द्वितीयविवरणम्
20:1 यदा त्वं शत्रुभिः सह युद्धाय निर्गत्य अश्वान् पश्यसि।
रथाः, भवद्भ्यः अधिकाः प्रजाः च, तेभ्यः मा भयं कुरु, यतः
तव परमेश्वरः परमेश् वरः भवद्भिः सह अस्ति, यः त्वां भूमितः बहिः नीतवान्
मिस्रदेशः ।
20:2 यदा यूयं युद्धस्य समीपं आगमिष्यन्ति तदा याजकः
उपसृत्य जनान् वदेत्।
20:3 तान् वक्ष्यति, शृणु, हे इस्राएल, यूयं अद्य समीपं गच्छथ
शत्रुभिः सह युद्धं कुरुत, हृदयं मा मन्दं भवतु, मा भयं कुरु
तेषां कारणात् यूयं न कम्पयन्तु, न च भयभीताः भवेयुः;
20:4 यतः युष्माकं परमेश् वरः परमेश् वरः युष् माकं कृते युद्धं कर्तुं युष् माभिः सह गच्छति
तव शत्रुविरुद्धं, त्वां तारयितुं।
20:5 ततः अधिकारिणः जनान् वदिष्यन्ति यत्, तत्र कः मनुष्यः अस्ति
यः नूतनं गृहं निर्मितवान्, तत् न समर्पितवान्? तं गच्छतु च
स्वगृहं प्रति गच्छतु, मा भूत् सः युद्धे म्रियते, अन्यः पुरुषः समर्पयति
इदम्u200c।
20:6 कः मनुष्यः यः द्राक्षाक्षेत्रं रोपितवान्, अद्यापि न खादितवान्
तस्य? सः अपि गत्वा स्वगृहं गच्छतु, मा भूत् सः मृतः
युद्धं, अन्यः पुरुषः तस्य खादति।
20:7 कः पुरुषः भार्याम् अङ्गीकृत्य न गृहीतवान्
तस्याः? गत्वा स्वगृहं प्रत्यागच्छ, मा भूत् युद्धे म्रियते।
अन्यः च तां गृह्णाति।
20:8 अधिकारिणः जनान् प्रति अधिकं वदिष्यन्ति, ते च करिष्यन्ति
कथयतु, कः पुरुषः भयङ्करः मन्दबुद्धिः च अस्ति? तं गच्छतु च
तस्य गृहं प्रति प्रत्यागच्छ, मा भूत् तस्य भ्रातृणां हृदयं यथा क्षीणं भवति
हृदयम्u200c।
20:9 तदा भविष्यति, यदा अधिकारीणां वचनं समाप्तं कुर्वन्ति
जनान्, यत् ते जनानां नेतृत्वाय सेनापतिं करिष्यन्ति।
20:10 यदा त्वं कस्यचित् नगरस्य समीपं युद्धाय आगच्छसि तदा घोषय
तस्मै शान्तिः।
20:11 भविष्यति, यदि त्वां शान्तिपूर्वकं उत्तरं ददाति, भवतः कृते च उद्घाटयति।
तदा तत्र ये जनाः लभ्यन्ते ते सर्वे स्युः
त्वां करं दास्यन्ति, ते च त्वां सेविष्यन्ति।
20:12 यदि च त्वया सह शान्तिं न करिष्यति, किन्तु भवतः विरुद्धं युद्धं करिष्यति।
तदा त्वं तत् वेष्टयिष्यसि।
20:13 यदा तव परमेश्वरः परमेश्वरः तत् भवतः हस्ते समर्पयिष्यति तदा त्वं करिष्यसि
तस्य प्रत्येकं पुरुषं खड्गधारेण प्रहरतु।
20:14 किन्तु स्त्रियः, अल्पाः च, पशवः, सर्वं च यत् अन्तः अस्ति
नगरं तस्य सर्वं लुण्ठनं अपि त्वं स्वस्य कृते गृह्णासि; तथा
त्वं तव शत्रुणां लूटं खादिष्यसि, यत् तव परमेश्वरस्य परमेश्वरस्य अस्ति
दत्तं ते ।
20:15 एवं त्वं सर्वान् नगरान् करिष्यसि, ये त्वद् अतिदूरे सन्ति।
ये एतेषां राष्ट्राणां नगरानां न सन्ति।
20:16 किन्तु एतेषां जनानां नगराणां, ये भवतः परमेश्वरः परमेश् वरः भवद्भ्यः ददाति
उत्तराधिकारार्थं त्वं किमपि श्वसन्तं जीवितं न तारयिष्यसि।
20:17 किन्तु त्वं तान् सर्वथा नाशयिष्यसि; अर्थात् हित्तीः, तथा
अमोरीजनाः कनानीजनाः, पेरिजीयाः, हिवीयाः, द...
यबुसी; यथा भवतः परमेश्वरः परमेश् वरः भवद्भ्यः आज्ञां दत्तवान्।
20:18 यत् ते युष्मान् उपदिशन्ति यत् तेषां सर्वाणि घृणितकार्याणि न कुर्वन्तु, यत् ते
तेषां देवतां कृतवन्तः; तथा यूयं स्वपरमेश् वरस् य विरुद्धं पापं कुर्यथ।
20:19 यदा त्वं नगरं बहुकालं व्याप्य तस्य विरुद्धं युद्धं करिष्यसि
गृहाण, परशुं बलात् तस्य वृक्षान् न नाशयसि
तेषां विरुद्धं, यतः त्वं तान् खादसि, तान् न छिनत्सि।”
अधः (क्षेत्रवृक्षः हि मनुष्यस्य प्राणः) तान् नियोजयितुं
घेरणम् : १.
20:20 केवलं ये वृक्षाः त्वं जानासि यत् ते मांसार्थं वृक्षाः न सन्ति इति त्वं
तान् नाशयिष्यति, छिनत् च; त्वं च दुर्गाणि निर्मास्यसि
यत् नगरं त्वया सह युद्धं करोति, यावत् तत् वशीकृतं न भवति।