द्वितीयविवरणम्
26:1 यदा त्वं यस्मिन् देशे परमेश् वरः तव भूमिं प्रविशसि तदा भविष्यति
ईश्वरः त्वां उत्तराधिकाररूपेण ददाति, तत् धारयति, निवसति च
तत्र;
२६:२ यत् त्वं पृथिव्याः सर्वेभ्यः फलेभ्यः प्रथमं गृह्णासि यत्...
त्वं तव भूमितः आनयिष्यसि यत् तव परमेश् वरः भवद्भ्यः ददाति, तव च
तत् टोपले स्थापयित्वा यत्र परमेश् वरः तव स्थानं गमिष् यति
ईश्वरः तत्र स्वनाम स्थापयितुं चयनं करिष्यति।
26:3 त्वं च तेषु दिनेषु यः याजकः भविष्यति तस्य समीपं गत्वा वक्ष्यसि
तस्य समीपम् अहम् अद्य भवतः परमेश् वरस् य समक्षं वदामि यत् अहं समीपं गतः
यः देशः परमेश् वरः अस् माकं पितृभ्यः शपथं कृतवान् ।
26:4 ततः पुरोहितः तव हस्तात् टोकरीं निष्कास्य स्थापयति
तव परमेश् वरस् य वेदीयाः पुरतः।
26:5 त्वं च तव परमेश्वरस्य समक्षं वदसि, “एकः सिरियादेशीयः सज्जः।”
विनश्यति मम पिता, सः मिस्रदेशं गत्वा तत्र निवसति स्म
कतिपयैः सह तत्र राष्ट्रं महत्, पराक्रमी, जनसङ्ख्यायुक्तं च अभवत्।
26:6 मिस्रदेशीयाः अस्मान् दुष्टं प्रार्थयन् अस्मान् पीडयन्ति स्म, अस्मान् उपरि निधाय च
कठिन बन्धः : १.
26:7 यदा वयं पितृणां परमेश्वरं परमेश् वरं आह्वयामः तदा परमेश् वरः अस् माकं श्रुतवान्
स्वरं कृत्वा अस्माकं दुःखं, अस्माकं परिश्रमं, अत्याचारं च अवलोकितवान्।
26:8 ततः परमेश् वरः अस्मान् मिस्रदेशात् बहिः आनयत् पराक्रमेण हस्तेन च
प्रसारितं बाहुं च महाघोरं चिह्नैः च
आश्चर्यैः सह : १.
26:9 सः अस्मान् अस्मिन् स्थाने आनयत्, अस्मान् इयं भूमिं च दत्तवान्।
क्षीरमधुप्रवाहिता भूमिः अपि।
26:10 अधुना पश्य, अहं तस्य भूमिस्य प्रथमफलम् आनयम्, यत् त्वं।
हे भगवन् मां दत्तवान्। त्वं च तव परमेश् वरस् य समक्षं स्थापयसि।
तव परमेश् वरस् य समक्षं भजस्व।
26:11 तव परमेश् वरस् य यत् किमपि सद् वस्तु अस्ति तत् सर्वं भवन्तः आनन्दं प्राप्नुयुः
दत्तं त्वां गृहं च त्वां लेवीनां च
अपरिचितः यः युष्माकं मध्ये अस्ति।
26:12 यदा त्वं दशमांशं समाप्तवान् तदा तव दशमांशं सर्वं वर्धते
तृतीयं वर्षं यत् दशमांशवर्षं, तत् च दत्तवान्
लेवीः परदेशीयः पितरः विधवा च भक्षणं कर्तुं
तव द्वारेषु अन्तः पूरयतु;
26:13 तदा त्वं तव परमेश्वरस्य सम्मुखे वदसि, मया नीतः
मम गृहात् पवित्राणि वस्तूनि, तानि च दत्तानि
लेवीनां परदेशीयानां पितृणां विधवाणां च।
त्वया मम आज्ञानुसारं सर्वाज्ञानुसारं मम अस्ति
तव आज्ञां न उल्लङ्घितवान्, अहं च तान् न विस्मृतवान्।
26:14 अहं तस्य शोके न खादितवान्, न च मया हृतम्
तस्य अशुद्धप्रयोगाय न च मृतानां कृते दत्तः, किन्तु अहम्
मम परमेश् वरः परमेश् वरस् य वाणीं श्रुत्वा तदनुसारं कृतवन् तः
सर्वेभ्यः यत् त्वया मां आज्ञापितम्।
26:15 भवतः पवित्रवासात् स्वर्गात् अधः पश्यतु, स्वजनं च आशीर्वादं कुरु
इस्राएलः, यया भूमिः त्वया अस्मान् दत्ता, यथा त्वया अस्माकं शपथं कृतम्
पितरः क्षीरमधुप्रवाहिता भूमिः।
26:16 अद्य भवतः परमेश् वरः त्वां एतान् नियमान् पालयितुम् आज्ञापितवान्
अतः त्वं तान् सर्वहृदयेन पालयित्वा करिष्यसि।
सर्वात्मना च।
26:17 त्वं अद्य परमेश् वरं तव परमेश् वरः भवितुम् अस् ति, तस्य अनुसरणं च कृतवान्
मार्गान्, तस्य नियमान्, तस्य आज्ञां, तस्य न्यायान् च पालयितुम्।
तस्य वाणीं श्रोतुं च।
26:18 अद्य परमेश् वरः त्वां स्वविशिष्टप्रजा इति प्रतिज्ञातवान् यथा
सः त्वां प्रतिज्ञातवान् यत् त्वं तस्य सर्वाणि पालयितुम्
आज्ञाः;
26:19 त्वां च सर्वेभ्यः राष्ट्रेभ्यः उपरि उच्चं कर्तुं, स्तुतिरूपेण।
नाम्ना च, सम्मानेन च; यथा च त्वं पवित्रप्रजः भवसि
यथा उक्तवान् तव परमेश्वरः परमेश् वरः।