द्वितीयविवरणम्
१५:१ सप्तवर्षेषु अन्ते त्वं मुक्तिं करिष्यसि।
१५:२ मुक्तिप्रकारः च एषः, यः कश्चित् ऋणदाता ऋणं ददाति सः अर्हति
तस्य प्रतिवेशिनः तत् मुञ्चति; सः स्वस्य तत् न गृह्णीयात्
प्रतिवेशिनः, भ्रातुः वा; यतः तत् परमेश् वरस् य विमोचनम् उच्यते।
15:3 परदेशीयात् त्वं पुनः तत् आग्रहं कर्तुं शक्नोषि, किन्तु यत् तव सह अस्ति
तव भ्रातरं तव हस्तः मुञ्चति;
15:4 त्राहि यदा युष्माकं मध्ये दरिद्रः न भविष्यति; यतः प्रभुः महतीं करिष्यति
यस्मिन् देशे भवतः परमेश् वरः भवतः कृते भवतः कृते आशीर्वादं ददातु
तस्य स्वामित्वं प्राप्तुं उत्तराधिकारः : १.
15:5 केवलं यदि त्वं स्वेश्वरस्य परमेश्वरस्य वाणीं सावधानतया शृणोषि तर्हि
अद्य अहं त्वाम् आज्ञापयन्तीः सर्वाः आज्ञाः पालयितुम्।
15:6 यतः परमेश् वरः भवतः परमेश् वरः त्वां आशीर्वादं ददाति यथा सः प्रतिज्ञातवान् , तव च करिष्यसि
अनेकराष्ट्रेभ्यः ऋणं ददातु, किन्तु त्वं ऋणं न करिष्यसि; त्वं च राज्यं करिष्यसि
बहुराष्ट्रेषु किन्तु ते तव राज्यं न करिष्यन्ति।
15:7 यदि युष्माकं मध्ये कस्यचित् भ्रातुः कश्चित् दरिद्रः अस्ति
तव द्वारं तव देशे येषु परमेश् वरः भवद्भ्यः ददाति, तव भवद्भिः न कर्तव्याः
हृदयं कठिनं कुरु, न च तव दरिद्रभ्रातुः हस्तं निरुद्धं कुरु।
15:8 किन्तु त्वं तस्मै हस्तं विस्तृतं कृत्वा तं ऋणं दास्यसि
तस्य आवश्यकतायाः पर्याप्तं, यस्मिन् सः इच्छति।
15:9 सावधानं भव यत् तव दुष्टहृदये विचारः न भवतु, यत्...
सप्तमवर्षं विमोचनवर्षं समीपे अस्ति; तव चक्षुः दुष्टः भवतु
तव दरिद्रभ्रातुः विरुद्धं त्वं तस्मै किमपि न ददासि; स च क्रन्दति
परमेश् वरः तव विरुद्धं पापं भवतु।
15:10 त्वं तं अवश्यं दास्यसि, न च तव हृदयं दुःखितं भविष्यति यदा
त्वं तस्मै ददासि, यतः एतदर्थं तव परमेश्वरः परमेश् वरः दास्यति।”
सर्वेषु कार्येषु, यत् किमपि हस्तं स्थापयसि, तत् सर्वं त्वां आशीर्वादं ददातु
to.
15:11 यतः दरिद्राः कदापि देशात् बहिः न निवर्तन्ते, अतः अहं आज्ञापयामि
त्वं भ्रातुः कृते हस्तं विस्तृतं करिष्यसि इति वदन्
दरिद्रेभ्यः, तव देशे च तव आवश्यकतावशात्।
15:12 यदि तव भ्राता इब्रानीपुरुषः इब्रानीस्त्री वा विक्रीयते
त्वां षड् वर्षाणि सेवस्व; ततः सप्तमे वर्षे त्वं त्यजसि
तं त्वां मुक्तं गच्छतु।
15:13 यदा त्वं तं स्वतः मुक्तं प्रेषयसि तदा त्वं तं न मुञ्चसि
दूरं शून्यम् : १.
15:14 त्वं तं स्वमेषात्, तव तलात् च उदारतया प्रदास्यसि।
तव द्राक्षाकुण्डात् च यत् तव परमेश् वरः परमेश् वरः अस्ति
धन्यं त्वं तस्मै दास्यसि।
15:15 त्वं च स्मरसि यत् त्वं मिस्रदेशे दासः आसीः।
तव परमेश्वरः परमेश् वरः त्वां मोचितवान् अतः अहं भवद्भ्यः एतत् आज्ञापयामि
अद्य।
15:16 भविष्यति, यदि सः त्वां वदेत्, अहं भवतः दूरं न गमिष्यामि।
यतः सः त्वां तव गृहं च प्रेम करोति, यतः सः भवतः कुशलः अस्ति;
15:17 ततः त्वं एकं औलं गृहीत्वा तस्य कर्णेन तं क्षिपसि
द्वारं, स च तव दासः सदा भविष्यति। भवतः अपि च
दासी त्वं तथा कुरु।
15:18 न ते कठिनं प्रतीयते यदा त्वं तं मुक्तं प्रेषयसि
त्वां; स हि भवतः सेवायां द्विगुणं भृत्यसेवकस्य मूल्यं जातम्
त्वां षड् वर्षाणि, तव परमेश्वरः परमेश् वरः त्वां सर्वेषु आशीर्वादं दास्यति
करोति ।
15:19 तव गोषेभ्यः मेषेभ्यः च ये प्रथमाः पुरुषाः आगच्छन्ति, ते सर्वे त्वं
तव परमेश् वरस् य कृते पवित्रं कुरु, भवद्भिः सह किमपि कार्यं न करणीयः
तव वृषभस्य प्रथमपुत्रं न च मेषस्य प्रथमं पुत्रं कुरु।”
15:20 त्वं तव परमेश्वरस्य सम्मुखे वर्षे वर्षे तस्मिन् स्थाने खादिष्यसि
यत् परमेश् वरः तव गृहे च वरिष् यति।
15:21 यदि च तस्मिन् कश्चित् कलङ्कः स्यात् पङ्गुः अन्धः वा अस्ति वा
यत्किमपि दुष्टं कलङ्कं भवतः परमेश् वराय न बलिदानं कुरु।
15:22 त्वं तत् स्वद्वारेषु खादिष्यसि अशुद्धं शुद्धं च
समानरूपेण खादिष्यति यथा रोबकः, यथा च हर्टः।
१५:२३ केवलं त्वं तस्य रक्तं न खादसि; त्वं तत् पातयिष्यसि
भूमिः जलवत् ।