द्वितीयविवरणम्
22:1 त्वं भ्रातुः वृषभं तस्य मेषं वा भ्रमन्तं निगूढं च न द्रक्ष्यसि
तेभ्यः स्वयम्, त्वं तान् सर्वथा स्वसमीपं आनयिष्यसि
भ्राता।
22:2 यदि च तव भ्राता भवतः समीपे नास्ति, यदि वा तं न जानासि तर्हि
त्वं तत् स्वगृहं आनयसि, तत् त्वया सह भविष्यति।”
यावत् तव भ्राता तत् अन्वेषयति, त्वं च पुनः तस्मै प्रत्यागच्छसि।
22:3 तथैव त्वं तस्य गदया सह करिष्यसि; तस्यैवं च करिष्यसि
वस्त्रम्; भ्रातुः नष्टेन च सर्वैः नष्टैः सह।
त्वं च लब्धः, तथैव कुरु, त्वं न निगूहसि
स्वयं ।
22:4 भ्रातुः गदं वा तस्य वृषभं वा मार्गे पतितं न द्रक्ष्यसि, तथा च
तेभ्यः निगूढं कुरु, त्वं तान् उत्थापयितुं तस्य साहाय्यं करिष्यसि
पुनः।
22:5 स्त्री पुरुषसम्बद्धं न धारयिष्यति, न च धारयिष्यति
पुरुषः स्त्रियाः वस्त्रं धारयति, यतः सर्वेषां घृणितम् अस्ति
तव परमेश्वरः परमेश् वरः।
22:6 यदि पक्षिनीडः भवतः पुरतः मार्गे कस्मिन् अपि वृक्षे, उपरि वा भवितुं शक्नोति
भूमिः, बालाः वा, अण्डानि वा, उपविष्टं च जलबन्धः
बालकानां उपरि, अण्डानां उपरि वा, त्वं जलबन्धं सह न गृह्णासि
युवा:
22:7 किन्तु त्वं कथमपि जलबन्धं त्यक्त्वा शिशुं स्वसमीपं नेष्य;
यथा भवतः कुशलं भवतु, भवतः दिवसाः दीर्घाः भवेयुः।
22:8 यदा त्वं नूतनं गृहं निर्मास्यसि तदा त्वं युद्धं करिष्यसि
तव छतम्, यत् त्वं स्वगृहे रक्तं न आनयसि, यदि कश्चित् पतति
ततः ।
22:9 त्वं तव द्राक्षाक्षेत्रं विविधबीजैः न रोपयसि, मा भूत् तव फलम्
त्वया रोपितं बीजं द्राक्षाक्षेत्रस्य फलं च दूषितं भवतु।
22:10 न त्वं वृषभगदयोः सह हलं करिष्यसि।
22:11 नानाविधं वस्त्रं न धारयसि यथा ऊनानि लिनेन च
सम्भूय।
22:12 त्वं वस्त्रस्य चतुर्भागेषु त्वां परिधिं करिष्यसि।
येन त्वं आच्छादयसि।
22:13 यदि कश्चित् भार्यां गृहीत्वा तस्याः समीपं गत्वा तां द्वेष्टि।
22:14 तस्याः विरुद्धं वाक्प्रकरणं कृत्वा दुष्टं नाम आनयन्तु
तां वदन्तु, अहम् एतां स्त्रियं गृहीतवान्, तस्याः समीपम् आगत्य अहं तां न प्राप्नोमि
एकः दासीः : १.
22:15 तदा बालिकायाः पिता तस्याः माता च गृहीत्वा आनयिष्यति
तस्याः कुमारीत्वस्य चिह्नानि नगरस्य वृद्धानां समक्षं प्रसारयति
द्वारे : १.
22:16 बालिकायाः पिता वृद्धान् वदेत्, अहं मम कन्याम् अददामि
अस्य पुरुषस्य भार्यायाः कृते सः तां द्वेष्टि;
22:17 ततः परं सः तस्याः विरुद्धं वचनं कृतवान् यत् अहं लब्धवान्
न तव कन्या दासी; तथापि एते मम कन्यायाः चिह्नानि सन्ति
कुमारीत्वम् । ते च वस्त्रं प्रसारयिष्यन्ति वृद्धानां पुरतः
नगरी।
22:18 तस्य नगरस्य प्राचीनाः तं पुरुषं गृहीत्वा दण्डयिष्यन्ति।
22:19 ते तं शतशेकेल् रजतेन आकृष्य तानि दास्यन्ति
बालिकायाः पितरं प्रति, यतः सः दुष्टं नाम पालितवान्
इस्राएलस्य कन्यायाः उपरि सा तस्य भार्या भविष्यति। सः तां न स्थापयति स्यात्
दूरं तस्य सर्वाणि दिवसानि।
22:20 किन्तु यदि एतत् सत्यं स्यात्, कुमारत्वस्य चिह्नानि च न लभ्यन्ते
कन्या: १.
22:21 ततः ते तां बालिकां पितुः गृहद्वारे बहिः आनयिष्यन्ति।
तस्याः नगरस्य पुरुषाः तां शिलाभिः शिलापातं करिष्यन्ति येन सा म्रियते।
यतः सा इस्राएलदेशे मूर्खताम् अकरोत्, तस्याः वेश्यावृत्तिं कर्तुं
पितुः गृहं तथा त्वं युष्माकं मध्ये दुष्टतां दूरं करिष्यसि।
22:22 यदि कश्चन पुरुषः पतिविवाहितया स्त्रिया सह शयितः दृश्यते तर्हि ते
उभौ म्रियन्ते, स्त्रिया सह शयनं कुर्वन् पुरुषः, उभौ च
स्त्री, एवं त्वं इस्राएलात् दुष्टं दूरं करिष्यसि।
22:23 यदि कन्या कन्या भर्तुः पुरुषे च नियोजितः भवति
तां नगरे अन्विष्य तया सह शयनं कुरु;
22:24 ततः यूयं ताभ्यां तस्य नगरस्य द्वारं प्रति बहिः आनयिष्यथ, यूयं च
तान् शिलाभिः शिलापातयिष्यति यत् ते म्रियन्ते; कन्या, यतः सा
न क्रन्दितवान्, नगरे सन्; पुरुषश्च, यतः सः स्वस्य विनयितवान्
प्रतिवेशिनः भार्या, एवं त्वं युष्माकं मध्ये दुष्टतां दूरं करिष्यसि।
22:25 किन्तु यदि कश्चित् क्षेत्रे निगदितां कन्यां लभते, पुरुषः च बलात्
तया सह शयनं कुरुत, तदा तया सह शयनं कुर्वन् पुरुषः एव म्रियते।
22:26 किन्तु कन्यायाः कृते त्वं किमपि न करिष्यसि; कन्यायाः पापं नास्ति
मृत्युयोग्यः यथा मनुष्यः स्वपरिजनस्य विरुद्धं उत्तिष्ठति
तं हन्ति, तथैव एषः विषयः।
22:27 यतः सः तां क्षेत्रे अवाप्तवान्, ततः सङ्गिता कन्या तत्रैव क्रन्दति स्म
तस्याः तारणार्थं कोऽपि नासीत्।
22:28 यदि कश्चित् कन्याम् अविवाहिता कन्याम् अवाप्त्वा शयनं करोति
तां धारयन्तु, तया सह शयनं कुर्वन्तु, तदा ते लभ्यन्ते;
22:29 ततः यः पुरुषः तया सह शयनं करोति सः बालिकायाः पित्रे पञ्चाशत् दास्यति
शेकेल् रजतस्य सा च तस्य भार्या भविष्यति; यतः सः विनयितवान्
तां, सः तां सर्वाणि दिवसानि दूरं न स्थापयति।
22:30 न पुरुषः पितुः भार्यां न गृह्णीयात्, न च पितुः स्कन्धं आविष्करोति।