द्वितीयविवरणम्
5:1 ततः मोशेः सर्वान् इस्राएलान् आहूय तान् अवदत्, हे इस्राएल, शृणुत
अद्य अहं युष्माकं कर्णेषु ये नियमाः न्यायाः च वदामि, येन यूयं भवन्तु
तान् शिक्षन्तु, धारयन्तु, कुरु च।
5:2 अस्माकं परमेश्वरः परमेश् वरः होरेबनगरे अस्माभिः सह सन्धिं कृतवान्।
5:3 परमेश् वरः अस्माकं पितृभिः सह एषः सन्धिं न कृतवान्, किन् तु अस् माभिः सह अस् माभिः सह।
ये वयं सर्वे अत्र जीविताः अद्य।
5:4 भगवता भवद्भिः सह सम्मुखे सम्भाषणं कृतवान् पर्वतस्य मध्ये
अग्निः, २.
५:५ (अहं तस्मिन् समये भगवतः भवतः च मध्ये स्थितवान्, भवद्भ्यः वचनं दर्शयितुं
परमेश् वरः, यूयं वह्निना भयभीताः अस् ति, अग्निं न गतवन्तः
पर्वतः;) इति वदन् ।
5:6 अहं भवतः परमेश् वरः परमेश् वरः अस्मि, यः त्वां मिस्रदेशात् बहिः नीतवान्
बन्धनगृहम् ।
५:७ मम पुरतः अन्ये देवाः न भविष्यन्ति।
5:8 त्वं त्वां किमपि उत्कीर्णं प्रतिमां वा किमपि वस्तुनः उपमा वा न करिष्यसि
यत् ऊर्ध्वं स्वर्गे अस्ति, अधः पृथिव्यां वा यत् अस्ति
पृथिव्याः अधः जलं : १.
5:9 त्वं तान् न नमस्यसि, न च तान् सेविष्यसि, यतः अहं...
परमेश् वरः तव परमेश् वरः ईर्ष्यालुः परमेश् वरः अस् ति, यः पितृणां अधर्मं विशिष् यति
ये मां द्वेष्टि तेषां तृतीयचतुर्थवंशं यावत् बालकाः।
5:10 ये मां प्रेम्णा मम पालकाः सहस्राणि दयां कुर्वन्ति
आज्ञाः ।
5:11 त्वं तव परमेश्वरस्य नाम व्यर्थं न गृह्णासि, यतः परमेश् वरः
न तं निर्दोषं धारयिष्यति यः स्वनाम वृथा गृह्णाति।
5:12 यथा भवतः परमेश्वरः परमेश् वरः आज्ञापितवान् तथा विश्रामदिनं पवित्रं कर्तुं पालयतु
त्वा ।
5:13 षड्दिनानि परिश्रमं कृत्वा सर्वं कार्यं कुरु।
5:14 किन्तु सप्तमदिवसः भवतः परमेश्वरस्य विश्रामदिवसः अस्ति, तस्मिन् एव भवन्तः करिष्यन्ति
न कञ्चित् कार्यं कुरु, न तव पुत्रः, न तव कन्या, न तव
दासः, न तव दासी, न तव वृषभः, न तव गदः, न कश्चित्
तव पशवः, न च तव द्वारेषु स्थितः परदेशीयः; तत् तव
दासः तव दासी च भवतः इव विश्रामं कुर्वन्तु।
५:१५ स्मर्यतां च यत् त्वं मिस्रदेशे दासः आसीः, तथा च यत्...
परमेश् वरः तव परमेश् वरः त्वां पराक्रमेण हस्तेन क
प्रसारितः बाहुः अतः भवतः परमेश्वरः परमेश् वरः त्वां पालयितुम् आज्ञापितवान्
विश्रामदिवसः।
5:16 यथा तव परमेश्वरः परमेश् वरः आज्ञापितवान् तथा तव पितरं मातरं च आदरं कुरु
त्वां; येन तव दिवसाः दीर्घाः स्युः, तव शुभं च भवेत्।
यस्मिन् देशे भवतः परमेश्वरः परमेश् वरः भवद्भ्यः ददाति।
५ - १७ - न हनिष्यसि ।
5:18 त्वं च व्यभिचारं मा कुरु।
५:१९ न च चोर्यसे।
5:20 न च त्वं स्वपरिजनस्य विरुद्धं मिथ्यासाक्ष्यं दास्यसि।
5:21 न च त्वं प्रतिवेशिनः भार्यां कामयिष्यसि, न च लोभयसि
तव प्रतिवेशिनः गृहं क्षेत्रं वा दासी वा दासी वा।
तस्य वृषभस्य गदस्य वा यत्किमपि भवतः प्रतिवेशिनः।
5:22 एतानि वचनानि परमेश् वरः युष् माकं सर्वान् सभां समक्षम् अवदत्
अग्नेः मेघस्य च स्थूलतमस्य च मध्ये क
महान् स्वरः: सः च अधिकं न योजितवान्। स च तान् द्वयोः सारणीयोः लिखितवान्
पाषाणेन तानि मम समीपं दत्तवान्।
5:23 यदा यूयं मध्येन वाणीं श्रुतवन्तः
अन्धकारः (यतो हि पर्वतः अग्निना दग्धः) यस्य यूयं समीपं गतवन्तः
अहं तव गोत्रप्रमुखाः सर्वे वृद्धाः च;
5:24 यूयं अवदथ, पश्यत, अस्माकं परमेश्वरः परमेश्वरः अस्मान् स्वस्य महिमाम्, स्वस्य च महिमां दर्शितवान्
महत्त्वं, तस्य वाणी च वयं अग्निमध्यतः श्रुतवन्तः
अद्य दृष्टवन्तः यत् ईश्वरः मनुष्येण सह वार्तालापं करोति, सः च जीवति।
5:25 अतः वयं किमर्थं म्रियमाणाः भवेम? अयं हि महान् अग्निः अस्मान् भक्षयिष्यति: यदि
वयं पुनः परमेश् वरस् य वाणीं शृणोमः, तदा वयं म्रियमाणाः भविष्यामः।
5:26 यतो हि सर्वमांसानां कोऽस्ति यः जीवानां वाणीं श्रुतवान्
ईश्वरः अग्निमध्यतः वदन्, यथा वयं कृतवन्तः, जीवितवन्तः च?
5:27 समीपं गत्वा अस्माकं परमेश् वरः यत् किमपि वदिष्यति तत् सर्वं शृणुत, वदतु च
अस्माकम् परमेश् वरः त्वां प्रति यत् किमपि वक्ष्यति, तत् सर्वं त्वम् अस् माकं प्रति वदसि; वयं च
श्रोष्यति, करिष्यति च।
5:28 यदा यूयं मां उक्तवन्तः तदा परमेश्वरः भवतः वचनस्य वाणीं श्रुतवान्। तथा
परमेश् वरः मां अवदत् , “अस् य वचनं मया श्रुतम्।”
प्रजाः, ये त्वां प्रति उक्तवन्तः, ते तत् सर्वं सम्यक् उक्तवन्तः
ते उक्तवन्तः।
५:२९ हे यदि तेषु तादृशं हृदयं स्यात् यत् ते मां भयं कुर्वन्ति, च
मम सर्वाणि आज्ञानि सर्वदा पालन्तु, येन तेषां भद्रं भवेत्, तथा च
स्वसन्ततिभिः सह सदा!
५:३० गत्वा तान् वदतु, पुनः तंबूषु प्रविशतु।
5:31 किन्तु त्वम् अत्र मम पार्श्वे तिष्ठ, अहं त्वां सर्वान् वक्ष्यामि
आज्ञाः, नियमाः, न्यायाः च ये त्वं कर्तव्याः
तान् उपदिशतु, येन ते तानि भूमिं यस्मिं ददामि
तत् स्वामित्वं धारयन्तु।
5:32 अतः यूयं यथा युष्माकं परमेश् वरस् य आज्ञां दत्तवान् तथा कुरु
यूयं दक्षिणहस्तं वामं वा न गच्छथ।
5:33 युष्माकं परमेश् वरः युष् माकं परमेश् वरस् य आज्ञां दत्तवान् तेषु सर्वेषु मार्गेषु चरथ
यूयं यथा जीवन्ति, युष्माकं भद्रं भवेयुः, युष्माकं च भद्रं भवन्तु
यस्मिन् देशे युष्माकं गृहं भविष्यति, तस्मिन् देशे भवन्तः दीर्घं कुर्वन्तु।