द्वितीयविवरणम्
27:1 तदा मूसा इस्राएलस्य प्राचीनैः सह जनान् आज्ञापयत्, “पालतु।”
अद्य अहं भवद्भ्यः सर्वान् आज्ञाः आज्ञापयामि।
27:2 यस्मिन् दिने यूयं यरदननगरं पारं कृत्वा भूमिं प्रति गच्छथ तस्मिन् दिने भविष्यति
यत् तव परमेश्वरः परमेश् वरः भवद्भ्यः ददाति यत् त्वं त्वां महत् स्थापयसि
शिलाः, तान् प्लास्टरेन च प्लास्ट् कुर्वन्तु।
27:3 त्वं च तेषु अस्य नियमस्य सर्वाणि वचनानि लिखिष्यसि यदा त्वं भवसि
तव परमेश् वरः यस् माकं परमेश् वरः यस्मिन् देशे प्रविशति, तदर्थं गतः
क्षीरमधुप्रवाहं भूमिं त्वां ददाति; यथा परमेश् वरः परमेश् वरः
तव पितरः त्वां प्रतिज्ञां कृतवन्तः।
27:4 अतः यदा यूयं यरदननद्याः पारं गमिष्यन्ति तदा यूयं स्थापयिष्यथ
एतानि शिलाः अद्य एबालपर्वते त्वां च आज्ञापयामि
तान् प्लास्टरेन प्लास्टरं करिष्यति।
27:5 तत्र त्वं तव परमेश् वरस् य वेदीं निर्मास्यसि, यस् य वेदीम्
शिलाः - तेषु लोह-उपकरणं न उत्थापयसि।
27:6 त्वं तव परमेश्वरस्य वेदीं सम्पूर्णशिलाभिः निर्मास्यसि, त्वं च
तस्मिन् भवतः परमेश्वराय होमबलिदानं करिष्यति।
27:7 त्वं च शान्तिबलिदानं करिष्यसि, तत्र खादिष्यसि, आनन्दयसि च
तव परमेश् वरस् य समक्षम्।
27:8 त्वं च शिलासु अस्य नियमस्य सर्वाणि वचनानि लिखिष्यसि
स्पष्टतया ।
27:9 ततः मूसा लेवीया याजकैः सह सर्व्व इस्राएलं प्रति उक्तवन्तः।
हे इस्राएल, सावधानाः भव, शृणु च; अद्य त्वं जनः अभवत्
तव परमेश्वरः परमेश् वरः।
27:10 अतः त्वं स्वेश्वरस्य परमेश्वरस्य वाणीं पालयित्वा तस्य वाणीं कुरु
आज्ञाः तस्य नियमाः च अद्य त्वां आज्ञापयामि।
27:11 तस्मिन् एव दिने मूसा जनान् आज्ञापयत्।
27:12 एते गरीजिमपर्वते तिष्ठन्ति, यदा यूयं स्युः, तदा जनान् आशीर्वादं दातुं
जॉर्डन-नगरात् आगच्छन्तु; शिमोनः लेवी च यहूदा इस्साकरः योसेफः च।
तथा बेन्जामिनः : १.
27:13 एते च शापं कर्तुं एबलपर्वते तिष्ठन्ति। रूबेनः गादः आशेरः च ।
जबुलुनं दानं नफ्ताली च।
27:14 लेवीयः वदिष्यन्ति, इस्राएलस्य सर्वेभ्यः पुरुषेभ्यः क
उच्चैः स्वरः, २.
27:15 यः मनुष्यः कस्यापि उत्कीर्णं गलितं वा प्रतिमां घृणितम् अस्ति, सः शापितः भवतु
शिल्पकारस्य हस्तकर्म प्रभुं प्रति प्रविशति
गुप्तस्थानम् । सर्वे जनाः प्रत्युत्तरं वक्ष्यन्ति, आमेन्।
27:16 यः पित्रा मातुः वा प्रकाशं करोति सः शापितः भवतु। सर्वे च
जनाः आमेन् इति वक्ष्यन्ति।
27:17 यः स्वपरिजनस्य स्थलचिह्नं हरति सः शापितः भवतु। सर्वे च जनाः
आमेन् इति वक्ष्यति।
27:18 यः अन्धान् मार्गाद् भ्रमति सः शापितः भवतु। सर्वे च
जनाः आमेन् इति वक्ष्यन्ति।
27:19 यः परदेशीयानां पितृणां न्यायं विकृतं करोति सः शापितः भवतु।
तथा विधवा। सर्वे जनाः आमेन् इति वक्ष्यन्ति।
27:20 यः पितुः भार्यायाः सह शयनं करोति सः शापितः भवतु; यतः सः उद्घाटयति
तस्य पितुः स्कर्टः। सर्वे जनाः आमेन् इति वक्ष्यन्ति।
27:21 यः कश्चित् पशुभिः सह शयनं करोति सः शापितः भवतु। सर्वे च जनाः
आमेन् इति वक्ष्यति।
27:22 शापितः यः स्वभगिन्या सह शयनं करोति, पितुः कन्या वा
मातुः कन्या । सर्वे जनाः आमेन् इति वक्ष्यन्ति।
27:23 यः स्वश्वश्रूरेण सह शयनं करोति सः शापितः भवतु। सर्वे च जनाः करिष्यन्ति
आमेन् इति वदतु।
27:24 यः गुप्तरूपेण स्वपरिजनं प्रहरति सः शापितः भवतु। सर्वे च जनाः
आमेन् इति वक्ष्यति।
27:25 यः निर्दोषं वधं कर्तुं फलं गृह्णाति सः शापितः भवतु। सर्वे च
जनाः आमेन् इति वक्ष्यन्ति।
27:26 यः अस्य नियमस्य सर्वाणि वचनानि पालयितुम् अङ्गीकुर्वति सः शापितः भवतु।
सर्वे जनाः आमेन् इति वक्ष्यन्ति।