द्वितीयविवरणम्
10:1 तस्मिन् समये परमेश् वरः मां अवदत् , “द्वौ शिलाफलकौ सदृशौ छिनत्।”
प्रथमस्य समीपं गत्वा मम समीपं पर्वतमारुह्य त्वां पोतं कुरुत
काष्ठस्य ।
10:2 अहं च पटलेषु तानि वचनानि लिखिष्यामि यत् प्रथमेषु पत्रेषु आसन्
तानि भङ्क्त्वा पोते निक्षिपसि।
10:3 अहं शित्तिमकाष्ठेन एकं पोतं कृत्वा शिलासदृशं द्वौ पटलौ छिनत्
प्रथमस्य समीपं गत्वा द्वौ पटलौ गृहीत्वा पर्वतम् आरुह्य
मम हस्तः।
10:4 सः प्रथमलेखानुसारं फलकेषु दश इति लिखितवान्
आज्ञाः, ये परमेश् वरः युष् माकं समक्षं पर्वतात् बहिः अवदत्
सभादिने अग्नेः मध्ये, परमेश् वरः तान् दत्तवान्
मम कृते।
10:5 अहं च परिवर्त्य पर्वतात् अवतीर्य मेजकानि स्थापयामि
यत् जहाजं मया निर्मितम् आसीत्; ते तत्रैव स्युः, यथा परमेश् वरः मम आज्ञां दत्तवान्।
10:6 इस्राएलस्य सन्तानाः तस्य यात्रां कृत्वा बेरोथतः प्रस्थानम् अकरोत्
मोसेरापर्यन्तं जाकनस्य सन्तानाः तत्रैव हारूनः मृतः, तत्रैव सः दफनः अभवत्;
तस्य पुत्रः एलियाजरः तस्य स्थाने याजकपदे सेवां कृतवान्।
10:7 ततः ते गुड्गोदानगरं गतवन्तः; गुड्गोदातः जोतबाथपर्यन्तं च ।
जलनदीनां भूमिः ।
10:8 तस्मिन् समये परमेश् वरः लेवीगोत्रं विभज्य सन्दूकं वहति स्म
तस्य सेवां कर्तुं परमेश् वरस्य सम्मुखे स्थातुं परमेश् वरस् य सन्धिः।
तस्य नाम्ना आशीर्वादं दातुं च अद्यपर्यन्तं।
10:9 अतः लेवीयाः भ्रातृभिः सह भागः, उत्तराधिकारः वा नास्ति। प्रभुः
यथा भवतः परमेश् वरः प्रतिज्ञातवान् तथा तस्य उत्तराधिकारः अस्ति।
10:10 अहं च प्रथमवारं चत्वारिंशत् दिवसान् पर्वते स्थितवान्
चत्वारिंशत् रात्रयः; तस्मिन् समये परमेश् वरः मम वचनं श्रुतवान्
प्रभुः त्वां न नाशयितुम् इच्छति स्म।
10:11 ततः परमेश् वरः मां अवदत् , उत्तिष्ठ प्रजानां पुरतः स् व यात्रां कुरु।
येन ते प्रविश्य तां भूमिं धारयिष्यन्ति, या मया तेषां शपथं कृतं
पितृभ्यः तेभ्यः दातुं।
10:12 अधुना हे इस्राएल, भवतः परमेश्वरः परमेश् वरः भवतः भयं विना किम् अपेक्षते
तव परमेश्वरः परमेश् वरः सर्वेषु मार्गेषु चरन् तस् य प्रेम्णः सेवां च कर्तुम्
सर्वात्मना सर्वात्मना तव परमेश्वरः परमेश् वरः।
10:13 परमेश् वरस् य आज्ञाः, तस्य नियमाः च पालयितुम्, ये अहं आज्ञापयामि
त्वम् अद्य तव हिताय?
10:14 पश्य, स्वर्गः स्वर्गः च परमेश्वरस्य भवतः परमेश्वरः, यः...
पृथिवी अपि तत्र यत् किमपि अस्ति तत् सर्वं सह।
10:15 केवलं परमेश् वरः तव पितृषु प्रेम्णः आनन्दं प्राप्नोत्, सः च चयनं कृतवान्
तेषां बीजाः तेषां पश्चात्, यूयं अपि सर्वेभ्यः जनाभ्यः उपरि, यथा अद्य।
10:16 अतः स्वहृदयस्य अग्रचर्मस्य खतनां कुरु, पुनः मा भूत्
कठोरकण्ठः ।
10:17 यतः भवतः परमेश्वरः परमेश् वरः देवानां परमेश् वरः, प्रभोः प्रभुः, महान् ईश्वरः, क
पराक्रमी भयंकरः च यः व्यक्तिं न मन्यते, फलं न लभते।
10:18 सः पितृणां विधवाणां च न्यायं करोति, प्रेम्णा च
अपरिचितः, तस्मै अन्नं वस्त्रं च दातुं।
10:19 अतः परदेशीयं प्रेम कुरुत, यतः यूयं परदेशीयाः आसन्
मिस्रदेशः ।
10:20 त्वं तव परमेश्वरं भगवतः भयं करिष्यसि; तस्य सेवां करिष्यसि, तस्य च सेवां करिष्यसि।”
त्वं तस्य नाम्ना शपथं करोषि।
10:21 सः तव स्तुतिः, सः च तव ईश्वरः, यः भवतः कृते एतानि महान् कृतवान्
घोराणि च यत् तव नेत्रेण दृष्टानि।
10:22 तव पितरः षष्टिभिः जनाभिः सह मिस्रदेशं गतवन्तः; तथा
इदानीं भवतः परमेश्वरः परमेश् वरः त्वां स् वर्गतारकान् इव कृतवान्
बहुलम् ।