द्वितीयविवरणम्
21:1 यदि भवतः परमेश्वरः यस्मिन् देशे भवन्तं ददाति तस्मिन् देशे यदि कश्चित् हतः दृश्यते
क्षेत्रे शयानं धारयतु, न ज्ञायते केन तं हतम्।
21:2 तदा भवतः प्राचीनाः भवतः न्यायाधीशाः च बहिः आगमिष्यन्ति, ते च परिमितं करिष्यन्ति
हतस्य परितः ये नगराणि सन्ति।
21:3 भविष्यति च यत् नगरं हतस्य पार्श्वे अस्ति, अपि
तस्य नगरस्य वृद्धाः गोधूमं गृह्णीयुः, या न गता आसीत्
कृतं, यश्च युगं न आकर्षितवान्;
21:4 तस्य नगरस्य वृद्धाः गोधूमं रूक्षं यावत् अवतारयिष्यन्ति
द्रोणी, या न कर्णयुक्ता न वपिता, प्रहरति च
गोधूमस्य कण्ठः तत्र द्रोणीयां : १.
21:5 लेवीपुत्राः याजकाः समीपं आगमिष्यन्ति। तेषां कृते भवतः परमेश् वरः
ईश्वरः तस्य सेवां कर्तुं, तस्य नाम्ना आशीर्वादं दातुं च चितवान्
विधाता; तेषां वचनेन च प्रत्येकं विवादः प्रत्येकं प्रहारः च भविष्यति
उड्डी:
21:6 तस्य नगरस्य वृद्धाः सर्वे ये हतस्य पार्श्वे सन्ति
द्रोणिकायां शिरः छिन्नानां गोधूमस्य उपरि हस्तौ प्रक्षाल्यताम्।
21:7 ते च उत्तरं वदिष्यन्ति, अस्माकं हस्तैः एतत् रक्तं न पातितम्।
न च अस्माकं नेत्रैः तत् दृष्टम्।
21:8 हे प्रभो, तव प्रजाय इस्राएलस्य प्रति दयालुः भव, यम् त्वया मोचितम्।
तव इस्राएलस्य प्रजानां कृते निर्दोषं रक्तं मा प्रयच्छ। तथा च
तेषां रक्तं क्षम्यते।
21:9 तथा त्वं युष्माकं मध्ये निर्दोषरक्तस्य अपराधं दूरं करिष्यसि यदा...
त्वं परमेश् वरस् य समक्षं यत् उचितं तत् कुरु।
21:10 यदा त्वं स्वशत्रुभिः सह युद्धं कर्तुं गच्छसि, तव परमेश्वरः परमेश्वरः च
तव हस्ते समर्पिताः, त्वया च तान् बद्धाः।
21:11 बद्धेषु च एकां सुन्दरीं स्त्रियं पश्यतु, तस्याः इच्छा अस्ति
तां, यत् त्वं तां तव भार्यायाः कृते इच्छसि;
21:12 ततः त्वं तां स्वगृहं गृहं आनयिष्यसि; सा च तां मुण्डनं करिष्यति
शिरः, तस्याः नखान् च पारय;
21:13 सा च स्वबन्दवासस्य वस्त्रं विमोचयिष्यति, सा च...
गृहे तिष्ठ, तस्याः पितरं मातरं च पूर्णतया शोचय
मास: ततः परं त्वं तस्याः समीपं गत्वा तस्याः पतिः भविष्यसि, च
सा तव भार्या भविष्यति।
21:14 भविष्यति, यदि भवतः तस्याः आनन्दः नास्ति तर्हि त्वं तां विमोचयिष्यसि
यत्र सा इच्छति तत्र गच्छतु; किन्तु त्वं तां धनार्थं सर्वथा न विक्रीणीय
न तां वणिजं करिष्यसि, यतः त्वया तां विनयिता।
21:15 यदि पुरुषस्य द्वौ भार्या स्तः, एकः प्रियः, अपरः द्वेष्यः, तेषां च
जातः तं बालकाः, प्रियाः द्वेषिणः च; प्रथमजातश्च यदि
पुत्रः तस्याः भवतु यः द्वेष्टः आसीत्।
21:16 तदा भविष्यति यदा सः स्वपुत्रान् स्वस्य यत् अस्ति तत् उत्तराधिकारं करोति।
यथा प्रियस्य प्रथमजातस्य पुत्रं पुत्रात् पूर्वं न कुर्यात्
द्वेष्टो यः खलु प्रथमजातः:
21:17 प्रथमजातस्य तु द्वेष्टस्य पुत्रं ज्ञास्यति, द्वारा
तस्य सर्वस्य द्विगुणं भागं दत्त्वा, सः एव आरम्भः
तस्य बलस्य; प्रथमजातस्य अधिकारः तस्य एव।
21:18 यदि मनुष्यस्य हठी विद्रोही पुत्रः भवति, यः न आज्ञापालयिष्यति
पितुः स्वरः, मातुः वा वाणी, सा च यदा ते
तं दण्डितवन्तः, तेषां वचनं न श्रोष्यन्ति।
21:19 तदा तस्य पिता तस्य माता च तं गृहीत्वा बहिः आनयिष्यन्ति
स्वनगरस्य वृद्धेभ्यः स्वस्थानद्वारपर्यन्तं च।
21:20 ते तस्य नगरस्य वृद्धान् वक्ष्यन्ति, अयं अस्माकं पुत्रः हठी अस्ति
विद्रोही च अस्माकं वाणीं न आज्ञापयिष्यति; स पेटू, क
मत्तः ।
21:21 तस्य नगरस्य सर्वे जनाः तं शिलाभिः शिलापातं करिष्यन्ति, येन सः म्रियते
त्वं युष्माकं मध्ये दुष्टतां दूरं करिष्यसि; सर्वे इस्राएलाः श्रोष्यन्ति, च
भयम्u200c।
21:22 यदि कश्चित् मृत्योः योग्यं पापं कृतवान्, सः स्थापनीयः च भवति
मृत्युपर्यन्तं तं वृक्षे लम्बयसि।
21:23 तस्य शरीरं सर्वाम् रात्रौ वृक्षे न तिष्ठति, किन्तु त्वं कस्मिन् अपि स्थास्यसि
तस्मिन् दिने तं दफनयतु बुद्धिमान्; (लम्बितो हि ईश्वरेण शापितः।) तत्
तव भूमिः दूषिता मा भवतु, या तव परमेश्वरः परमेश् वरः भवद्भ्यः एकरूपं ददाति
उत्तराधिकार।