द्वितीयविवरणम्
11:1 अतः त्वं स्वेश्वरं परमेश् वरं प्रेम्णा तस्य आज्ञां च पालयसि
नियमाः, तस्य न्यायाः, तस्य आज्ञाः च सर्वदा।
11:2 अद्य यूयं ज्ञात्वा, यतः अहं युष्माकं बालकैः सह न वदामि, ये अप्राप्ताः सन्ति
ज्ञाताः ये च युष्माकं परमेश् वरस् य दण्डं न दृष्टवन्तः।
तस्य माहात्म्यं महाहस्तं प्रसारितं बाहुं च ।
11:3 तस्य चमत्काराः, तस्य कार्याणि च यत् सः मिस्रदेशस्य मध्ये अकरोत्
मिस्रदेशस्य राजा फारो, तस्य सर्व्वभूमिं च;
11:4 सः मिस्रदेशस्य सेनायाः, तेषां अश्वानाम्, तेषां च कृते यत् कृतवान्
रथाः; कथं सः रक्तसमुद्रस्य जलं तान् इव आच्छादयितुं कृतवान्
युष्मान् अनुसृत्य कथं परमेश् वरः अद्यपर्यन्तं तान् नाशितवान्;
11:5 सः युष्माकं प्रति प्रान्तरे यत् कृतवान्, यावत् यूयं अत्र न आगताः
स्थानम्u200c;
11:6 सः यत् एलियाबस्य पुत्रान् दाथान् अबीरामं च कृतवान्
रूबेनः कथं पृथिवी मुखं उद्घाट्य तान् निगलितवती, तेषां च
गृहेषु तेषां तंबूनां च सर्वं द्रव्यं यत् तेषां मध्ये आसीत्
सर्वस्य इस्राएलस्य मध्ये स्वामित्वम्।
11:7 किन्तु युष्माकं नेत्रेषु भगवतः यत्किमपि महत्कृतं तत् सर्वं दृष्टम्।
11:8 अतः यूयं सर्वाणि आज्ञानि पालनं करिष्यथ यत् अहं भवद्भ्यः एतत् आज्ञापयामि
दिने यूयं बलवन्तः भूत्वा प्रविश्य यत्र भूमिं धारयथ
तत् धारयितुं गच्छतु;
11:9 यस्मिन् देशे परमेश् वरः शपथं कृतवान् तस्मिन् देशे यूयं दीर्घाः भवेयुः
युष्माकं पितरं तेभ्यः तेषां वंशेभ्यः च प्रवहति भूमिं दातुं
क्षीरेण मधुना च सह ।
11:10 यस्मात् हि भूमिः त्वं तां धारयितुं प्रविशसि, सा भूमिः इव नास्ति
मिस्रदेश, यस्मात् यूयं निर्गताः, यतः त्वं स्वबीजं रोपयसि,...
ओषधीनां उद्यानं इव तव पादेन सिञ्चितवान्।
11:11 किन्तु यया भूमिः यूयं तां धारयितुं गच्छथ, सा पर्वतभूमिः,...
द्रोणीः स्वर्गवृष्टेः जलं पिबति।
11:12 यस्याः भूमिः भवतः परमेश् वरः परमेश् वरः परिपालयति, तव परमेश् वरस् य नेत्राणि
तस्मिन् नित्यं भवन्ति, वर्षस्य आरम्भात् अन्त्यपर्यन्तम् अपि
संवत्सरः ।
11:13 भविष्यति यदि यूयं मम वचनं प्रयत्नपूर्वकं शृण्वथ
अद्य अहं युष्मान् आज्ञापयामि यत् भवन्तः परमेश् वरं प्रेम्णा भवन्तु।
सर्वात्मना सर्वात्मना च तस्य सेवां कर्तुं।
11:14 यत् अहं भवतः भूमिवृष्टिं तस्य समये एव दास्यामि, प्रथमम्
वर्षा उत्तरवृष्टिः च यत् त्वं तव धान्यं तव च सङ्गृह्णासि
मद्यं, तव तैलं च।
11:15 अहं च तव क्षेत्रेषु तृणानि प्रेषयिष्यामि यत् भवन्तः खादन्ति
पूर्णा च भव।
11:16 सावधानाः भवन्तु यत् भवतः हृदयं न वञ्चितं भवति, यूयं च परिवर्तयन्तु
पार्श्वे, अन्येषां देवानां सेवां कृत्वा, तान् पूजयन्तु;
11:17 ततः परमेश् वरस्य क्रोधः युष् माकं प्रति प्रज्वलितः भवतु, सः च युष् माकं निरुद्धं कृतवान्
स्वर्गः, यत् वर्षा न भवति, भूमिः च तस्याः फलं न ददाति;
परमेश् वरः यत् सत् भूमिं ददाति तस्मात् शीघ्रं विनाशं मा भूत्
त्वम्u200c।
11:18 अतः यूयं मम वचनं हृदये प्राणे च निक्षिपथ।
तानि च हस्ते चिह्नरूपेण बध्नन्तु, येन ते अग्रभागाः इव भवेयुः
तव नेत्रयोः मध्ये।
11:19 भवन्तः तान् स्वसन्ततिं शिक्षयिष्यन्ति, यदा भवन्तः
तव गृहे उपविश्य, यदा त्वं मार्गे गच्छसि, यदा च त्वं
शयनं कुरु, यदा च त्वं उत्तिष्ठसि।
11:20 त्वं च तानि स्वगृहस्य द्वारस्तम्भेषु, उपरि च लिखिष्यसि
तव द्वाराणि:
11:21 यथा भवतः दिवसाः बहुगुणाः भवेयुः, भवतः सन्तानानां च दिवसाः
या भूमिः परमेश् वरः युष् माकं पितृभ्यः शपथं कृतवान्, यथा दिवसाः
पृथिव्यां स्वर्गः ।
11:22 यतः यदि यूयं एतानि सर्वाणि आज्ञानि प्रयत्नपूर्वकं पालनं कुर्वन्ति ये मया आज्ञापिताः
यूयं तान् कर्तुं, भवतः परमेश्वरं परमेश् वरं प्रेम्णा, तस्य सर्वेषु मार्गेषु चरितुं च
तस्मिन् लसितुं;
11:23 तदा परमेश्वरः एतानि सर्वाणि राष्ट्राणि युष्माकं युष्माकं च पुरतः निष्कासयिष्यति
भवद्भ्यः महत्तराणि राष्ट्राणि, स्वतः पराक्रमाणि च धारयिष्यन्ति।
11:24 यत्र युष्माकं पादतलं पदाति, तत् सर्वं भवतः भविष्यति।
प्रान्तरात् लेबनानात् च नदीतः यूफ्रेटिस् नदीतः।
अन्त्यसमुद्रपर्यन्तम् अपि युष्माकं तटः भविष्यति।
11:25 भवतः पुरतः कोऽपि स्थातुं न शक्नोति, यतः भवतः परमेश्वरः परमेश् वरः
युष्माकं भयं भयं च सर्वेषु भूमिषु स्थापयिष्यति
पदाति यथा युष्मान् उक्तवान्।
11:26 पश्यतु, अहम् अद्य भवतः पुरतः आशीर्वादं शापं च स्थापयामि;
11:27 आशीर्वादः, यदि यूयं भवतः परमेश्वरस्य परमेश् वरस्य आज्ञापालनं कुर्वन्ति, यत् अहं
अद्य भवन्तं आज्ञापयन्तु-
11:28 शापः च, यदि यूयं स्वेश्वरस्य परमेश् वरस् य आज्ञां न पालयथ।
किन्तु अद्य यस्मात् मार्गेण भवद्भ्यः आज्ञापयामि, तस्मात् मार्गात् बहिः गच्छन्तु
अन्ये देवाः ये यूयं न ज्ञातवन्तः।
11:29 तदा भविष्यति यदा भवतः परमेश् वरः त्वां प्रविशति
यत्र त्वं तां भूमिं धारयितुं गच्छसि, तत्र त्वं स्थापयिष्यसि
गेरिजिमपर्वते आशीर्वादः, एबलपर्वते च शापः।
11:30 किं ते यरदनस्य परे मार्गे यत्र सूर्यः गच्छति
अधः, कनानीदेशस्य देशे, ये चम्पेन ओवरे निवसन्ति
मोरेहस्य मैदानस्य पार्श्वे गिल्गालस्य विरुद्धं?
11:31 यतः यूयं यरदनदेशं पारं करिष्यथ, यत् भूमिं धारयितुं प्रविशन्ति
परमेश् वरः युष् माकं परमेश् वरः युष् माकं ददाति, युष् माकं तस् य अधिपतिः भूत्वा तत्र निवसिष् यन् ति।
11:32 यूयं मया स्थापितानि सर्वाणि नियमानि न्यायानि च पालनं करिष्यन्ति
अद्य भवतः पुरतः।