द्वितीयविवरणम्
7:1 यदा तव परमेश्वरः परमेश् वरः त्वां यस्मिन् देशे गच्छसि तत्र आनयिष्यति
तत् धारयितुं, हित्तीं च भवतः पुरतः बहूनि राष्ट्राणि बहिष्कृतवान्।
गिर्गाशीः अमोरीजनाः कनानीजनाः च
पेरिजीः हिवीः यबूसी च सप्त राष्ट्राणि अधिकानि
त्वत्तोऽपि पराक्रमी च;
7:2 यदा भवतः परमेश्वरः परमेश्वरः तान् भवतः समक्षं मोचयिष्यति। त्वं करिष्यसि
तान् प्रहृत्य सर्वथा नाशयतु; त्वं सह सन्धिं न करिष्यसि
तान् दयां न कुरु।
7:3 तैः सह विवाहः अपि न करणीयः; तव कन्यायाः त्वं न करिष्यसि
तस्य पुत्राय ददा, न च तस्य कन्या पुत्राय नयिष्यसि।
7:4 ते तव पुत्रं मम अनुसरणं कर्तुं निवर्तयिष्यन्ति, येन ते सेविताः भवेयुः
अन्ये देवाः, तथैव युष्माकं विरुद्धं परमेश् वरस् य क्रोधः प्रज्वलितः भविष्यति,...
सहसा त्वां नाशयतु।
7:5 किन्तु यूयं तेषां सह एवं व्यवहारं करथ। यूयं तेषां वेदीनां नाशं करिष्यथ
तेषां प्रतिमाः भग्नाः, तेषां वनानि च छित्त्वा, तेषां दहनानि च
अग्निना सह उत्कीर्णानि बिम्बानि।
7:6 यतः त्वं तव परमेश्वरस्य पवित्रप्रजा असि, तव परमेश्वरस्य परमेश्वरस्य अस्ति
त्वां स्वस्य कृते विशेषजनत्वेन चयनं कृतवान्, सर्वेभ्यः जनानां उपरि यत्
पृथिव्याः मुखस्य उपरि सन्ति।
7:7 परमेश् वरः युष् माकं प्रति स् वप्रेमं न स्थापितवान्, न च युष् माकं वरितवान्, यतः यूयं आसन्
कस्यापि जनानां अपेक्षया अधिका संख्या; यतः यूयं सर्वेभ्यः जनाभ्यः न्यूनाः आसन्।
7:8 किन्तु यतः परमेश् वरः युष् माकं प्रेम्णा, यतः सः शपथं पालयितुम् इच्छति
सः युष्माकं पितृभ्यः शपथं कृतवान् आसीत्, किं परमेश् वरः युष्मान् क
महाहस्तः त्वां दासगृहात् हस्तात् मोचितवान्
मिस्रदेशस्य राजा फारो इत्यस्य।
7:9 अतः ज्ञातव्यं यत् भवतः परमेश्वरः परमेश्वरः, विश्वासपात्रः परमेश्वरः, यः
ये तं प्रेम्णा तस्य पालनं कुर्वन्ति तेषां सह सन्धिं दयां च पालति
सहस्रपुस्तकानां कृते आज्ञाः;
7:10 ये तं द्वेष्टि तेषां विनाशार्थं मुखं प्रति प्रतिदाति, सः इच्छति
यः तं द्वेष्टि तस्य प्रति शिथिलः मा भूत्, सः तं मुखेन प्रतिदास्यति।
7:11 अतः त्वं आज्ञां विधानं च पालनं कुरु
न्यायान्, ये अद्य त्वां आज्ञापयामि, तान् कर्तुं।
7:12 अतः यदि यूयं एतान् न्यायान् शृण्वथ, तर्हि एतत् भविष्यति
तानि पालयित्वा कुरु, येन भवतः परमेश्वरः परमेश् वरः भवतः कृते रक्षति
सन्धिः दयां च यत् सः तव पितृभ्यः शपथं कृतवान्।
7:13 सः त्वां प्रेम करिष्यति, आशीर्वादं दास्यति, त्वां च वर्धयिष्यति, सः अपि करिष्यति
योनिफलं धनं कुरु भूमिफलं च धान्यं च
तव मद्यं तव तैलं च तव गवां वर्धनं तव मेषाः च
मेषाः, यस्मिन् देशे सः तव पितृभ्यः शपथं कृतवान् यत् ते त्वां दातुं शपथं कृतवान्।
7:14 त्वं सर्वेभ्यः जनाभ्यः उपरि धन्यः भविष्यसि, न पुरुषः वा...
स्त्री वन्ध्या युष्माकं पशूनां वा |
7:15 ततः परमेश् वरः तव सर्वान् व्याधिं हर्ष्यति, कश्चित् अपि न स्थापयति
मिस्रदेशस्य दुष्टरोगाः, ये त्वं जानासि, तव उपरि; किन्तु शयनं करिष्यति
तेषां सर्वेषां उपरि ये त्वां द्वेष्टि।
7:16 त्वं सर्वान् जनान् भक्षयिष्यसि यत् तव परमेश्वरः परमेश् वरः करिष्यति
त्वां मोचय; तव नेत्रस्य तेषु दयां न भविष्यति, त्वं च न करिष्यसि
तेषां देवानां सेवां कुर्वन्ति; तत् हि ते जालं भविष्यति।
7:17 यदि त्वं हृदयेन वदसि, एतानि राष्ट्राणि मम अपेक्षया अधिकाः सन्ति; कथम्
अहं तान् निष्कासयामि ?
7:18 त्वं तेभ्यः न बिभेषि, किन्तु परमेश्वरः किं सम्यक् स्मरसि
तव परमेश् वरः फारो, समस् य मिस्रस् य च प्रति अकरोत्।
7:19 तव नेत्रेषु ये महान् प्रलोभनाः दृष्टाः, चिह्नानि च
आश्चर्यं च महाहस्तं प्रसारितं बाहुं येन
तव परमेश्वरः त्वां बहिः आनयत्, तव परमेश्वरः सर्वेभ्यः अपि तथैव करिष्यति
जनाः येषां त्वं भीतः असि।
7:20 अपि च भवतः परमेश्वरः परमेश्वरः तेषां मध्ये शृङ्गं प्रेषयिष्यति, यावत् ते
ये अवशिष्टाः त्वत्तः निगूढाः सन्ति, ते विनश्यन्ति।
7:21 त्वं तेषु न भयभीतः भविष्यसि, यतः भवतः परमेश्वरः परमेश्वरः युष्माकं मध्ये अस्ति।
महान् ईश्वरः भयंकरः च।
7:22 भवतः परमेश्वरः परमेश्वरः तानि राष्ट्राणि शनैः शनैः भवतः पुरतः निष्कासयिष्यति
अल्पं च: त्वं तान् सद्यः न भक्षयसि, मा भूत् पशवः
क्षेत्रं त्वयि वर्धयतु।
7:23 किन्तु भवतः परमेश्वरः परमेश्वरः तान् भवद्भ्यः समर्पयिष्यति, नाशयिष्यति च
तान् महान् विनाशेन सह, यावत् ते नश्यन्ति।
7:24 सः तेषां राजानः तव हस्ते समर्पयिष्यति, त्वं च नाशयिष्यसि
स्वर्गाधः तेषां नाम, पुरतः कोऽपि स्थातुं न शक्नोति
त्वं यावत् तान् नाशयसि।
7:25 तेषां देवानां उत्कीर्णानि प्रतिमाः भवन्तः अग्निना दह्यन्ते, न भवन्तः
तेषु यत् रजतं सुवर्णं वा तत् कामय, न च तव समीपं गृहाण, मा भूत्
त्वं तस्मिन् फससि, यतः तव परमेश् वरस् य कृते घृणितम् अस्ति।
7:26 न च त्वं घृणितद्रव्यं स्वगृहे आनयसि, मा भूत् त्वं क
तत्सदृशं शापितम्, किन्तु त्वं तत् सर्वथा घृणोषि, त्वं च करिष्यसि
सर्वथा घृणां कुर्वन्ति; शापितवस्तु हि।