , पश्य त्वं तव पितृभिः सह निद्रां करिष्यसि।
अयं च जनः उत्थाय गमिष्यति, देवानां पश्चात् वेश्याम्
देशस्य परदेशिनः, यत्र ते तेषु भवितुं गच्छन्ति, करिष्यन्ति च
मां त्यक्त्वा तेषां सह मया कृतं सन्धिं भङ्गयतु।
31:17 तदा मम क्रोधः तेषां विरुद्धं तस्मिन् दिने प्रज्वलितः भविष्यति, अहं च करिष्यामि
तान् त्यक्त्वा अहं तेभ्यः मुखं गोपयिष्यामि, ते च भविष्यन्ति
भक्षिताः, तेषां बहवः दुष्टाः, क्लेशाः च भविष्यन्ति; यथा ते
तस्मिन् दिने वक्ष्यति, किं न अस्माकं उपरि एतानि दुष्टानि आगच्छन्ति, यतः अस्माकं परमेश्वरः
अस्माकं मध्ये नास्ति ?
31:18 अहं च तस्मिन् दिने मम मुखं अवश्यं निगूहिष्यामि यत् तेषां सर्वेषां दुष्टानां कृते
कृतं स्यात्, यत् ते अन्यदेवतां प्रति प्रवृत्ताः भवन्ति।
31:19 अतः यूयं युष्माकं कृते एतत् गीतं लिखित्वा तस्य बालकान् उपदिशन्तु
इस्राएलः - तेषां मुखं स्थापयतु यत् एतत् गीतं मम साक्षी भवेत्
इस्राएलस्य सन्तानानां विरुद्धं।
31:20 यदा अहं तान् यस्मिन् देशे शपथं कृतवान् तस्मिन् देशे आनयिष्यामि
तेषां पितरः, ये क्षीर-मधु-प्रवाहाः; तेषां च भविष्यति
खादिताः पूरिताः च, मोममेदः च; तदा ते मुखं करिष्यन्ति
अन्यदेवताः सेवित्वा मां प्रचोदय मम सन्धिं भङ्गयतु।
31:21 तदा भविष्यति यदा बहवः दुष्टाः क्लेशाः च भवन्ति
तान्, यत् एतत् गीतं तेषां विरुद्धं साक्षीरूपेण साक्ष्यं दास्यति; तदर्थम्
तेषां वंशस्य मुखात् न विस्मरिष्यते, यतः अहं तेषां जानामि
कल्पना या गच्छन्ति, इदानीं अपि, मया तान् आनयितुं पूर्वं
यस्मिन् देशे अहं शपथं कृतवान्।
31:22 अतः मूसा तस्मिन् एव दिने एतत् गीतं लिखित्वा बालकान् उपदिष्टवान्
इजरायलस्य ।
31:23 ततः सः नुनपुत्राय यहोशूम् आज्ञां दत्त्वा अवदत्, बलवान् भव, क
सत्साहसः, यतः त्वं इस्राएलस्य सन्तानं देशे आनयिष्यसि
यत् अहं तान् शपथं कृतवान्, अहं त्वया सह भविष्यामि।
31:24 यदा मोशेः वचनानि लिखित्वा समाप्तवान् तदा
एतत् नियमं पुस्तके यावत् ते समाप्ताः न अभवन्,
31:25 तत् मूसा लेवीजनानाम् आज्ञां दत्तवान् ये सन्धिसन्दूकं वहन्ति स्म
परमेश् वरः, .
31:26 एतत् नियमग्रन्थं गृहीत्वा सन्दूकस्य पार्श्वे स्थापयतु
भवतः परमेश् वरस् य सन्धिस् य साक्ष् यस् य तस् य सन् त्रं भविष् यति
त्वां प्रति।
31:27 अहं तव विद्रोहं तव कठोरकण्ठं च जानामि, पश्य अहम् अद्यापि अस्मि
अद्य युष्माभिः सह जीविताः यूयं परमेश् वरस् य विद्रोहं कृतवन्तः। तथा
मम मृत्योः अनन्तरं कियत् अधिकं?
31:28 भवतः गोत्राणां सर्वान् वृद्धान्, भवतः अधिकारिणः च मम समीपं सङ्गृह्यताम्, यत् अहं...
तेषां कर्णयोः एतानि वचनानि वदन्तु, स्वर्गं पृथिवीं च अभिलेखयितुम् आह्वयन्तु
तेषां विरुद्धं।
31:29 अहं जानामि यत् मम मृत्योः अनन्तरं यूयं सर्वथा आत्मानं नष्टं करिष्यन्ति,...
मया भवद्भ्यः यः मार्गः आज्ञापितः, तस्मात् मार्गात् विमुखाः भवन्तु; अशुभं च भविष्यति
त्वं उत्तरदिनेषु; यतः यूयं दुष्कृतं करिष्यथ
भगवन्, तव हस्तकर्मणा तं क्रुद्धं कर्तुं।
31:30 ततः मूसा इस्राएलस्य सर्वेषां सङ्घस्य कर्णेषु वचनं उक्तवान्
अस्य गीतस्य, यावत् ते समाप्ताः न अभवन्।