द्वितीयविवरणम्
28:1 भविष्यति च यदि त्वं प्रयत्नपूर्वकं शृणोषि
तव परमेश् वरस् य वाणी, तस् य सर्वाज्ञाः पालनाय, पालनाय च
अद्य अहं त्वां आज्ञापयामि यत् भवतः परमेश्वरः परमेश् वरः त्वां उपविशति
पृथिव्याः सर्वेभ्यः राष्ट्रेभ्यः उपरि उच्चैः।
२८:२ एते सर्वे आशीर्वादाः त्वयि आगत्य त्वां प्राप्नुयुः, यदि त्वं
तव परमेश् वरस् य वाणीं शृणुत।
28:3 धन्यः त्वं नगरे भवसि, धन्यः च भवसि नगरे
क्षेत्रम्u200c।
28:4 धन्यं भविष्यति तव शरीरस्य फलं तव भूमिफलं च
तव पशूनां फलं, तव गवां वर्धनं, तव मेषाः च
मेष।
२८:५ धन्यः भविष्यति तव टोकरी, तव भण्डारः च।
28:6 यदा त्वं प्रविशसि तदा धन्यः भविष्यसि, धन्यः च भविष्यसि
यदा त्वं बहिः गच्छसि।
28:7 भवतः विरुद्धं ये शत्रून् उत्तिष्ठन्ति, तान् परमेश् वरः करिष्यति
तव मुखं प्रहृताः, ते त्वां प्रति एकमार्गेण निर्गमिष्यन्ति, च
सप्तमार्गेण पुरतः पलायस्व।
28:8 भगवता भवतः भण्डारगृहेषु, भवद्भ्यः च आशीर्वादं आज्ञापयिष्यति
यत्किमपि त्वं हस्तं स्थापयसि; स च त्वां आशीर्वादं दास्यति
यया भूमिः भवतः परमेश्वरः परमेश् वरः भवद्भ्यः ददाति।
28:9 परमेश् वरः त्वां पवित्रं प्रजां स् थापयिष्यति, यथा सः अस्ति
शपथं कृतवान् यदि त्वं परमेश्वरस्य आज्ञां पालसे
ईश्वरः, तस्य मार्गेषु च गच्छतु।
28:10 पृथिव्याः सर्वे जनाः द्रक्ष्यन्ति यत् त्वं नाम्ना आहूतः असि
भगवतः; ते च त्वां भीताः भविष्यन्ति।
28:11 परमेश् वरः त्वां धनेन, तव फलेन च प्रचुरं करिष्यति
शरीरे च तव पशुफले च तव भूमिफले च, इ
या भूमिः परमेश् वरः तव पितृभ्यः शपथं कृतवान् ।
28:12 परमेश् वरः भवद्भ्यः स्वस्य सत्निधिं, स् वर्गं दातुम् उद्घाटयिष्यति
काले तव भूमिं प्रति वर्षा भवतु, तव सर्वकार्यं आशीर्वादं दातुं च
हस्तः, बहुराष्ट्रेभ्यः ऋणं दास्यसि, ऋणं न करिष्यसि।
28:13 परमेश् वरः त्वां शिरः करिष्यति, न तु पुच्छम्; त्वं च करिष्यसि
केवलं उपरि भव, त्वं च अधः न भविष्यसि; यदि तत् त्वं शृणोषि
तव परमेश्वरस्य परमेश् वरस् य आज्ञाः अद्य अहं भवद्भ्यः आज्ञापयामि
अवलोक्य तान् कर्तुं च : १.
28:14 अहं च यत् वचनं त्वां आज्ञापयामि तस्मात् कस्मिंश्चित् वचनात् त्वं न गच्छसि
अद्य दक्षिणहस्ते वा वामे वा अन्यदेवतानां पश्चात् गन्तुं
तान् सेवन्तु।
28:15 किन्तु यदि त्वं वाणीं न शृणोषि तर्हि भविष्यति
तव परमेश् वरः परमेश् वरः स् व सर्वाज्ञाः नियमाः च पालयितुम्
यत् अहम् अद्य त्वां आज्ञापयामि; यत् एते सर्वे शापाः आगमिष्यन्ति
त्वां च आक्रमय।
28:16 शापितः भविष्यसि नगरे, शापितः भविष्यसि क्षेत्रे।
28:17 शापितः भविष्यति तव टोकरी, तव भण्डारः च।
28:18 शापितं भविष्यति तव शरीरस्य फलं तव भूमिफलं च
तव गवां मेषसमूहानां च वृद्धिः।
28:19 शापितः भवसि यदा त्वं प्रविशसि, शापितः भविष्यसि यदा
त्वं बहिः गच्छसि।
28:20 तेषु सर्वेषु शापं, व्याकुलतां, भर्त्सनं च त्वां प्रति परमेश् वरः प्रेषयिष्यति
त्वं कर्तुं हस्तं स्थापयसि यावत् त्वं नष्टः न भवसि, तथा च
यावत् त्वं शीघ्रं नाशसि; तव कर्मणा दुष्टतायाः कारणात्।
येन त्वं मां त्यक्तवान्।
28:21 परमेश् वरः त्वय् व्याधिं यावत् न लप्स्यति
त्वां भूमितः भक्षितवान् यत्र त्वं तां भूमिं धारयितुं गच्छसि।
28:22 परमेश् वरः त्वां भक्षकेन ज्वरेन च प्रहरति
प्रकोपेन, अत्यन्तदाहेन च, खड्गेन च, च
विस्फोटेन सह, फफून्देन च; ते च त्वां यावत् त्वां अनुसृत्य गच्छन्ति
विनश्यति ।
28:23 तव शिरः उपरि यः स्वर्गः अस्ति सः पीतलः भविष्यति, पृथिवी च या...
भवतः अधः अस्ति लोहः भविष्यति।
28:24 परमेश्वरः तव भूमिवृष्टिं चूर्णं रजः च करिष्यति, स्वर्गात्
किं तव उपरि अवतरति यावत् त्वं नश्यति।
28:25 परमेश् वरः त्वां शत्रूणां पुरतः प्रहारं करिष्यति, त्वं करिष्यसि
तेषां विरुद्धं एकेन मार्गेण निर्गत्य तेषां पुरतः सप्तमार्गान् पलाययतु
पृथिव्याः सर्वेषु राज्येषु निष्कासिताः भवन्तु।
28:26 तव शवः सर्वेषां वायुपक्षिणां भोजनं भविष्यति
पृथिव्याः पशवः, न च तान् कश्चित् विदारयिष्यति।
28:27 परमेश् वरः त्वां मिस्रदेशस्य कूपैः, मृगैः च प्रहरति।
क्षोभेन च कण्डूया च, यस्मात् त्वं चिकित्सां कर्तुं न शक्नोषि।
28:28 परमेश् वरः त्वां उन्मादं अन्धं विस्मयं च प्रहरति
हृदयस्य : १.
28:29 त्वं च मध्याह्ने स्पृशिष्यसि यथा अन्धः अन्धकारे स्पृशति,...
त्वं स्वमार्गेषु न समृद्धः भविष्यसि, त्वं च केवलं पीडितः भविष्यसि च
सदा लुण्ठितः, न कश्चित् त्वां तारयिष्यति।
28:30 त्वं भार्यां नियोगं करिष्यसि, तया सह अन्यः पुरुषः शयनं करिष्यति
गृहं निर्मास्यसि, तत्र न निवससि, रोपयिष्यसि
द्राक्षाक्षेत्रं तस्य द्राक्षाफलं न सङ्गृह्णीयात्।
28:31 तव वृषभः तव दृष्टेः पुरतः हतः, त्वं न खादिष्यसि
तस्य गदः तव मुखात् प्रचण्डतया हरितः भविष्यति।
तव मेषाः तव मेषाः तव मेषाः दत्ताः भविष्यन्ति
शत्रून्, तव त्राणं न भविष्यति।
28:32 तव पुत्राः कन्याः च अन्येभ्यः प्रजाभ्यः तव च दास्यन्ते
नेत्राणि पश्यन्ति, तेषां कृते आकांक्षायाः कृते सर्वं दिवसं विफलाः भविष्यन्ति, तथा च
तव हस्ते पराक्रमः न भविष्यति।
28:33 तव भूमिफलं तव सर्वश्रमं च राष्ट्रं भविष्यति यत् त्वं
न जानाति खादति; त्वं च सर्वदा पीडितः मर्दितः च भविष्यसि।
२८:३४ यथा त्वं तव नेत्राणां दर्शनात् उन्मत्तः भविष्यसि यत् त्वं करिष्यसि
पश्यतु।
28:35 भगवान् त्वां जानुभ्यां पादौ च व्रणेन प्रहरति
बोत्चः यः चिकित्सां कर्तुं न शक्नोति, तव पादतलात् आरभ्य
तव शिरः।
28:36 परमेश् वरः त्वां तव राजानं च आनयिष्यति ।
यस्य राष्ट्रं त्वं वा तव पितरौ वा न ज्ञातवन्तः; तत्र च
अन्यदेवं काष्ठं पाषाणं च सेवसे |
28:37 त्वं च विस्मयः सुभाषितः उपशब्दः च भविष्यसि
सर्वाणि राष्ट्राणि यत्र परमेश् वरः त्वां नेष्यति।
28:38 त्वं बहु बीजं क्षेत्रे बहिः नयसि, किन्तु
अल्पं in; शलभः हि तत् भक्षयिष्यति।
28:39 त्वं द्राक्षाक्षेत्राणि रोप्य तान् परिधाय, किन्तु न पिबसि
मद्यं न च द्राक्षाफलं सङ्गृह्य; कृमिः हि तान् भक्षयिष्यन्ति।
28:40 भवतः सर्वेषु तटेषु जैतुनवृक्षाः स्युः, किन्तु भवतः
मा तैलेन आत्मनः अभिषेकं कुरु; यतः तव जैतुनः तस्य फलं क्षिपेत्।
28:41 त्वं पुत्रान् कन्याश्च जनयिष्यसि किन्तु तेषु न भोक्ष्यसि; कृते
ते बन्धनं गमिष्यन्ति।
२८:४२ तव वृक्षाः, तव भूमिफलानि च सर्वे शलभाः भक्षयिष्यन्ति।
28:43 भवतः अन्तः यः परदेशीयः अस्ति सः भवतः उपरि अतीव उच्चैः उत्तिष्ठति; तथा
त्वं बहु नीचम् अवतरिष्यसि।
28:44 सः त्वां ऋणं दास्यति, त्वं च तस्मै ऋणं न दास्यसि, सः भविष्यति
शिरः, त्वं च पुच्छं भविष्यसि।
28:45 अपि च एते सर्वे शापाः त्वाम् आगत्य त्वां अनुसृत्य भविष्यन्ति।
यावत् त्वं नष्टः न भवसि तावत् त्वां गृहाण; यतः त्वं न शृणोषि
तव परमेश्वरस्य वाणीं प्रति, तस्य आज्ञां तस्य च पालनं कर्तुं
ये विधानाः सः त्वां आज्ञापितवान्।
28:46 ते च भवतः उपरि चिह्नरूपेण आश्चर्यार्थं च भवतः उपरि च भविष्यन्ति
बीजं सदा ।
28:47 यतः त्वं तव परमेश्वरस्य भगवतः आनन्देन, सह च न सेवसि
हृदयस्य आनन्दः, सर्वस्य प्रचुरतायां;
28:48 अतः त्वं तव शत्रून् सेविष्यसि ये परमेश् वरः प्रेषयिष्यति
तव विरुद्धं क्षुधापिपासा नग्नतायां च अभावे च
सर्वं तव कण्ठे लोहस्य युगं स्थापयति यावत् तस्य न भवति
त्वां नष्टवान्।
28:49 परमेश् वरः दूरतः, अन्त्यतः भवतः विरुद्धं राष्ट्रं आनयिष्यति
पृथिवी गरुड इव द्रुतगतिः; राष्ट्रं यस्य जिह्वा त्वं करिष्यसि
न अवगच्छन्ति;
२८ - ५० - उग्रमुखं राष्ट्रं यत् व्यक्तिं न मन्यते
वृद्धः, युवानां प्रति अनुग्रहं न कुरु।
28:51 स च तव पशूनां फलं तव भूमिफलं च भक्षयिष्यति।
यावत् त्वं नश्यति, यदपि त्वां धान्यं न त्यक्ष्यति।
मद्यं वा तैलं वा तव गाववृद्धिं वा मेषसमूहं वा यावत्
तेन त्वां नाशितम्।
28:52 सः त्वां सर्वेषु द्वारेषु यावत् तव उच्चैः वेष्टितैः च व्याप्तं करिष्यति
भित्तिः अवतरन्ति, येषु त्वं विश्वससि, तव सर्वेषु देशे, सः च
त्वां सर्वेषु द्वारेषु सर्वेषु देशे वेष्टयिष्यति, यत्...
परमेश् वरः तव परमेश् वरः त्वां दत्तवान्।
28:53 त्वं च स्वशरीरस्य फलं पुत्रमांसम् खादिष्यसि
तव कन्यानां च, या तव परमेश्वरः परमेश् वरः भवद्भ्यः दत्तवान्, तव...
व्याप्ति, संकीर्णे च, येन तव शत्रवः दुःखं प्राप्नुयुः
त्वं: १.
28:54 यथा युष्माकं मध्ये कोमलः अतिसुकुमारः पुरुषः तस्य नेत्रम्
भ्रातुः, वक्षःस्थलभार्यायां च दुष्टः भविष्यति, च
स्वसन्ततिशेषं प्रति यत् सः त्यक्ष्यति।
28:55 येन सः तेषु कस्मैचित् स्वसन्ततिमांसम् न दास्यति
यं सः खादिष्यति, यतः तस्य घेरणे, तस्य किमपि अवशिष्टं नास्ति
संकीर्णता येन तव शत्रवः त्वां सर्वेषु दुःखं दास्यन्ति
द्वारम् ।
28:56 युष्माकं मध्ये कोमला सुकुमारा या साहसिकं न करिष्यति
तस्याः पादतलं सुकुमारतायै भूमौ स्थापयित्वा च
कोमलता, तस्याः नेत्रं तस्याः वक्षःस्थलस्य पतिं प्रति दुष्टं भविष्यति, तथा च
पुत्रं प्रति पुत्रीं प्रति च।
28:57 तस्याः पादयोः मध्येन निर्गच्छन्तीं बालकं प्रति च...
सा स्वसन्ततिं प्रति यत् सा प्रसवति, यतः सा तान् भक्षयिष्यति
सर्ववस्तूनाम् अभावः गुप्तरूपेण व्याप्तौ संकीलेन च, येन तव
शत्रुः त्वां द्वारेषु दुःखं करिष्यति।
28 -58 यदि त्वं अस्य नियमस्य सर्वाणि वचनानि यत् सन्ति तत् कर्तुं न पालयितुम् इच्छसि
अस्मिन् पुस्तके लिखितं यत् त्वं अस्मात् गौरवपूर्णं भयङ्करं च भयं करोषि
नाम, तव परमेश्वरः प्रभुः;
28:59 तदा परमेश् वरः तव व्याधिं तव व्याधिं च आश्चर्यचकितं करिष्यति
बीजं महतीं व्याधिं च दीर्घं च व्याधिं च।
दीर्घनिरन्तरस्य च।
28:60 अपि च सः त्वयि मिस्रदेशस्य सर्वान् रोगान् आनयिष्यति, ये त्वं
wast afraid of; ते च त्वां लसिष्यन्ति।
28:61 अपि च प्रत्येकं व्याधिः, प्रत्येकं व्याधिः, या पुस्तके न लिखितः
एतस्य नियमस्य तानि परमेश् वरः तव उपरि आनयिष्यति, यावत् त्वं न भवसि।”
नष्टः ।
28:62 यूयं च अल्पसंख्याकाः अवशिष्यन्ते, यदा यूयं तारा इव आसन्
बहुलतायाः कृते स्वर्गः; यतः त्वं वाणीं न आज्ञापयसि
प्रभुः तव परमेश्वरः।
28:63 यथा परमेश् वरः युष् माकं कर्तुम् आनन्दितवान्
भद्रं, युष्मान् बहुलं कर्तुं च; अतः परमेश् वरः युष् माकं नाशं कर्तुम् आनन्दितः भविष्यति
भवन्तं, त्वां च शून्यं कर्तुं; यूयं च उद्धृताः भविष्यथ
भूमिं यत्र त्वं तां धारयितुं गच्छसि।
28:64 ततः परमेश् वरः त्वां सर्वेषु जनेषु विकीर्णं करिष्यति, एकान्तात्
पृथिवी परं प्रति अपि; तत्र च परदेवान्सेवसे।
यत् त्वया वा तव पितरौ वा काष्ठपाषाणम् अपि न ज्ञातवन्तः।
28:65 एतेषु च राष्ट्रेषु त्वं न आरामं प्राप्स्यसि, न च एकमात्रः
तव पादयोः विश्रामं भवतु, किन्तु परमेश् वरः त्वां तत्र वेपं दास्यति
हृदयं, नेत्राणां विफलता, मनसः दुःखं च।
२८:६६ तव प्राणः च तव पुरतः संशयेन लम्बते; त्वं च दिवसं भयं करिष्यसि
रात्रौ च तव जीवनस्य विषये किमपि आश्वासनं न भविष्यति।
28:67 प्रातःकाले त्वं वक्ष्यसि, ईश्वरः समः स्यात् वा! त्वमपि समये च
वदिष्यति, किं ईश्वरः प्रातःकाले स्यात्! तव हृदयस्य भयात्
येन त्वं भयं करिष्यसि, यस्मात् चक्षुषः दर्शनार्थं च
द्रक्ष्यति।
28:68 ततः परमेश् वरः त्वां पुनः नावैः मिस्रदेशं मार्गे आनयिष्यति
यस्य विषये अहं त्वां उक्तवान्, त्वं पुनः तत् न द्रक्ष्यसि
युष्माकं शत्रुभ्यः दासीदासीनां कृते विक्रीयते, न तु पुरुषः
त्वां क्रीणाति।