द्वितीयविवरणम्
17:1 त्वं स्वस्य परमेश्वरस्य कृते वृषभं मेषं वा न बलिदानं कुरु।
यस्मिन् कलङ्को दुष्कृतं वा अस्ति, यतः तत् घृणितम् अस्ति
तव परमेश् वराय।
17:2 यदि युष्माकं मध्ये कश्चन द्वारः लभ्यते यत् परमेश्वरः भवतः
परमेश्u200dवरः त्वां ददाति, पुरुषं वा स्त्री वा, यः दृष्टौ दुष्कृतं कृतवान्
तव परमेश् वरस् य सन् तिस् य उल्लङ्घनेन।
17:3 गत्वा च अन्यदेवताः सेवित्वा तान् पूजितवान्, वा
सूर्यः, चन्द्रः, स्वर्गसमूहस्य वा कश्चित्, यः मया न आज्ञापितः;
17:4 कथितं च त्वया तत् श्रुत्वा प्रयत्नपूर्वकं पृष्टः।
पश्य च सत्यं निश्चयं च यत् तादृशं घृणितम्
इस्राएलदेशे कृतं : १.
17:5 तदा त्वं तं पुरुषं वा तां स्त्रियं वा जनयिष्यसि, या कृतवती
तत् दुष्टं तव द्वारं यावत्, तत् पुरुषं वा सा स्त्रिया वा, च
तान् शिलाभिः शिलापातं करिष्यति, यावत् ते म्रियन्ते।
१७:६ साक्षिद्वयस्य वा साक्षिणः त्रयस्य वा मुखेन यः अस्ति
मृत्युयोग्यः वधः भवतु; किन्तु एकस्य साक्षिणः मुखेन सः
न वधः भविष्यति।
17:7 तस्य वधार्थं साक्षिणां हस्ताः प्रथमं तस्य उपरि भविष्यन्ति।
तदनन्तरं च सर्वेषां जनानां हस्ताः। तथा त्वं दुष्टं स्थापयसि
भवद्भ्यः दूरम्।
17:8 यदि भवतः कृते न्याये अतिकठिनं विषयं उत्पद्यते, रक्तस्य च मध्ये
रक्तं याचनायाचनयोः मध्ये आघातप्रहारयोः च भावः
तव द्वारेषु विवादविषयाणि, तदा त्वं उत्थाय प्राप्स्यसि
तव परमेश् वरः यद् स्थानं चिनुष्यति, तत्र त्वां गतः।
17:9 त्वं च याजकानाम् लेवीनां समीपं न्यायाधीशस्य च समीपं गमिष्यसि
तत् तेषु दिनेषु भविष्यति, पृच्छतु च; ते च त्वां दर्शयिष्यन्ति
न्यायस्य वाक्यम् : १.
17:10 त्वं च यथा वाक्यं तत्स्थानस्य ते कुरु
यत् परमेश् वरः चिनोति, तत् त्वां प्रदर्शयिष्यति; त्वं च पालयिष्यसि
ते यत् किमपि त्वां ज्ञापयन्ति तत् सर्वं यथावत् कुरु।
17:11 यथाविधि वाक्यं ते त्वां उपदिशेयुः, च
यथा न्यायं ते त्वां वक्ष्यन्ति, तदनुसारं त्वं कुरु।
न त्वं वाक्यात् निवर्तयिष्यसि यत् ते त्वां दर्शयिष्यन्ति, to
दक्षिणहस्तं न वामे ।
17:12 यः पुरुषः अभिमानं करिष्यति, न च शृणोति
याजकः यः तत्र भवतः परमेश् वरस् य समक्षं वा सेवां कर्तुं तिष्ठति
न्यायाधीशः, सः मनुष्यः अपि म्रियते, त्वं च दुष्टं दूरं करिष्यसि
इजरायलदेशात्।
17:13 सर्वे जनाः शृण्वन्ति, भयं च करिष्यन्ति, न पुनः अभिमानं करिष्यन्ति।
17:14 यदा त्वं तां भूमिं आगच्छसि यत् तव परमेश् वरः भवद्भ्यः ददाति, ततः...
तत् धारयिष्यति, तत्र निवसति, वक्ष्यति च, अहं क
मम समीपस्थानि सर्वाणि राष्ट्राणि इव मयि राजा;
17:15 त्वं तं भवतः उपरि राजानं स्थापयिष्यसि, यस्मै तव परमेश्वरः परमेश्वरः
तव भ्रातृणां मध्ये एकं राजानं करिष्यसि।
त्वं तव उपरि परदेशीयं न स्थापयितुं शक्नोषि, यः तव भ्राता नास्ति।
17:16 किन्तु सः स्वस्य कृते अश्वं न वर्धयिष्यति, न च जनान् जनयिष्यति
मिस्रदेशं प्रति प्रत्यागच्छतु, यथा सः अश्वानाम् संख्यां कुर्यात्
परमेश् वरः युष् मान् उक्तवान्, यूयं इतः परं तत् पुनः न प्रत्यागमिष् यथ।”
वीथी।
17:17 न च सः स्वयम् अपि भार्याः वर्धयिष्यति यत् तस्य हृदयं न भ्रमति
दूरम्, न च सः रजतं सुवर्णं च बहु प्रवर्धयिष्यति।
17:18 यदा सः स्वराज्यस्य सिंहासने उपविशति तदा सः
तस्मै पूर्वस्मिन् नियमस्य प्रतिलिपिं पुस्तके लिखिष्यति
याजकाः लेवीयाः।
17:19 तस्य समीपे एव भविष्यति, सः तस्मिन् सर्वान् दिनानि पठिष्यति
जीवनं, येन सः स्वस्य परमेश् वरभयम्, सर्वाणि वचनानि पालयितुम् शिक्षेत्
अस्य नियमस्य एतेषां च विधानानाम्, तान् कर्तुं।
17:20 तस्य हृदयं भ्रातृभ्यः उपरि न उच्छ्रितं भवतु, न च व्यावर्तयेत्
आज्ञां विहाय दक्षिणहस्ते वा वामे वा: प्रति
अन्ते सः स्वराज्ये दीर्घकालं यावत् सन्तानैः सह।
इस्राएलस्य मध्ये।