द्वितीयविवरणम्
29:1 एतानि सन्धिवचनानि सन्ति, यत् परमेश् वरः मूसाम् आज्ञापितवान्
मोआबदेशे इस्राएलसन्ततिभिः सह कुरु
सन्धिः यः सः होरेबनगरे तेषां सह अकरोत्।
29:2 तदा मूसा सर्वान् इस्राएलान् आहूय तान् अवदत्, यूयं सर्वान् दृष्टवन्तः
यत् परमेश् वरः मिस्रदेशे युष् माकं दृष्टौ समक्षं फारों प्रति अकरोत्।
तस्य सर्वेभ्यः दासेभ्यः, तस्य सर्वेभ्यः भूमिभ्यः च;
29:3 तव नेत्रेषु ये महान् प्रलोभनाः दृष्टाः, चिह्नानि, तानि च
महान् चमत्कारः : १.
29:4 तथापि परमेश् वरः युष् मान् द्रष्टुं हृदयं न दत्तवान् , न चक्षुः दत्तवान् ।
श्रोतुं च कर्णाः अद्यपर्यन्तं।
29:5 अहं भवन्तं चत्वारिंशत् वर्षाणि प्रान्तरे नीतवान्, भवतः वस्त्राणि न सन्ति
तव उपरि मोमवृद्धः, तव जूता च तव पादयोः मोमवृद्धः नास्ति।
29:6 यूयं रोटिकां न खादितवन्तः, मद्यं वा मद्यपानं वा न पिबथ।
येन यूयं ज्ञास्यथ यत् अहं युष्माकं परमेश् वरः अस्मि।
29:7 यदा यूयं अत्र आगताः तदा हेशबोनराजः सीहोनः ओगः च
बाशानस्य राजा अस्माकं विरुद्धं युद्धाय निर्गत्य वयं तान् आहतवन्तः।
29:8 वयं तेषां भूमिं गृहीत्वा उत्तराधिकाररूपेण दत्तवन्तः
रूबेनीयान् गादीयान् मनश्शेः अर्धगोत्राय च।
29:9 अतः अस्य सन्धिस्य वचनं पालयन्तु, तानि च कुर्वन्तु, यथा भवन्तः शक्नुवन्ति
भवन्तः यत् किमपि कुर्वन्ति तस्मिन् सर्वेषु समृद्धाः भवन्तु।
29:10 अद्य यूयं सर्वे भवतः परमेश्वरस्य सम्मुखे तिष्ठथ। तव कप्तानानां
भवतः गोत्राः, भवतः प्राचीनाः, भवतः अधिकारिणः च सर्वैः इस्राएलैः सह।
29:11 भवतः बालकाः, भवतः भार्याः, भवतः शिबिरे यः परदेशीयः अस्ति, सः तः
तव काष्ठच्छेदकः तव जलकर्षकं यावत्।
29:12 यत् त्वं तव परमेश् वरेन सह सन्धिं करोषि, तस्मिन् च
तस्य शपथं यत् भवतः परमेश् वरः अद्य भवद्भिः सह करोति।
29:13 यत् सः त्वाम् अद्य स्वस्य कृते जनस्य कृते स्थापयति, सः च
यथा त्वां उक्तं यथा शपथं च कृतवान् तथा भवतः कृते ईश्वरः भवेत्
तव पितृभ्यः, अब्राहमाय, इसहाकस्य, याकूबस्य च।
29:14 न च केवलं युष्माभिः सह एतत् सन्धिं शपथं च करोमि;
29:15 किन्तु यः अद्य अस्माभिः सह अत्र तिष्ठति सः अस्माकं भगवतः पुरतः
ईश्वरः, अद्य अस्माभिः सह यः अत्र नास्ति।
२९:१६ (यतो हि यूयं जानथ यत् वयं कथं मिस्रदेशे निवसन्तः, कथं च आगताः
येषु राष्ट्रेषु यूयं गतवन्तः;
29:17 यूयं च तेषां घृणितानि मूर्तयः काष्ठानि पाषाणानि च दृष्टवन्तः।
रजतं सुवर्णं च यत् तेषु आसीत्:)
29:18 मा भूत् युष्माकं मध्ये पुरुषः, स्त्री वा, कुटुम्बः, गोत्रः वा यस्य...
हृदयं अद्य अस्माकं परमेश् वरात् परमेश् वरात् विमुखीभवति, गत्वा सेवां कर्तुं
एतेषां राष्ट्राणां देवताः; मा भूत् युष्माकं मध्ये मूलं यत्
पित्तं कृमिं च वहति;
29:19 यदा सः अस्य शापस्य वचनं श्रुत्वा
हृदये आशीर्वादं ददातु, यद्यपि अहं अन्तः गच्छामि तथापि मम शान्तिः भविष्यति
मम हृदयस्य कल्पना, तृष्णायां मत्ततां योजयितुं:
29:20 परमेश् वरः तं न मुञ्चति, किन्तु तदा परमेश् वरस् य तस्य च क्रोधः
तस्य पुरुषस्य विरुद्धं ईर्ष्या धूमपानं करिष्यति, सर्वे शापाः च सन्ति
अस्मिन् ग्रन्थे लिखितं तस्य उपरि शयनं करिष्यति, परमेश्वरः तस्य अपमार्जयिष्यति
स्वर्गाधः नाम ।
29:21 ततः परमेश् वरः तं सर्वेभ्यः गोत्रेभ्यः दुष्टाय पृथक् करिष्यति
इस्राएल, सन्धिस्य सर्वेषां शापानाम् अनुसारं ये लिखिताः सन्ति
एतत् नियमग्रन्थम् : १.
29:22 यथा भवतः सन्तानानां भविष्यत्पुस्तकं यत् पश्चात् उत्तिष्ठति
त्वं, दूरदेशात् आगमिष्यमाणः परदेशीयः च वदिष्यसि, कदा
ते तस्य देशस्य व्याधिं, परमेश् वरः ये व्याधिः च पश्यन्ति
तस्मिन् निधाय;
29:23 तस्य सर्वा भूमिः गन्धकं लवणं च ज्वलनं च इति।
यत् न वप्यते, न वहति, न च तृणानि वर्धन्ते, इव
सदोम-गमोरा-अद्मा-जबोइम-नगरयोः पतनम्, यत् परमेश् वरः
क्रोधेन क्रोधेन च पातितवान्।
29:24 सर्वाणि राष्ट्राणि अपि वक्ष्यन्ति, किमर्थम् एतत् परमेश् वरः एवं कृतवान्
भूः? अस्य महतः क्रोधस्य तापस्य किम् अर्थः?
29:25 तदा मनुष्याः वक्ष्यन्ति, यतः ते भगवतः सन्धिं त्यक्तवन्तः
तेषां पितृणां परमेश्वरः, यः तेषां जन्मनः समये तेषां सह निर्मितवान्
मिस्रदेशात् बहिः।
29:26 ते हि गत्वा अन्यदेवताः सेवन्ते, तान् पूजयन्ति स्म, ये देवाः
न जानाति स्म, ये च तेभ्यः न दत्तवान्।
29:27 ततः परमेश् वरस् य क्रोधः अस्य भूमिं प्रति प्रज्वलितः, यत् सः आनयति
अस्मिन् ग्रन्थे ये शापाः लिखिताः सन्ति ते सर्वे।
29:28 ततः परमेश् वरः तान् क्रोधेन, क्रोधेन च, तेषां भूमितः निर्मूलितवान्
महता क्रोधेन तान् अन्यदेशे क्षिप्य यथा एतत्
दिनं।
29:29 गुप्तवस्तूनि अस्माकं परमेश्वरस्य परमेश्वरस्य सन्ति, किन्तु ये...
प्रकाशिताः अस्माकं सन्तानानां च सदा, यथा वयं कुर्मः
अस्य नियमस्य सर्वाणि वचनानि।