द्वितीयविवरणम्
१८:१ लेवीयानां याजकानाम्, सर्वेषां लेवीगोत्राणां च भागः न भविष्यति
न इस्राएलेन सह उत्तराधिकारः, ते परमेश् वरस् य बलिदानं भक्षयिष्यन्ति
अग्निना कृता, तस्य च उत्तराधिकारः।
18:2 अतः तेषां भ्रातृषु उत्तराधिकारः न भविष्यति, परमेश् वरः
इति तेषां उत्तराधिकारः, यथा तेन तान् उक्तवान्।
18:3 एतत् च याजकस्य योग्यं प्रजाभ्यः, अर्पणं कुर्वतां च भविष्यति
यज्ञः, गोः मेषः वा; ते च दास्यन्ति
पुरोहितः स्कन्धः, गण्डद्वयं च, मावः च।
18:4 तव धान्यस्य, मद्यस्य, तव तैलस्य, प्रथमफलं च
प्रथमं तव मेषानां ऊनानि तस्मै दास्यसि।”
18:5 यतः भवतः परमेश्वरः भवतः सर्वेभ्यः गोत्रेभ्यः तं स्थातुं चिनोति
तस्य पुत्रैः सह सदा परमेश् वरस् य नाम्नः सेवकम्।
18:6 यदि च कश्चित् लेवीयः सर्व्व इस्राएलदेशात् भवतः कस्मात् अपि द्वारात् आगच्छति, यत्र सः
प्रवासं कृत्वा मनसः सर्वैः कामनाभिः सह तत्र स्थानं प्रति आगच्छतु यत्
परमेश् वरः वरिष् यति;
18:7 ततः सः स्वस्य सर्वेषां इव स्वस्य परमेश् वरस् य नाम्नः सेवते
भ्रातरः लेवीयजनाः कुर्वन्ति, ये तत्र परमेश् वरस् य सम्मुखे स्थिताः सन्ति।
18:8 तेषां भक्षणस्य समानभागः भविष्यति, तदतिरिक्तं यत्
तस्य वंशस्य विक्रयः ।
18:9 यदा त्वं तस्मिन् देशे आगच्छसि यत् तव परमेश् वरः भवद्भ्यः ददाति।
त्वं तेषां राष्ट्राणां घृणितकार्यं कर्तुं न शिक्षिष्यसि।
18:10 युष्माकं मध्ये कोऽपि न लभ्यते यः स्वपुत्रं वा स्वस्य वा करोति
कन्या अग्निमार्गेण गन्तुं, या वा भविष्यवाणीं प्रयुङ्क्ते, अण्
कालदर्शकः, मोहकः वा, डाकिनी वा।
18:11 वा मोहकः वा परिचितात्मना सह परामर्शदाता वा जादूगरः वा क
मृतककर्मी ।
18:12 ये जनाः एतानि कर्माणि कुर्वन्ति, ते सर्वे परमेश् वरस् य घृणितानि सन्ति
एतेषां घृणितकार्याणां कारणात् भवतः परमेश्वरः तान् निष्कासयति
तव पुरतः।
18:13 त्वं तव परमेश् वरस् य समीपे सिद्धः भविष्यसि।
18:14 ये राष्ट्राणि त्वं धारयिष्यसि, ते प्रेक्षकान् श्रुतवन्तः
कालः, भविष्यत्कर्तृभ्यः च, किन्तु भवतः परमेश् वरस् य परमेश् वरस् य न विद्यते
त्वां तथा कर्तुं दुःखं प्राप्नोत्।
18:15 भवतः परमेश्वरः परमेश्वरः भवतः कृते भविष्यद्वादिं उत्थापयिष्यति
त्वं भ्रातृणां मम सदृशः; तस्य वचनं शृण्वथ;
18:16 यथा त्वया भवतः परमेश्वरात् परमेश् वरात् इष्टम् आसीत् यत् तेन होरेबनगरे...
सभा दिने, “पुनः परमेश् वरस् य वाणीं न शृणोमि।”
मम देव, न च अहम् इदं महत् अग्निम् इतः परं पश्यामि यत् अहं न म्रियमाणः अस्मि।
18:17 ततः परमेश् वरः मां अवदत् , “तेषां यत् अस्ति तत् सुभाषितम्
उक्तम् ।
18:18 अहं तान् भ्रातृणां मध्ये एकं भविष्यद्वादिं उत्थापयिष्यामि, यथा
त्वां मम वचनं तस्य मुखं स्थापयिष्यति; स च तान् वदेत्
सर्वं यत् अहं तस्मै आज्ञापयिष्यामि।
18:19 भविष्यति यत् यः कश्चित् मम वचनं न श्रोष्यति
यत् मम नाम्ना वदेत्, अहं तस्मात् तत् प्रार्थयिष्यामि।
18:20 किन्तु भविष्यद्वादिः मम नाम्ना वचनं वक्तुं अभिमानं करिष्यति, यः अहं...
न आज्ञापितं वक्तुं, तत् वा नाम्ना वदिष्यति
अन्ये देवाः, सः अपि भविष्यद्वादिः म्रियते।
18:21 यदि च त्वं हृदये वदसि, कथं वयं ज्ञास्यामः यत् वचनं यत्...
प्रभुः न उक्तवान्?
18:22 यदा कश्चन भविष्यद्वादिः परमेश् वरस् य नाम्नः वदति, यदि तत् अनुवर्तते
न, न च अभवत्, तत् यत् परमेश् वरेण न उक्तम्।
किन्तु भविष्यद्वादिना दम्भेन उक्तम्, त्वं न भयभीतः भविष्यसि
तस्य ।