द्वितीयविवरणम्
16:1 अबीबमासम् आचरन्तु, भवतः परमेश्वरस्य परमेश्वरस्य निस्तारपर्वं च आचरन्तु।
यतः अबीबमासे भवतः परमेश् वरः त्वां बहिः आनयत्
रात्रौ मिस्रदेशः।
16:2 अतः त्वं तव परमेश्वरस्य परमेश्वराय निस्तारपर्वं बलिदानं करिष्यसि
मेषं यूथं च यस्मिन् स्थाने परमेश् वरः चिनोति
तस्य नाम तत्र स्थापयतु।
16:3 त्वं तेन सह खमीरयुक्तं रोटिकां न खादिष्यसि; सप्तदिनानि त्वं खादसि
अखमीरी रोटिका तया सह दुःखस्य रोटिका अपि; त्वं हि
त्वरया मिस्रदेशात् निर्गतवान्
स्मर्यतां यदा त्वं मिस्रदेशात् बहिः आगतः तदा सर्वान्
तव जीवनस्य दिवसाः।
16:4 तव सर्वेषु तटेषु त्वया सह खमीरयुक्ता रोटिका न दृश्यते
सप्तदिनानि; न च मांसस्य किमपि भवितव्यं यत् त्वं
प्रथमदिने सायंकाले यज्ञः कृतः, प्रातः यावत् सर्वाम् रात्रौ तिष्ठतु।
16:5 त्वं तव कस्मिन् अपि द्वारे निस्तारपर्वं न यजितुं शक्नोषि, यत्...
तव परमेश्वरः परमेश् वरः त्वां ददाति।
16:6 किन्तु यस्मिन् स्थाने भवतः परमेश्वरः स्वनाम स्थापयितुं चिनोति
in, तत्र त्वं सायंकाले, अधः गमनसमये निस्तारपर्वं यजिष्यसि
सूर्यस्य, यस्मिन् ऋतौ त्वं मिस्रदेशात् निर्गतवान्।
16:7 त्वं च तस्मिन् स्थाने भक्षयित्वा खादिष्यसि यस्मिन् स्थाने भवतः परमेश्वरः परमेश्वरः
चयनं करिष्यसि, त्वं च प्रातःकाले व्यावृत्तः भविष्यसि, तव तंबूषु च गमिष्यसि।
16:8 षड्दिनानि त्वं अखमीरी रोटिकां खादसि, सप्तमे दिने च
तव परमेश् वरस् य गौरवपूर्णसभा भव, तस् मिन् तस् य किमपि कार्यं न कुरु।
16:9 त्वं सप्तसप्ताहान् गणयसि, सप्तसप्ताहानां गणनां आरभत
यथाकालात् त्वं कुक्कुटं प्रति हस्सं स्थापयितुं आरभसे।
16:10 त्वं च सप्ताहोत्सवं भवतः परमेश्वरस्य परमेश्वरस्य कृते क
तव हस्तस्य स्वेच्छया अर्पणस्य करं दास्यसि
यथा भवतः परमेश् वरः परमेश् वरः आशीर्वादं दत्तवान्।
16:11 त्वं च तव परमेश्वरस्य पुरतः आनन्दं प्राप्स्यसि, त्वं च तव पुत्रेण च
तव कन्या, तव दासः, तव दासी, लेवी च
तत् तव द्वारान्तर्गतं परदेशीयं पितृहीनं च
विधवा, युष्माकं मध्ये, यस्मिन् स्थाने भवतः परमेश्वरस्य परमेश् वरस् य स्थानं वर्तते
तत्र स्वनाम स्थापयितुं चयनितः।
16:12 त्वं च स्मरसि यत् त्वं मिस्रदेशे दासः आसीः
एतान् विधानं पालयिष्यति, करिष्यति च।
16:13 त्वं सप्तदिनानि निवासोत्सवं आचरिष्यसि, ततः परं त्वं
तव धान्यं मद्यं च सङ्गृहीतवान्।
16:14 त्वं च तव उत्सवे त्वं च तव पुत्रः तव च आनन्दयिष्यसि
कन्या च तव दासी च दासी च लेवी च
परदेशीयः, पितृभिः, विधवा च, ये तव द्वारेषु सन्ति।
16:15 सप्तदिनानि त्वं तव परमेश्वरस्य परमेश् वरस्य कृते गौरवपूर्णं भोजं करिष्यसि
यत् स्थानं परमेश् वरः चिनोति यतः भवतः परमेश् वरः आशीर्वादं दास्यति
त्वां सर्व्ववृद्धिषु सर्वेषु हस्तकर्मसु च।
अतः त्वं अवश्यमेव आनन्दयिष्यसि।
16:16 वर्षे त्रिवारं भवतः सर्वे पुरुषाः भवतः परमेश्वरस्य समक्षं प्रकटिताः भविष्यन्ति
यस्मिन् स्थाने सः चिनोति; अखमीररोटिकोत्सवे, २.
सप्ताहोत्सवे च निवासोत्सवे च
शून्यं भगवतः समक्षं न प्रकटयिष्यति।
16:17 प्रत्येकं मनुष्यः यथाशक्ति दास्यति आशीर्वादानुसारम्
प्रभुः तव परमेश् वरः यत् तेन भवद्भ्यः दत्तवान्।
16:18 त्वं त्वां सर्वेषु द्वारेषु न्यायाधीशान्, अधिकारिणः च स्थापयसि, ये...
परमेश् वरः भवतः परमेश् वरः भवतः कुलगोत्रेषु ददाति, ते च न्यायं करिष्यन्ति
न्याय्यविवेकयुक्ताः जनाः।
16:19 त्वं न्यायं न करिष्यसि; त्वं व्यक्तिं न आदरयिष्यसि, न च
दानं गृहाण: हि दानं ज्ञानिनां नेत्राणि अन्धं करोति, विकृतं च करोति
धर्मिणां वचनम्।
16:20 यत् सर्वथा न्याय्यं तत् अनुसृत्य जीविष्यसि।
तव परमेश् वरः यत् भूमिं भवद्भ्यः ददाति, तत् भूमिं प्राप् यताम्।
16:21 त्वं वृक्षाणां वेदीसमीपे न रोपयसि
तव परमेश्वरः परमेश् वरः यः त्वां भविष् यति।
16:22 न च त्वं प्रतिमां स्थापयिष्यसि; यत् तव परमेश्वरः परमेश् वरः द्वेष्टि।