द्वितीयविवरणम्
8:1 अद्य यानि आज्ञाः अहं भवद्भ्यः आज्ञापयामि, तान् सर्वान् यूयं पालनं करिष्यथ
कुरु, यथा यूयं जीवन्ति, बहुलं च भवन्तु, प्रविश्य च भूमिं धारयन्तु
परमेश् वरः युष् माकं पितृभ्यः शपथं कृतवान् ।
8:2 त्वं च सर्व्वं मार्गं स्मरसि यत् तव परमेश्वरः त्वां नेतवान्
एतानि चत्वारिंशत् वर्षाणि प्रान्तरे त्वां विनयार्थं त्वां परीक्षितुं च।
तव हृदये किमस्ति तत् ज्ञातुं यत् त्वं तस्य रक्षणं करिष्यसि वा
आज्ञाः, न वा ।
8:3 सः त्वां विनयितवान्, त्वां क्षुधां त्यक्त्वा त्वां पोषितवान्
मन्ना यत् त्वं न जानासि, तव पितरः अपि न जानन्ति स्म; स इति
त्वां ज्ञापयितुं शक्नोति यत् मनुष्यः केवलं रोटिकायाः कृते एव न जीवति, अपितु प्रत्येकेन एव जीवति
परमेश् वरस् य मुखात् यः वचनं निर्गच्छति, सः मनुष्यः जीवति।
8:4 तव वस्त्रं त्वयि न जीर्णं जातम्, न च तव पादः प्रफुल्लितः, एते
चत्वारिंशत् वर्षाणि।
8:5 त्वं हृदये अपि विचारयसि यत् यथा मनुष्यः स्वस्य दण्डं ददाति
पुत्र, एवं तव परमेश्वरः परमेश् वरः त्वां दण्डयति।
8:6 अतः त्वं भवतः परमेश्वरस्य परमेश्वरस्य आज्ञां पालयितुम्, चरितुं
तस्य मार्गेषु, तस्मात् भयं कर्तुं च।
8:7 यतः भवतः परमेश् वरः भवतः परमेश् वरः त्वां सुभूमिं, नद्यः भूमिं च नयति
जलं, फव्वाराणां, गभीराणां च, ये द्रोणीभ्यः, पर्वतेभ्यः च उद्भवन्ति;
8:8 गोधूमस्य, यवस्य, लतानां, पिप्पलीवृक्षाणां, दाडिमानां च भूमिः।
तैलस्य जैतुनस्य, मधुस्य च भूमिः;
8:9 यस्मिन् देशे त्वं अविरलतया रोटिकां खादिष्यसि, तत्र न भवसि
तस्मिन् किमपि वस्तु अभावः भवति; यस्याः शिलाः लोहाः, यस्याः च भूमिः
पर्वताः त्वं पीतलं खनिष्यसि।
8:10 यदा त्वं खादित्वा तृप्तः अभवसि तदा त्वं भगवन्तं आशीर्वादं दास्यसि
परमेश् वरः यत् सत् भूमिं भवद्भ्यः दत्तवान्।
8:11 सावधानं भवतु यत् त्वं स्वस्य परमेश्वरं न विस्मरसि, तस्य अपालनेन
आज्ञाः तस्य न्यायाः तस्य नियमाः च ये अहं त्वां आज्ञापयामि
अस्मिन् दिने : १.
8:12 मा भूत् यदा खादित्वा तृप्तः सन् सुगृहाणि च निर्मितवान्।
तत्र च निवसति स्म;
8:13 यदा च तव गोपाः तव मेषाः च प्रवृद्धाः भवन्ति, तव रजतं तव सुवर्णं च
बहुलं भवति, तव यत् किमपि अस्ति तत् सर्वं बहुगुणितम् अस्ति;
8:14 तदा तव हृदयं उत्थापितं भवतु, त्वं च तव परमेश्वरं परमेश् वरं विस्मरसि, यः...
त्वां मिस्रदेशात् दासगृहात् बहिः आनयत्;
8:15 यः त्वां तस्मिन् महान् घोरं प्रान्तरं नीतवान् यस्मिन् आसीत्
अग्निनागाः, वृश्चिकाः, अनावृष्टिः च यत्र जलं नासीत्;
यः त्वां चकमकशिलातः जलं बहिः आनयत्;
8:16 यः त्वां प्रान्तरे मन्नेन पोषयति स्म, यत् तव पितरः न जानन्ति स्म।
स त्वां विनयम् अकरोत्, त्वां च भद्रं कर्तुं परीक्षते
तव उत्तरान्ते;
8:17 त्वं च हृदयेन वदसि, मम शक्तिः, मम हस्तस्य पराक्रमः च अस्ति
प्राप्तवान् मम एतत् धनम्।
8:18 किन्तु त्वं स्वेश्वरं परमेश्वरं स्मरसि, यतः सः एव त्वां ददाति
धनं प्राप्तुं शक्तिः, यत् सः स्वस्य सन्धिं स्थापयति यत् सः शपथं कृतवान्
अद्यत्वे यथा वर्तते तथा तव पितृभ्यः।
8:19 यदि त्वं स्वेश्वरं परमेश्वरं विस्मृत्य चरसि तर्हि भविष्यति
अन्येषां देवानाम् अनुसरणं कृत्वा तान् सेवयामि, तान् पूजयामि च, अहं विरुद्धं साक्ष्यं ददामि
युष्मान् अद्य अवश्यं नश्यन्ति।
8:20 यथा युष्माकं सम्मुखे ये राष्ट्राणि परमेश् वरः नाशयति, तथैव यूयम्
विनश्यति; यतः यूयं भवतः परमेश् वरस् य वाणीं न आज्ञाकारी भवेयुः
भगवान।