द्वितीयविवरणम्
30:1 भविष्यति यदा एतानि सर्वाणि त्वां उपरि आगमिष्यन्ति तदा तस्य...
आशीर्वादः शापश्च यः मया भवतः पुरतः स्थापितः, त्वं च करिष्यसि
सर्वेषु राष्ट्रेषु तान् स्मर्यताम्, यत्र भवतः परमेश्वरः परमेश् वरः अस्ति
चालितः त्वां, २.
30:2 ततः परं भवतः परमेश्वरस्य समीपं प्रत्यागत्य तस्य वाणीं पालयिष्यति
यथा मया त्वाम् अद्य आज्ञापितं तव सन्तानैः सह।
सर्वहृदयेन सर्वात्मना च;
30:3 तदा भवतः परमेश्वरः परमेश्वरः भवतः बन्धनं परिवर्त्य दयां करिष्यति
त्वां प्रत्यागत्य त्वां सर्वेभ्यः राष्ट्रेभ्यः सङ्गृहीष्यति, यत्र
तव परमेश्वरः परमेश् वरः त्वां विकीर्णवान्।
30:4 यदि भवतः कश्चन स्वर्गस्य बहिःभागं प्रति निष्कासितः भवति तर्हि तस्मात्...
ततः परमेश् वरः भवतः परमेश् वरः त्वां सङ्गृहीष्यति, ततः सः आनयिष्यति
त्वं: १.
30:5 ततः परमेश् वरः भवतः परमेश् वरः त्वां तव पितरः यस्मिन् देशे आनयिष् यति
धारितः, त्वं च तत् धारयिष्यसि; स च ते भद्रं करिष्यति, च
पितृभ्यः उपरि त्वां बहु कुरु।
30:6 तव परमेश्वरः परमेश् वरः तव हृदयं हृदयं च खतना करिष्यति
बीजं, तव परमेश्वरं सर्व्वहृदयेन सर्व्वेन च प्रेम्णा
आत्मा, यत् त्वं जीवसि।
30:7 तव परमेश्वरः परमेश् वरः एतान् सर्वान् शापान् तव शत्रुषु स्थापयति, तथा च
ये त्वां द्वेष्टि, ये त्वां पीडयन्ति स्म, तेषां उपरि।
30:8 त्वं पुनः आगत्य परमेश्वरस्य वाणीं पालयित्वा तस्य सर्वं करिष्यसि
आज्ञाः यानि अहम् अद्य त्वां आज्ञापयामि।
30:9 भवतः परमेश् वरः भवतः सर्वेषु कार्येषु भवतः प्रचुरं करिष्यति
हस्तं तव शरीरफले पशुफले च इषु च
तव भूमिफलं हिताय, यतः परमेश् वरः पुनः आनन्दं प्राप्स्यति
त्वां हिताय यथा सः तव पितृभ्यः आनन्दितः अभवत्।
30:10 यदि त्वं स्वेश्वरस्य परमेश्वरस्य वाणीं शृणोषि, तस्य पालयितुम्
आज्ञाः तस्य नियमाः च अस्मिन् नियमग्रन्थे लिखिताः।
यदि त्वं सर्वहृदयेन, सर्व्वहृदयेन च स्वेश्वरेश्वराय समीपं गच्छसि
सर्वं तव आत्मा।
30:11 अद्य हि त्वाम् आज्ञापयति एषा आज्ञा न गुप्ता
त्वत्तो न च दूरम्।
30:12 न स्वर्गे यत् त्वं वदसि, कः अस्माकं कृते आरोहति
स्वर्गं, अस्माकं समीपम् आनय, यत् वयं तत् श्रुत्वा तत् कुर्मः?
30:13 न च समुद्रात् परं यत् त्वं वदसि कः पारं करिष्यति इति
समुद्रं अस्माकं कृते आनयतु, यत् वयं तत् श्रुत्वा तत् कुर्मः?
30:14 किन्तु वचनं तव मुखे हृदये च अतीव समीपे अस्ति।
यत् त्वं तत् कुरु।
30:15 पश्यतु, अद्य मया भवतः पुरतः जीवनं शुभं, मृत्युं दुष्टं च स्थापितं।
30:16 अद्य अहं भवन्तं आज्ञापयामि यत् भवन्तः परमेश्वरं परमेश्वरं प्रेम्णा तस्य अनुसरणं कुर्वन्तु
मार्गान्, तस्य आज्ञां, तस्य नियमान्, तस्य न्यायान् च पालयितुम्।
यथा त्वं जीविष्यसि, प्रवर्धयसि, तव परमेश्वरः परमेश् वरः आशीर्वादं दास्यति
त्वां यत्र भूमिं गन्तुं गच्छसि।
30:17 किन्तु यदि तव हृदयं विमुखं भवति, येन त्वं न शृणोषि, किन्तु भविष्यसि
आकृष्य अन्यदेवताः पूजयित्वा सेवन्ते;
30:18 अद्य अहं युष्मान् निन्दयामि यत् यूयं अवश्यमेव विनश्यन्ति, यूयं च
यत्र त्वं गच्छसि तस्मिन् देशे तव दिवसान् न दीर्घं करिष्यति
जॉर्डन् तत् स्वामित्वं प्राप्तुं गन्तुं।
30:19 अहं स्वर्गं पृथिवीं च आह्वयन् अद्य भवतः विरुद्धं यत् मया स्थापितं तत् साक्षीकृत्य
भवतः पुरतः जीवनं मृत्युं च आशीर्वादं शापं च, अतः जीवनं चिनोतु,
यथा त्वं तव वंशजौ च जीवितौ भवेताम्।
30:20 यथा त्वं स्वेश्वरं परमेश्वरं प्रेम करोषि, तस्य आज्ञापालनं च करोषि
स्वरः, यत् त्वं तस्मिन् लससि, यतः सः तव प्राणः, सः च
तव आयुषः दीर्घः, येन त्वं यस्मिन् देशे परमेश् वरः वससि
तव पितृभ्यः अब्राहमं इसहाकं याकूबं च शपथं कृतवान्
ते।