द्वितीयविवरणम्
4:1 अतः इदानीं हे इस्राएल, नियमाः, विधानं च शृणुत
ये न्यायान् अहं युष्मान् उपदिशामि, येन यूयं जीवितुं गच्छथ च
युष्माकं पूर्वजानां परमेश् वरः यत् भूमिं भवद्भ्यः ददाति तत् भूमिं धारयन्तु।
४:२ अहं यत् वचनं आज्ञापयामि तस्मिन् यूयं न योजयिष्यथ, न च करिष्यथ
यस्मात् परमेश् वरस् य आज्ञां पालयितुम् अशक् ति, तदर्थं न्यूनीकरोतु
भवतः ईश्वरः यः अहं त्वां आज्ञापयामि।
4:3 बालपेओरस्य कारणेन परमेश्वरः यत् कृतवान् तत् भवतः नेत्राणि दृष्टवन्तः, यतः सर्वेषां...
ये जनाः बालपेओरस्य अनुसरणं कृतवन्तः, तेभ्यः तव परमेश्वरः परमेश् वरः तान् नाशितवान्
युष्माकं मध्ये।
4:4 किन्तु यूयं ये परमेश्वरे परमेश्वरे आलम्बितवन्तः, ते यूयं प्रत्येकं जीविताः सन्ति
अस्मिन् दिने।
4:5 पश्यन्तु, मया युष्मान् नियमाः न्यायाः च उपदिष्टाः, यथा मम परमेश् वरः
परमेश् वरः मां आज्ञां दत्तवान् यत् यूयं यस्मिन् देशे गच्छथ तत्रैवं कुरु
तत् स्वामित्वं धारयन्तु।
4:6 अतः तान् धारयन्तु, तानि च कुर्वन्तु; एषा हि तव प्रज्ञा तव च
अवगमनं राष्ट्राणां दृष्टौ ये एतानि सर्वाणि श्रोष्यन्ति
विधानं कृत्वा वदन्ति, नूनम् एतत् महत् राष्ट्रं ज्ञानी अवगन्तुं च
जनाः।
4:7 कः राष्ट्रः एतावत् महत्, यस्य परमेश्वरः एतावत् समीपे अस्ति, यथा
अस्माकं परमेश्वरः सर्वेषु विषयेषु अस्ति यत् वयं तं आह्वयामः?
4:8 किं च राष्ट्रम् एतावत् महत्, यस्य नियमाः न्यायाः च एतादृशाः सन्ति
अद्य मया युष्माकं समक्षं स्थापितं सर्वं नियमं यथा धार्मिकम्?
४:९ केवलं स्वस्य सावधानतां कुरु, प्रयत्नपूर्वकं च आत्मानं रक्ष, मा भूत्
तव नेत्रेषु दृष्टानि वस्तूनि विस्मरतु, मा भूत् ते गच्छन्ति
तव हृदयं तव जीवनं यावत्, किन्तु तान् स्वपुत्रान् तव च शिक्षय
पुत्रपुत्राः;
4:10 विशेषतः यस्मिन् दिने त्वं होरेबनगरे भवतः परमेश्वरस्य सम्मुखे स्थितवान्।
यदा परमेश् वरः मां अवदत् , “मम जनान् सङ्गृहीतः, अहं च इच्छामि।”
ते मम वचनं शृण्वन्तु, येन ते सर्वदा मम भयं शिक्षितुं शक्नुवन्ति
येन ते पृथिव्यां जीविष्यन्ति, तेषां उपदिशन्ति च
बालकाः।
4:11 ततः यूयं समीपं गत्वा पर्वतस्य अधः स्थितवन्तः। पर्वतः च दग्धः
स्वर्गमध्यमग्निना तमः मेघघनैः सह
अन्धकारः ।
4:12 ततः परमेश् वरः युष्मान् अग्निमध्यात् अवदत्, यूयं श्रुतवन्तः
शब्दानां स्वरः, परन्तु उपमा न दृष्टवान्; केवलं यूयं वाणीं श्रुतवन्तः।
4:13 सः युष्मान् प्रति स्वस्य सन्धिं प्रवृतवान् यत् सः युष्मान् आज्ञापितवान्
दश आज्ञा अपि कुरु; तानि च द्वयोः पटलयोः उपरि लिखितवान्
प्रस्तरं।
4:14 तदा परमेश् वरः मां आज्ञापयत् यत् युष् माकं विधानं शिक्षितुं च...
न्यायान् यूयं यत्र गच्छथ देशे तानि कर्तव्यानि।”
तत् स्वामित्वं धारयन्तु।
4:15 अतः यूयं स्वयमेव सावधानाः भवन्तु। यतः यूयं किमपि प्रकारं न दृष्टवन्तः
उपमा यस्मिन् दिने परमेश् वरः होरेब-नगरे युष्मान् प्रति उक्तवान्
अग्नेः मध्ये : १.
4:16 मा भूत् यूयं स्वं भ्रष्टं कृत्वा उत्कीर्णप्रतिमाम् उपमाम् अकुर्वथ
यस्य कस्यचित् आकृतेः, पुरुषस्य वा स्त्रीणां वा उपमायाः, २.
4:17 पृथिव्यां यत्किमपि पशुं वर्तते तस्य उपमा यस्य कस्यचित्
पक्षिणः पक्षिणः यः वायुना उड्डीयते।
4:18 भूमौ यत्किमपि सरति तस्य उपमा, तस्य उपमा
यः कश्चित् मत्स्यः पृथिव्याः अधः जले भवति।
4:19 न च त्वं स्वर्गं प्रति नेत्राणि उत्थापयसि, यदा च त्वं पश्यसि
सूर्यः चन्द्रः ताराश्च सर्वस्वर्गगणोऽपि स्कन्धः |
तव परमेश् वरस् य यस् ति, तस् य आराधना, सेवां च कर्तुं प्रेरिताः भव
सर्वस्वर्गस्य अधः सर्वेषु राष्ट्रेषु विभक्ताः।
4:20 किन्तु परमेश्वरः युष्मान् गृहीत्वा लोहात् बहिः नीतवान्
भट्टी, मिस्रदेशात् अपि, तस्य उत्तराधिकारप्रजा भवेत्, यथा
यूयं अद्य।
4:21 अपि च परमेश्वरः भवतः कृते मयि क्रुद्धः सन् अहं शपथं कृतवान्
न योर्दनपारं गन्तव्यं, अहं च तत् भद्रं न गमिष्यामि
या भूमिः भवतः परमेश् वरः भवतः उत्तराधिकाररूपेण ददाति।
4:22 किन्तु अहम् अस्मिन् देशे म्रियमाणः अस्मि, अहं यरदनपारं न गन्तव्यः, किन्तु यूयं गमिष्यन्ति
उपरि, तां सुभूमिं च धारयन्तु।
4:23 सावधानाः भवन्तु, मा भूत् यूयं परमेश्वरस्य सन्धिं विस्मरथ
ईश्वरः, यत् भवद्भिः सह निर्मितवान्, त्वां च उत्कीर्णं प्रतिमां, अथवा...
यत्किमपि वस्तु यत् तव परमेश् वरेण त्वां निषिद्धं तस्य उपमा।
4:24 यतः भवतः परमेश् वरः परमेश् वरः भक्षकग्निः, ईर्ष्यालुः परमेश् वरः।
4:25 यदा त्वं सन्तानान्, सन्तानान् च जनयिष्यसि, तदा यूयं करिष्यथ
देशे चिरकालं स्थित्वा युष्माकं दूषयिष्यथ, क
उत्कीर्णं प्रतिमां वा किमपि वस्तुनः उपमं वा दुष्कृतं करिष्यति
तव परमेश् वरस् य दर्शनं तं क्रुद्धं कर्तुं।
4:26 अहम् अद्य भवतः विरुद्धं स्वर्गं पृथिवीं च आहूयामि यत् यूयं करिष्यन्ति
यस्मिं भूमिं यरदनपारं गच्छथ, तस्मात् भूमितः शीघ्रमेव सर्वथा विनश्यन्तु
तत् धारयतु; तस्मिन् युष्माकं दिवसं न दीर्घं करिष्यथ, किन्तु सर्वथा भविष्यथ
नष्टः ।
4:27 परमेश् वरः युष् माकं राष्ट्रेषु विकीर्णं करिष्यति, यूयं च अवशिष्टाः भविष्यन्ति
येषु परमेश् वरः युष् माकं नेष्यति, तेषु विजातीयेषु अल्पसंख्याकाः।
4:28 तत्र यूयं मनुष्यहस्तकर्मकाष्ठपाषाणानां देवानां सेवां करिष्यथ।
ये न पश्यन्ति न शृण्वन्ति न खादन्ति न जिघ्रन्ति।
4:29 किन्तु यदि त्वं स्वेश्वरं परमेश्वरं अन्वेषसे तर्हि त्वं प्राप्स्यसि
तं यदि सर्वात्मना सर्वात्मना च तं अन्विष्यसि।
4:30 यदा त्वं क्लेशे असि, एतानि सर्वाणि त्वयि आगत्य।
उत्तरदिनेषु अपि यदि त्वं स्वेश्वरं परमेश्वरं प्रति गत्वा भविष्यसि
तस्य स्वरस्य आज्ञाकारी;
४:३१ (यतो हि भवतः परमेश्वरः परमेश् वरः दयालुः परमेश् वरः अस्ति।) सः त्वां न त्यक्ष्यति।
न त्वां नाशय, न च तव पितृणां सन्धिं विस्मरसि यत् सः
तान् शपथं कृतवान्।
4:32 भवद्भ्यः पूर्वं ये दिवसाः गताः, तेषां विषये इदानीं पृच्छतु यतः...
यस्मिन् दिने ईश्वरः पृथिव्यां मनुष्यम् सृष्टवान्, तस्य एकतः पृच्छन्तु च
स्वर्गं परं प्रति, किम् एतादृशं किमपि अभवत्
महत् वस्तु अस्ति, अथवा तथैव श्रुतम्?
4:33 किं कदापि जनाः ईश्वरस्य स्वरं श्रुतवन्तः यत् सः मध्येन बहिः वदति स्म
अग्निः यथा श्रुत्वा जीवसि?
4:34 अथवा ईश्वरः परीक्षितवान् यत् सः गत्वा तं राष्ट्रं गृह्णीयात्
अन्यराष्ट्रं प्रलोभनैः चिह्नैः आश्चर्यैः युद्धैः च।
महाहस्तेन च प्रसारितबाहुना च महता भयङ्करैः।
यथा युष्माकं परमेश् वरः युष् माकं पूर्वं मिस्रदेशे युष् माकं कृते यत् किमपि कृतवान्
नेत्राः?
4:35 भवद्भ्यः एतत् दर्शितं यत् त्वं ज्ञास्यसि यत् सः परमेश्वरः अस्ति
भगवान; तस्य अतिरिक्तः अन्यः कोऽपि नास्ति।
4:36 सः त्वां स्वर्गात् स्ववाणीं श्रुतवान् यत् सः उपदिशति
त्वां, पृथिव्यां च त्वां स्वस्य महत् अग्निम् अदर्शयत्; त्वं च श्रुतवान्
तस्य वचनं अग्निमध्यात् बहिः।
4:37 यतः सः तव पितृभ्यः प्रेम करोति स्म, अतः सः तेषां वंशं चिनोति स्म
तान्, तस्य दृष्टौ त्वां च स्वस्य पराक्रमेण बहिः आनयत्
मिस्रदेशः;
4:38 भवद्भ्यः महत्तरं पराक्रमं च राष्ट्राणि भवतः पुरतः निष्कासयितुं
कला, त्वां आनेतुं, त्वां स्वभूमिं उत्तराधिकाररूपेण दातुं, यथा तत्
इति अयं दिवसः ।
4:39 अतः अद्य ज्ञात्वा हृदये विचारयतु यत् परमेश् वरः
सः उपरि स्वर्गे अधः पृथिव्यां परमेश्वरः अस्ति, कोऽपि नास्ति
उत।
4:40 अतः त्वं तस्य विधानं तस्य आज्ञां च पालयसि यत् अहं
अद्य त्वां आज्ञापय, यत् भवतः, भवतः च कुशलं भवेत्
तव पश्चात् सन्तानं, यत् त्वं च तव दिवसान् दीर्घं करोषि
पृथिवी या तव परमेश्वरः परमेश् वरः भवद्भ्यः ददाति, सदा।
4:41 ततः मोशेः यरदनस्य पार्श्वे त्रीणि नगराणि विच्छिन्नवान्
सूर्योदयम्;
४:४२ यत् वधः तत्र पलायेत् यत् तस्य प्रतिवेशिनः हन्ति
अप्रमत्तः, न च तं द्वेष्टि पूर्वकाले; एकं च पलायनं च
एतानि नगराणि सः निवसति स्म।
४ - ४३ - अर्थात् प्रान्तरे समतलदेशे बेजेर् इति
रूबेनिट्स; गादीयानां च गिलाददेशे रमोथः; बाशन्नगरे गोलान् च, २.
मनसीनां ।
4:44 एषः एव नियमः यः मोशेन इस्राएलस्य समक्षं स्थापितः।
४:४५ एतानि साक्ष्याणि, नियमाः, न्यायाः च ये
मूसा इस्राएलस्य सन्तानान् निर्गत्य उक्तवान्
मिस्रदेशः, २.
4:46 अस्मिन् पार्श्वे यरदनपक्षे, बेथपेओरस्य समीपस्थे उपत्यकायां, देशे
अमोरीनां राजा सीहोनः, यः हेशबोन्नगरे निवसति स्म, यस्य मूसा च...
इस्राएलस्य सन्तानाः मिस्रदेशात् निर्गत्य प्रहारं कृतवन्तः।
4:47 ते तस्य भूमिं, बाशानराजस्य ओगस्य च भूमिं द्वौ द्वौ
अमोरीनां राजानः ये यरदनस्य पार्श्वे आसन्
सूर्योदयम्;
4:48 अरोएरात् अर्नोनदीतीरतः पर्वतपर्यन्तम् अपि
सियोनः यः हेर्मोनः, २.
4:49 पूर्वदिशि यरदनपार्श्वे सर्वं समतलं समुद्रं यावत्
समतलं, पिसगहस्य वसन्तानाम् अधः ।