द्वितीयविवरणम्
19:1 यदा भवतः परमेश्वरः परमेश् वरः तान् राष्ट्रान् विच्छिन्नवान्, येषां भूमिः परमेश् वरः भवतः
ईश्वरः त्वां ददाति, त्वं च तेषां नगरेषु निवससि।
तेषां गृहेषु च;
१९:२ त्वं तव भूमिमध्ये त्रीणि नगराणि पृथक् करिष्यसि।
यत् तव परमेश्वरः परमेश् वरः भवद्भ्यः तत् स्वामित्वं दातुं ददाति।
19:3 त्वं त्वां मार्गं सज्जीकरिष्यसि, तव देशस्य तटान् च विभजसि, ये...
तव परमेश्वरः परमेश् वरः त्वां त्रिभागेषु उत्तराधिकारं ददाति यत् प्रत्येकं
वधकः तत्र पलायितुं शक्नोति।
१९:४ एतत् च वधस्य प्रकरणम्, यः तत्र पलाययिष्यति, सः
जीवतु: यः अज्ञानेन स्वपरिजनं हन्ति, यम् सः न द्वेष्टि स्म
कालः अतीतः;
19:5 यथा यदा कश्चित् स्वपरिजनेन सह काष्ठं कटयितुं काष्ठं गच्छति
तस्य हस्तः वृक्षं छिन्दितुं परशुना प्रहारं आनयति, तथा च
शिरः हेल्वतः स्खलति, प्रतिवेशिनं च प्रकाशयति, यत् सः
ग्लह; सः तेषु नगरेषु कस्मिंश्चित् नगरे पलाय्य जीवति।
19:6 न हि रक्तस्य प्रतिशोधकः वधकस्य अनुसरणं करोति, यदा तस्य हृदयं तप्तं भवति।
मार्गः दीर्घः इति कारणतः तं आक्रम्य तं मारय; यदा तु सः आसीत्
न मृत्युयोग्यः यथावत् तं न पुरा द्वेष्टि।
19:7 अतः अहं त्वां आज्ञापयामि यत् त्वं त्रीणि नगराणि पृथक् करिष्यसि
त्वा ।
19:8 यदि च भवतः परमेश्वरः भवतः समीपं यथा शपथं कृतवान् तथा भवतः तटं विस्तारयति
पितृभ्यः, यत् भूमिं सः भवद्भ्यः दातुं प्रतिज्ञातवान्, तत् सर्वं भवद्भ्यः ददातु
पितरः;
19:9 यदि त्वं एतानि सर्वाणि आज्ञानि पालनं करोषि यत् अहं आज्ञापयामि
त्वम् अद्य तव परमेश्वरं प्रेम्णा तस्य मार्गेषु नित्यं चरितुं च।
तदा त्वं एतेभ्यः त्रयाणां अतिरिक्तं त्रीणि नगराणि अपि योजयिष्यसि।
19:10 यत् तव देशे निर्दोषं रक्तं मा प्रक्षिपतु, यस्मिन् तव परमेश् वरः परमेश् वरः
त्वां उत्तराधिकाररूपेण ददाति, तथैव रक्तं भवतः उपरि भवतु।
19:11 किन्तु यदि कश्चित् स्वपरिजनं द्वेष्टि तस्य प्रतीक्षां कुर्वन् उत्तिष्ठति
तस्य विरुद्धं, तं मृत्यं प्रहरतु यत् सः म्रियते, एकस्मिन् पलायते च
एतानि नगराणि : १.
19:12 ततः तस्य नगरस्य वृद्धाः प्रेष्य ततः आनयिष्यन्ति, मोचयिष्यन्ति च
तं रक्तस्य प्रतिशोधकर्तुः हस्ते स्थापयित्वा सः मृतः भवेत्।
19:13 तव नेत्रं तं न दयां, किन्तु त्वं तस्य अपराधं दूरं करिष्यसि
इस्राएलदेशात् निर्दोषं रक्तं भवतः कुशलं भवेत्।
19:14 त्वं तव प्रतिवेशिनः स्थलचिह्नं न अपसारयसि, यत् ते पुरातनकालस्य आसन्
तव उत्तराधिकारं स्थापितवान् यत् त्वं यस्मिन् देशे उत्तराधिकारं प्राप्स्यसि
तव परमेश् वरः तव परमेश् वरः तस् य सम् ध् यस् यर्थं ददाति।
19:15 एकः साक्षी कस्यचित् अधर्मस्य वा कस्यचित् पुरुषस्य विरुद्धं न उत्तिष्ठति
पापं यत्किमपि पापं करोति तस्मिन् साक्षिद्वयस्य मुखेन वा
त्रयाणां साक्षिणां मुखं, प्रकरणं स्थास्यति।
19:16 यदि कश्चित् मिथ्यासाक्षी कस्यचित् विरुद्धं साक्ष्यं दातुं उत्तिष्ठति यत्...
यत् दोषपूर्णम्;
१९ - १७ - अथ उभौ पुरुषौ ययोः मध्ये विवादः अस्ति ते पुरतः तिष्ठतः
परमेश् वरः याजकानाम् न्यायाधीशानां च पुरतः यत् तेषु भविष् यति
दिवसाः;
19:18 न्यायाधीशाः च प्रयत्नपूर्वकं जिज्ञासां करिष्यन्ति, पश्य च यदि...
साक्षी मिथ्यासाक्षी भवतु, तस्य विरुद्धं मिथ्यासाक्ष्यं दत्तवान्
भ्राता;
19:19 तदा यूयं तस्य प्रति यथा सः मन्यते स्म तथा कुरु
भ्राता: एवं त्वं युष्माकं मध्ये दुष्टं दूरं करिष्यसि।
19:20 ये च शेषाः श्रोष्यन्ति, भयं च करिष्यन्ति, अतः परं करिष्यन्ति
न पुनः युष्माकं मध्ये तादृशं दुष्टं।
19:21 तव चक्षुः न दयां करिष्यति; जीवनं तु जीवनं गमिष्यति, नेत्रे चक्षुः।
दन्तं दन्तं हस्तं हस्तं पादं पादं प्रति।