द्वितीयविवरणम्
13:1 यदि युष्माकं मध्ये कश्चन भविष्यद्वादिः स्वप्नदर्शी वा उत्थाय ददाति
त्वां चिह्नं आश्चर्यं वा,
13:2 तस्य चिह्नं वा आश्चर्यं वा भवति यत् सः त्वां प्रति उक्तवान्।
त्वया न ज्ञातान् अन्यान् देवान् अनुसृत्य गच्छामः, अस्तु
वयं तान् सेवयामः;
13:3 त्वं तस्य भविष्यद्वादिस्य वा तस्य स्वप्नदर्शिनः वा वचनं न शृणोषि
स्वप्नानां विषये, यतः युष्माकं परमेश् वरः युष् माकं प्रेम्णा ज्ञायते यत् यूयं प्रेम्णा ज्ञायते
भवतः परमेश्वरः सर्वात्मना सर्वात्मना च।
13:4 यूयं स्वेश्वरस्य परमेश् वरस् य अनुसरणं कुर्वन्तु, तस्मात् भयं कुर्वन्तु, तस्य रक्षणं च करिष्यन्ति
आज्ञां कृत्वा तस्य वाणीं पालयित्वा यूयं तस्य सेवां करिष्यथ
तस्मै ।
13:5 सः भविष्यद्वादिः वा स्वप्नदर्शकः वा वधः भविष्यति।
यतः सः युष्मान् युष्माकं परमेश् वरात् परमेश् वरात् विमुखीभवितुं उक्तवान् यत्
युष्मान् मिस्रदेशात् बहिः आनयत्, गृहात् च मोचितवान्
बन्धनत्वस्य, त्वां यस्मात् मार्गात् बहिः निष्कासयितुं, यस्मात् मार्गात् परमेश् वरः भवतः परमेश् वरः अस्ति
आज्ञापितवान् त्वां अन्तः गन्तुं तथा त्वं दुष्टं दूरं स्थापयिष्यसि
तव मध्ये ।
13:6 यदि तव भ्राता, तव मातुः पुत्रः, तव पुत्रः, तव कन्या वा, वा
तव वक्षःस्थलपत्नीं वा तव मित्रं वा स्वात्मवत् प्रलोभयतु
त्वां गुप्तं वदन् गच्छामः अन्यदेवाः सेवयामः, ये तव सन्ति
न ज्ञायन्ते, न च तव पितरः;
13:7 अर्थात् युष्माकं परितः ये जनाः सन्ति तेषां देवानाम्
त्वां दूरं वा पृथिव्याः एकान्तात् यावत्
पृथिव्याः अन्यः अन्तः;
13:8 त्वं तस्य अनुमोदनं न करिष्यसि, न च शृणोषि; न च करिष्यति
तव नेत्रं तं दयां, न च क्षमिष्यसि, न च गोपयिष्यसि
तस्य:
13:9 किन्तु त्वं तं अवश्यमेव हनिष्यसि; तव हस्तः प्रथमं तस्य उपरि भविष्यति
तं वधं कृतवान्, तदनन्तरं सर्वेषां जनानां हस्तं कृतवान्।
13:10 त्वं तं शिलाभिः पाषाणयिष्यसि यत् सः म्रियते। यतः तस्य अस्ति
त्वां तव परमेश्वरात् परमेश् वरात् दूरं कर्तुम् इच् छन् यः त्वां बहिः आनयत्
मिस्रदेशस्य, बन्धनगृहात्।
13:11 सर्वे इस्राएलाः श्रोष्यन्ति, भयं च करिष्यन्ति, पुनः तादृशं न करिष्यन्ति
दुष्टता यथा एतत् युष्माकं मध्ये अस्ति।
13:12 यदि त्वं भवतः कस्मिंश्चित् नगरे वचनं शृणोषि यत् भवतः परमेश्वरस्य परमेश्वरस्य अस्ति
दत्तं त्वां तत्र वसति इति वदन्।
13:13 केचन जनाः बेलियालस्य सन्तानाः युष्माकं मध्ये निर्गताः,...
निवृत्ताः स्वनगरनिवासिनः गच्छामः इति
अन्यदेवतानां सेवां कुरुत, ये यूयं न ज्ञातवन्तः;
13:14 तदा त्वं पृच्छसि, अन्वेष्यसि, प्रयत्नेन च पृच्छसि; तथा,
पश्य, यदि सत्यं, वस्तु च निश्चितं चेत्, तादृशं घृणितम्
युष्माकं मध्ये कृतं;
13:15 अवश्यं त्वं तस्य नगरवासिनां धारेण प्रहरिष्यसि
खड्गं सर्वथा नाशयन् सर्वं तत्र यत् अस्ति तत् च
तस्य पशवः, खड्गधारेण।
13:16 तस्य सर्वं लुण्ठनं वीथिमध्ये सङ्गृहीष्यसि
तस्य नगरं तस्य सर्वं लुण्ठनं च अग्निना दहति
प्रत्येकं भवतः परमेश् वरस्य कृते, सः अनन्तकालं यावत् राशौ भविष्यति; इदम्u200c
न पुनः निर्मितं भविष्यति।
13:17 शापितवस्तु तव हस्ते किमपि न लसति
प्रभुः स्वस्य क्रोधस्य उग्रतां त्यक्त्वा त्वां दयां कुर्यात्।
यथा शपथं कृतवान् तथा त्वां प्रति दयां कुरु
तव पितरः;
13:18 यदा त्वं सर्वान् पालयितुम् स्वेश्वरस्य परमेश्वरस्य वाणीं शृणोषि
तस्य आज्ञाः यानि अहम् अद्य त्वां आज्ञापयामि, यत् अस्ति तत् कुरु
भवतः परमेश् वरस् य दृष्टौ एव।