द्वितीयविवरणम्
12:1 एते नियमाः न्यायाः च, येषु यूयं करिष्यथ
यत् भूमिं तव पितृणां परमेश्वरः परमेश् वरः भवद्भ्यः तस् य अधिग्रहणार्थं ददाति।
यावन्तः दिवसाः भवन्तः पृथिव्यां जीवन्ति।
12:2 यूयं सर्वाणि स्थानानि सर्वथा नाशयथ येषु राष्ट्राणि यूयं
तेषां देवानां सेवां प्राप्नुयुः, उच्चेषु पर्वतेषु, उपरि च
पर्वताः, प्रत्येकस्य हरितवृक्षस्य अधः च।
12:3 यूयं तेषां वेदीं पातयिष्यथ, तेषां स्तम्भान् भङ्ग्य दह्यसे
तेषां वने अग्निना सह; तेषां उत्कीर्णप्रतिमाः यूयं उत्कीर्णं करिष्यन्ति
देवाः, तेषां नामानि च तस्मात् स्थानात् बहिः नाशयन्तु।
12:4 यूयं भवतः परमेश्वरस्य परमेश् वरस्य प्रति एवं न कुर्वन्तु।
12:5 किन्तु युष्माकं परमेश्वरः यत् स्थानं चिनोति तत् स्थानं प्रति
तत्र तस्य नाम स्थापयितुं गोत्राणि तस्य निवासस्थानं यावत् अन्वेष्टुम्।
तत्र च गमिष्यसि।
12:6 तत्र च यूयं होमबलिदानं बलिदानं च आनयथ।
दशमांशं च हस्तार्पणं व्रतं च
तव स्वेच्छया नैवेद्यं, तव यूथानाम्, तव च प्रथमाः
मेषाः : १.
12:7 तत्र यूयं भवतः परमेश्वरस्य सम्मुखे भोजनं करिष्यन्ति, तत्र च आनन्दं प्राप्नुथ
यत्किमपि युष्माकं गृहे च यत्किमपि हस्तं स्थापयसि, यस्मिन् परमेश् वरः
तव ईश्वरः त्वां आशीर्वादं दत्तवान्।
12:8 अद्य वयं यत् किमपि कुर्मः तत् सर्वं यूयं न करिष्यन्ति
यत्किमपि तस्य स्वदृष्टौ सम्यक्।
12:9 यतः यूयं अद्यापि शेषं उत्तराधिकारं च न आगताः, यत्...
परमेश् वरः युष् माकं परमेश् वरः युष् माकं ददाति।
12:10 यदा यूयं यरदनपारं गत्वा यस्मिन् देशे परमेश् वरः भवतः, तस्मिन् देशे निवसथ
ईश्वरः भवन्तं उत्तराधिकारं दातुं ददाति, यदा च भवद्भ्यः सर्वेभ्यः विश्रामं ददाति
परितः शत्रवः, येन यूयं अशुभं निवसथ;
12:11 तदा एकं स्थानं भविष्यति यत् भवतः परमेश्वरः परमेश्वरः चिनोति
तस्य नाम तत्र निवासं कुरु; तत्र यूयं सर्व्वं मया आज्ञापयिष्यथ
त्वम्u200c; तव होमहोमाः, तव बलिदानं च तव दशमांशं च
हस्तस्य अर्पणं, सर्वाणि च वरं व्रतानि च यत् प्रतिज्ञां कुर्वन्ति
परमेश् वरः ।
12:12 यूयं च स्वपुत्राः, युष्माकं परमेश् वरस् य सम्मुखे आनन्दं प्राप्नुयुः
तव कन्याः, तव पुरुषदासाः, तव दासीः, तव च
भवतः द्वारेषु अन्तः यः लेवीयः अस्ति; यतः तस्य न भागः न च
त्वया सह उत्तराधिकारः।
12:13 सावधानाः भव यत् त्वं प्रत्येकस्मिन् होमबलिम् न अर्पयसि
स्थानं यत् त्वं पश्यसि : १.
12:14 किन्तु यस्मिन् स्थाने परमेश्वरः भवतः कस्मिंश्चित् गोत्रे चिनोति, तत्रैव
त्वं तव होमहवं जुहुयसि, तत्र च सर्व्वं करिष्यसि यत् अहम्
त्वां आज्ञापयतु।
12:15 तथापि त्वं सर्वेषु द्वारेषु मांसं हत्वा खादसि।
यत्किमपि तव प्राणी कामयते, तत् परमेश् वरस् य आशीर्वादानुसारम्
तव ईश्वरः यः त्वां दत्तवान्, अशुद्धाः शुद्धाः च खादितुम् अर्हन्ति
तस्य यथा रोबकस्य, हर्टस्य च।
12:16 केवलं यूयं रक्तं न खादिष्यथ; यूयं तत् पृथिव्यां यथा
जलम्u200c।
12:17 त्वं स्वद्वाराणां अन्तः तव धान्यस्य, तव वा दशमांशं न खादसि
मद्यं वा तव तैलं वा तव गोपानां वा मेषस्य वा प्रथमाः, न च
यत्किमपि तव व्रतं यत् त्वं प्रतिज्ञां करोषि, न तव स्वेच्छया नैवेद्यं, न च उच्छ्रयसि
तव हस्तस्य अर्पणम्।
12:18 किन्तु त्वया तानि भगवतः परमेश् वरस्य सम्मुखे यस्मिन् स्थाने खादितव्यम्
परमेश् वरः तव परमेश् वरः तव पुत्रं तव पुत्रीं च तव चिनुष्यति
दासः, तव दासी च, तव अन्तः स्थितः लेवी च
द्वारेषु, त्वं च सर्व्वेषु भवतः परमेश्वरस्य सम्मुखे आनन्दं प्राप्स्यसि
तव हस्तौ स्थापयतु।
12:19 यावत् त्वं लेवीं न त्यजसि तावत् आत्मनः सावधानतां कुरु
पृथिव्यां निवसन्ति।
12:20 यदा भवतः परमेश्वरः परमेश्वरः भवतः सीमां यथा प्रतिज्ञातवान् तथा विस्तारयिष्यति
त्वां वदिष्यसि, अहं मांसं खादिष्यामि, यतः तव आत्मा इच्छति।”
मांसं खादन्तु; त्वं मांसं खादसि, यत् तव आत्मानं कामयति।
12:21 यदि भवतः परमेश्वरः यत् स्थानं तत्र स्वनाम स्थापयितुं चिनोति
अतिदूरे, तदा त्वं तव गोपं मेषं च हन्ति।
यत् मया त्वां यथा आज्ञापितं तथा भगवता त्वां दत्तं त्वं च करिष्यसि
तव द्वारेषु यत् किमपि कामं करोति तत् खादतु।
12:22 यथा मृगः हारः च भक्ष्यते तथा त्वं तान् खादिष्यसि
अशुद्धाः शुद्धाः च तान् समानरूपेण खादिष्यन्ति।
12:23 केवलं निश्चयं कुरु यत् त्वं रक्तं न खादसि, यतः रक्तं जीवनम् अस्ति; तथा
त्वं मांसेन सह प्राणं न खादसि।
12:24 त्वं तत् न खादिष्यसि; त्वं तत् जलवत् पृथिव्यां पातयिष्यसि।
12:25 त्वं तत् न खादिष्यसि; यथा तव तव च कुशलं भवेत्
त्वां परं बालकाः यदा त्वं दृष्टे यत् उचितं तत् करिष्यसि
भगवतः।
12:26 केवलं तव पवित्राणि यत् भवतः सन्ति, तव व्रतानि च गृह्णीयुः, तथा च
यद् स्थानं परमेश् वरः चिनुष् यति, तत् स्थानं गच्छतु।
12:27 त्वं च तव होमबलिं मांसं रक्तं च अर्पयसि
तव परमेश् वरस् य वेदी, तव बलिदानानां रक्तं च भविष्यति
तव परमेश् वरस् य वेदीयाम् उपरि प्रक्षिप्तः, त्वं च भक्षयसि
मांस।
12:28 एतानि सर्वाणि वचनानि पश्यन् शृणु च यत् ते गच्छेत्
भद्रं त्वया, तव पश्चात् तव सन्तानैः सह सदा, यदा त्वं
तव परमेश् वरस् य समक्षं यत् सत् यम् अस् ति, तत् कुरु।
12:29 यदा भवतः परमेश् वरः परमेश् वरः तव पुरतः राष्ट्रान् विच्छेदयिष्यति।
यत्र त्वं तान् धारयितुं गच्छसि, तेषां उत्तराधिकारी च
स्वदेशे निवसन्ति;
12:30 तेषां अनुसरणं कृत्वा त्वं न फससि, पश्चात्
यत् ते भवतः पुरतः नष्टाः भवेयुः; यच्च त्वं न पश्चात् पृच्छसि
तेषां देवाः कथयन्ति स्म, एतानि राष्ट्राणि कथं स्वदेवताः सेवन्ते स्म? तथा अपि भविष्यति
अहं तथैव करोमि।
12:31 त्वं तव परमेश्वरस्य परमेश्वरस्य प्रति एवं न कुरु, यतः सर्व्वं घृणितम्
प्रभुः यत् सः द्वेष्टि, ते स्वदेवतानां कृते कृतवन्तः; तेषां हि हि
पुत्राः कन्याः च तेषां देवाग्नौ दग्धाः |
12:32 यत्किमपि अहं भवद्भ्यः आज्ञापयामि तत् कुरु, त्वं न योजयिष्यसि
तत्र, न च तस्मात् न्यूनीकरोति।