द्वितीयविवरणम्
२४:१ यदा कश्चित् भार्यां गृहीत्वा विवाहं करोति तदा तत् भवति
सा तस्य दृष्टौ अनुग्रहं न प्राप्नोति, यतः सः किञ्चित् अशुद्धतां प्राप्तवान्
तस्मिन्, तदा सः तस्याः तलाकपत्रं लिखित्वा तस्याः अन्तः ददातु
हस्तं कृत्वा तां स्वगृहात् बहिः प्रेषयतु।
२४:२ यदा सा तस्य गृहात् बहिः गच्छति तदा सा गत्वा अन्यः भवेत्
पुरुषस्य पत्नी ।
24:3 यदि च उत्तरपतिः तां द्वेष्टि तलाकपत्रं च लिखति।
तस्याः हस्ते दत्त्वा तां स्वगृहात् बहिः प्रेषयति; यदि वा
उत्तरः पतिः म्रियते, यः तां स्वभार्यारूपेण गृहीतवान्;
२४:४ तस्याः पूर्वपतिः यः तां प्रेषितवान् सः तां पुनः न गृह्णीयात्
तस्य भार्या तदनन्तरं दूषिता भवति; तत् हि पुरतः घृणितम्
प्रभुः, त्वं भूमिं पापं न करिष्यसि, यत् तव परमेश् वरः परमेश् वरः
त्वां उत्तराधिकारं ददाति।
24:5 यदा पुरुषः नूतनां भार्यां गृह्णाति तदा सः युद्धाय न निर्गच्छेत्, न च
सः कस्यापि व्यापारस्य आरोपं प्राप्स्यति, किन्तु सः गृहे एकः स्वतन्त्रः भविष्यति
वर्षं च स्वभार्यां प्रसादयिष्यति, या गृहीतवती।”
२४:६ न कश्चित् अधः वा ऊर्ध्वं वा चक्कीशिलां प्रतिबन्धं कर्तुं न गृह्णीयात् यतः सः
प्रतिज्ञां कर्तुं मनुष्यस्य प्राणान् गृह्णाति।
24:7 यदि कश्चित् स्वभ्रातृणां कञ्चित् अपहरणं कुर्वन् दृश्यते
इस्राएलः तस्य व्यापारं करोति, विक्रयं वा करोति; अथ स चोरः
म्रियते; त्वं च युष्माकं मध्ये दुष्टं दूरं करिष्यसि।
24:8 कुष्ठव्याधिं सावधानं कुरु यत् त्वं प्रयत्नपूर्वकं पालनं कुरु च
यथा अहं लेवीया याजकाः भवद्भ्यः उपदिशन्ति
तेभ्यः आज्ञापयत्, तथैव यूयं पालनं करथ।”
24:9 ततः परं भवतः परमेश् वरः मार्गे मरियमं किं कृतवान् इति स्मर्यताम्
मिस्रदेशात् बहिः आगताः आसन्।
२४:१० यदा त्वं भ्रातरं किमपि ऋणं ददासि तदा त्वं तस्य भ्रातरं न गमिष्यसि
गृहं तस्य प्रतिज्ञां आनेतुं।
24:11 त्वं विदेशे तिष्ठसि, यस्मै ऋणं दास्यसि सः पुरुषः आनयिष्यति
त्वां प्रति विदेशं प्रतिज्ञां बहिः।
24:12 यदि पुरुषः दरिद्रः अस्ति तर्हि त्वं तस्य प्रतिज्ञां न निद्रासि।
24:13 यथापि सूर्यस्य गमनसमये पुनः तस्मै प्रतिबन्धं प्रयच्छसि
अधः, यत् सः स्ववस्त्रेण निद्रां करोति, त्वां च आशीर्वादं ददाति, तत् भविष्यति
तव परमेश् वरस् य समक्षं तव धर्मः भव।
24:14 त्वं न पीडयसि भाडेसेवकं दरिद्रं दीनं च, यत्...
सः तव भ्रातृणां वा परदेशीयानां वा भवतु
तव द्वाराणि:
24:15 तस्य दिवसे त्वं तस्मै तस्य वेतनं दास्यसि, न च सूर्यः अस्तं गमिष्यति
तस्य उपरि; यतः सः दरिद्रः अस्ति, तस्मिन् विषये मनः स्थापयति, मा भूत् क्रन्दति
भवतः विरुद्धं परमेश् वरस् य समक्षं पापं भवतु।
24:16 पितरः बालकानां कृते न वध्यन्ते, न च
पितृणां कृते सन्तानाः वधाः भवेयुः, प्रत्येकं मनुष्यः वधः भविष्यति
स्वस्य पापस्य कृते मृत्युः।
24:17 परदेशीयस्य न्यायं न विकृतं करिष्यसि न च
पितृहीनः; न च प्रतिज्ञां कर्तुं विधवावस्त्रं गृहाण।
24:18 किन्तु त्वं मिस्रदेशे दासः आसीः, परमेश् वरः च स्मरसि
तव परमेश्वरः त्वां ततः मोचितवान् अतः अहं त्वां एतत् कार्यं कर्तुं आज्ञापयामि।
24:19 यदा त्वं क्षेत्रे स्वस्य फलानि छित्त्वा विस्मृतवान् क
क्षेत्रे गुच्छं, पुनः तत् आनेतुं न गमिष्यसि, तदर्थं भविष्यति
परदेशीयः, पितृणां, विधवायाश्च कृते, यत् परमेश् वरः तव
ईश्वरः भवतः हस्तस्य सर्वेषु कार्येषु आशीर्वादं ददातु।
24:20 यदा त्वं तव जैतुनवृक्षं ताडयसि तदा त्वं शाखाः अतिक्रम्य न गमिष्यसि
पुनः: परदेशीयानां पितृणां च कृते भविष्यति
विधवा।
24:21 यदा त्वं तव द्राक्षाक्षेत्रस्य द्राक्षाफलं सङ्गृह्णासि तदा त्वं तानि न संग्रहयसि
पश्चात्: परदेशीयानां पितृणां च कृते भविष्यति
विधवा।
24:22 त्वं च स्मरसि यत् त्वं मिस्रदेशे दासः आसीः।
अतः अहं त्वां एतत् कार्यं कर्तुं आज्ञापयामि।