द्वितीयविवरणम्
23:1 यः पाषाणेषु क्षतम् अस्ति, अथवा तस्य अङ्गं छिन्नम् अस्ति।
परमेश् वरस् य सङ्घं न प्रविशति।
23:2 एकः हरामी भगवतः सङ्घं न प्रविशति; तस्य अपि
दशमं वंशं सः परमेश् वरस् य सङ्घं न प्रविशति।
23:3 अम्मोनी वा मोआबी वा न प्रविशति
विधाता; दशमं वंशं यावत् अपि ते न प्रविशन्ति
सदा परमेश् वरस् य सङ्घः।
23:4 यतः ते भवन्तं मार्गे रोटिका जलेन च न मिलितवन्तः
मिस्रदेशात् बहिः आगतः; यतः ते भवतः विरुद्धं बिलामं भाडेन दत्तवन्तः
मेसोपोटामियादेशस्य पेथोरनगरस्य बेओरस्य पुत्रः त्वां शापं कर्तुं।
23:5 तथापि भवतः परमेश्वरः परमेश्वरः बिलामस्य वचनं न श्रोतुम् इच्छति स्म। किन्तु द
भवतः परमेश्वरः शापं भवतः आशीर्वादरूपेण परिणमयितवान् यतः...
परमेश् वरः तव परमेश् वरः त्वां स् वम् अकरोत्।
23:6 त्वं तेषां शान्तिं न तेषां समृद्धिं वा सर्वदिनानि अन्वेषसे
नित्यम्u200c।
23:7 त्वं एदोमीं न घृणोषि; स हि तव भ्राता, त्वं न कुरु।”
मिस्रदेशीयं घृणां कुर्वन्ति; यतः त्वं तस्य देशे परदेशीयः आसीः।
23:8 ये बालकाः तेभ्यः जाताः ते सङ्घं प्रविशन्ति
तेषां तृतीये वंशे परमेश् वरस् य।
23:9 यदा गणः तव शत्रुविरुद्धं गच्छति तदा त्वां रक्षतु
प्रत्येकं दुष्टं वस्तु।
23:10 यदि युष्माकं मध्ये कोऽपि पुरुषः अस्ति तर्हि सः कारणात् न शुद्धः
अशुद्धं यत् तं रात्रौ व्यवहरति, तदा सः बहिः गमिष्यति
शिबिरं, सः शिबिरस्य अन्तः न आगमिष्यति।
23:11 किन्तु सायंकाले सः प्रक्षालितः भविष्यति
जलम्, सूर्यास्तसमये पुनः शिबिरं आगमिष्यति।
23:12 शिबिरात् बहिः अपि भवतः स्थानं भविष्यति यत्र त्वं गमिष्यसि
विदेशेषु अग्रे : १.
23:13 तव शस्त्रे च पादौ भविता; भविष्यति च यदा त्वं
विदेशेषु आरामं करिष्यसि, तेन खनिष्यसि, पश्चात् गमिष्यसि
यत् त्वत्तो भवति तत् आच्छादयन्तु।
23:14 यतः भवतः परमेश् वरः भवतः उद्धारार्थं भवतः शिबिरस्य मध्ये गच्छति।
भवतः पुरतः शत्रून् त्यक्तुं च; अतः तव शिबिरं भविष्यति
पवित्रम्, यत् सः त्वयि अशुद्धं किमपि न पश्यति, त्वां च विमुखीभवति।
23:15 यः दासः पलायितः सः तस्य स्वामिने न प्रयच्छसि
तस्य स्वामी त्वां प्रति।
23:16 सः भवता सह युष्माकं मध्ये अपि यस्मिन् स्थाने निवसति
एकस्मिन् द्वारे यत्र तस्मै रोचते तत्र चिनुत, न कुरु
तं पीडयन्ति।
23:17 इस्राएलस्य कन्यासु वेश्या न भविष्यति, न च तस्य...
इस्राएलस्य पुत्राः।
23:18 वेश्याभाडं श्वमूल्यं वा न आनयसि
व्रतस्य कृते भवतः परमेश्वरस्य गृहं, यतः एतौ अपि स्तः
तव परमेश् वरस् य घृणितम्।
23:19 त्वं भ्रातुः कृते सूदं न ऋणं दास्यसि; धनस्य सूदः, सूदः
victuals, सूदस्य उपरि ऋणं यत् किमपि वस्तु भवति तस्य सूदः।
23:20 परदेशाय त्वं सूदं ऋणं दातुं शक्नोषि; किन्तु त्वं भ्रातुः कृते
सूदं न दास्यति, येन भवतः परमेश् वरः सर्वेषु आशीर्वादं ददातु
यत् त्वं यत्र गच्छसि तस्मिन् देशे हस्तं स्थापयसि
तत् स्वामित्वं धारयन्तु।
23:21 यदा त्वं स्वेश्वराय प्रतिज्ञां करोषि तदा त्वं न शिथिलः भविष्यसि
तत् दात, यतः तव परमेश्वरः परमेश् वरः भवद्भ्यः अवश्यमेव तत् प्रार्थयिष्यति; इति च
त्वयि पापं स्यात्।
23:22 यदि तु व्रतं त्यजसि तर्हि तव पापं न भविष्यति।
23:23 यत् तव अधरात् निर्गतं तत् त्वं धारयसि, करिष्यसि च; अपि क
स्वेच्छया बलिदानं यथा त्वं स्वेश्वराय प्रतिज्ञां कृतवान्।
यत् त्वया मुखेन प्रतिज्ञातं।
23:24 यदा त्वं स्वपरिजनस्य द्राक्षाक्षेत्रे आगच्छसि तदा त्वं भोजनं कर्तुं शक्नोषि
द्राक्षां तव पूरणं तव प्रिये; किन्तु त्वं तव अन्तः कञ्चित् न स्थापयसि
पात्र।
23:25 यदा त्वं प्रतिवेशिनः स्थिते धान्ये आगच्छसि तदा त्वं
हस्तेन कर्णान् उद्धृत्य कुरु; किन्तु त्वं दण्डं न चालयिष्यसि
तव प्रतिवेशिनः स्थितं धान्यं प्रति।