द्वितीयविवरणम्
२५:१ यदि मनुष्याणां मध्ये विवादः भवति, ते च न्यायाय आगच्छन्ति, तर्हि तत्...
न्यायाधीशाः तान् न्याययितुं शक्नुवन्ति; तदा ते धार्मिकान् न्याय्यतां करिष्यन्ति, च
दुष्टानां निन्दां कुरुत।
25:2 भविष्यति च यदि दुष्टः ताडनयोग्यः भवति तर्हि तस्य...
न्यायाधीशः तं शयनं कुर्यात्, तस्य मुखस्य पुरतः ताडनं च करिष्यति।
तस्य दोषानुसारेण निश्चितसंख्यया।
25:3 सः तस्मै चत्वारिंशत् प्रहारं दातुं शक्नोति, न तु अतिक्रान्तं, मा भूत्, यदि भवेत्
अतिक्रम्य एतेभ्यः उपरि तं बहुभिः पट्टिकाभिः ताडय, तर्हि तव भ्राता
ते नीचः इव भासयेत्।
25:4 त्वं वृषभस्य मुखं न बन्धयसि यदा सः धान्यं पदाति।
25:5 यदि भ्रातरः एकत्र निवसन्ति, तेषु एकः मृतः, अपत्यः नास्ति, तर्हि...
मृतानां भार्या बहिः परदेशीयेन सह विवाहं न करिष्यति, भर्तुः
भ्राता तस्याः समीपं गत्वा तां भार्यारूपेण नीत्वा कार्यं करिष्यति
तस्याः प्रति भर्तुः भ्रातुः कर्तव्यम्।
25:6 भविष्यति च यत् प्रथमजातं सा यत् प्रसवति तत् सफलं भविष्यति
तस्य भ्रातुः नाम यत् मृतः अस्ति, तस्य नाम न निष्कासितम्
इजरायल् ।
25:7 यदि च पुरुषः भ्रातुः भार्यां न ग्रहीतुं रोचते तर्हि तस्य...
भ्रातुः भार्या वृद्धानां समीपं द्वारं गत्वा कथयतु, मम भर्तुः
भ्राता इस्राएलदेशे स्वभ्रातुः नाम उत्थापयितुं नकारयति, सः इच्छति
न मम भर्तुः भ्रातुः कर्तव्यं कर्तव्यम्।
25:8 तदा तस्य नगरस्य वृद्धाः तं आहूय वदिष्यन्ति, यदि च
सः तस्य समक्षं स्थित्वा वदति, मम तां न ग्रहीतुं रोचते;
25:9 तदा तस्य भ्रातुः पत्नी तस्य समीपं आगमिष्यति
वृद्धान्, तस्य पादात् जूतां मुक्त्वा, तस्य मुखं थूकयित्वा, च
उत्तरं वक्ष्यति, “यस्य न इच्छुकः, तस्य तथैव भविष्यति।”
भ्रातुः गृहं निर्मायताम्।
25:10 तस्य नाम इस्राएलदेशे तस्य गृहम् इति उच्यते
जूता मुक्तः ।
25:11 यदा पुरुषाः परस्परं संघर्षं कुर्वन्ति, एकस्य पत्नी च
तस्य हस्तात् भर्तारं मोचयितुं समीपं गच्छति
तं प्रहृत्य हस्तं प्रसारयति, गुह्यैः च गृह्णाति।
25:12 तदा त्वं तस्याः हस्तं छिनत्स्यसि, तव नेत्रं तां न दयां करिष्यति।
25:13 भवतः पुटस्य मध्ये गोताखोराः भाराः न भविष्यन्ति, महत् लघु च।
25:14 भवतः गृहे नानाप्रमाणानि न भविष्यन्ति, महत् लघु च।
25:15 भवतः तु सिद्धं न्याय्यं च भारं सिद्धं न्याय्यं च भविष्यति
भवतः परिमाणं भविष्यति, येन देशे भवतः दिवसाः दीर्घाः भवेयुः
यत् तव परमेश्वरः परमेश् वरः भवद्भ्यः ददाति।
25:16 ये हि तादृशानि कर्माणि कुर्वन्ति, ये च अधर्मं कुर्वन्ति, ते सर्वे एक...
तव परमेश् वरस् य घृणितम्।
25:17 स्मर्यतां यत् अमालेक् त्वां मार्गे किं कृतवान् यदा यूयं बहिः आगताः
मिस्रदेशात् बहिः;
25:18 कथं सः त्वां मार्गे मिलित्वा पृष्ठभागं सर्वान् अपि प्रहृतवान्
ये तव पृष्ठतः दुर्बलाः आसन्, यदा त्वं मन्दः श्रान्तः च अभवः; स च
ईश्वरं न भयभीतः।
25:19 अतः भविष्यति यदा भवतः परमेश्वरः भवतः विश्रामं ददाति
यस्मिं देशे तव परमेश् वरः प्रयच्छति, तस्मिन् देशे तव सर्वशत्रवः परितः
त्वां तस्य स्वामित्वार्थं उत्तराधिकाररूपेण यत् त्वं तत् अपास्यसि
स्वर्गस्य अधः अमालेकस्य स्मरणम्; त्वं तत् न विस्मरिष्यसि।