द्वितीयविवरणम्
3:1 ततः वयं व्यावृत्ताः बाशाननगरं प्रति मार्गं गतवन्तः, बाशानराजः ओगः च
अस्माकं विरुद्धं सः सर्वैः जनाभिः सह एद्रेइ-नगरे युद्धं कर्तुं निर्गतवान्।
3:2 ततः परमेश् वरः मां अवदत्, “तस्मात् मा भयम्, यतः अहं तं सर्वान् च मोचयिष्यामि
तस्य प्रजाः तस्य भूमिः च तव हस्ते; त्वं च तं यथा कुरु
त्वया हेश्बोन्-नगरे निवसन् अमोरी-राजस्य सीहोन्-इत्यस्य कृते कृतम्।
3:3 अतः परमेश् वरः अस् माकं परमेश् वरः अस् माकं हस्ते ओगम् अपि समर्पितवान्
बाशान् तस्य सर्वान् प्रजान् च वयं तं ताडितवन्तः यावत् तस्य कृते कोऽपि न अवशिष्टः
अवशिष्ट।
3:4 तदा वयं तस्य सर्वाणि नगराणि गृहीतवन्तः, एतादृशं नगरं नासीत् यत् वयं
न गृहीतवान् तेभ्यः, त्रिषष्टौ नगराणि, सर्वं अर्गोबप्रदेशं, द
बाशाने ओगस्य राज्यम् ।
3:5 एतानि सर्वाणि नगराणि उच्चभित्तिभिः, द्वाराणि, शलाकाभिः च वेष्टितानि आसन्; पार्श्व
अप्राचीनानि नगराणि बहु।
3:6 वयं तान् सर्वथा नाशितवन्तः, यथा हेशबोनराजस्य सीहोनस्य।
नगरस्य पुरुषान् स्त्रीबालान् सर्वथा नाशयन्।
3:7 किन्तु सर्वाणि पशवः, नगराणां लूटं च वयं शिकारं कृतवन्तः
स्वयं ।
3:8 वयं च तस्मिन् समये द्वयोः राजायोः हस्तात् बहिः गृहीतवन्तः
अमोरीजनाः अर्नोन् नदीतः यरदननद्याः पार्श्वे या भूमिः आसीत्
हरमोनपर्वतं प्रति;
३:९ (यत् हेर्मोनं सिदोनियाः सिरिओन् इति कथयन्ति, अमोरीजनाः च तत् कथयन्ति
शेनिर्;) २.
3:10 समतलस्य सर्वाणि नगराणि, सर्वाणि गिलियदानि, सर्वाणि बाशानानि च
बाशान्-नगरस्य ओग-राज्यस्य नगराणि साल्चः एद्रेई च।
3:11 यतः विशालानां अवशिष्टानां मध्ये बाशानराजः ओगः एव अवशिष्टः आसीत्; पश्य, .
तस्य शय्यास्थानं लोहस्य शय्यास्थानम् आसीत्; किं न रब्बथस्य
अम्मोनस्य सन्तानाः? नवहस्तं दीर्घं चतुर्हस्तं च
तस्य विस्तारः, मनुष्यस्य हस्तस्य अनुसरणं कृत्वा।
3:12 इयं च भूमिः, या तदा वयं धारयामः, अरोएरतः, या पार्श्वे अस्ति
अर्नोन् नदी अर्धं गिलियदपर्वतं तस्य नगराणि च मया दत्तानि
रूबेनीयानां गादीनां च।
3:13 शेषं गिलियदं सर्वं बाशान् च ओगस्य राज्यं कृत्वा अहं दत्तवान्
मनश्शेः अर्धगोत्रं प्रति; सर्वं अर्गोबप्रदेशं सर्वैः सह
बाशन्, या दिग्गजानां भूमिः इति उच्यते स्म।
3:14 मनश्शेपुत्रः याइरः सर्वान् अर्गोबदेशान् तटान् प्रति नीतवान्
गेशुरी माचथी च; स्वनाम्ना तान् आहूय च।
बशन्हवोथजैर्, अद्यावधि ।
3:15 अहं च गिलियद् मकीर् इत्यस्मै दत्तवान्।
3:16 रूबेनीयानां गादीनां च मया गिलादतः अपि दत्तम्
अर्नोन् नदीपर्यन्तं द्रोणिकायाः अर्धं सीमां च नदीपर्यन्तम्
अम्मोनस्य सन्तानानां सीमा याब्बोक्;
3:17 समतलं च यरदनं तस्य तटं च चिन्नरेततः यावत्
समतलस्य समुद्रं यावत्, लवणसमुद्रम् अपि, अश्दोत्पिसगाहस्य अधः
पूर्वदिशि ।
3:18 तदा अहं युष्मान् आज्ञापितवान् यत्, युष्माकं परमेश् वरः परमेश् वरः दत्तवान्
यूयं भूमिं धारयितुं, यूयं सशस्त्राः पुरतः गमिष्यन्ति
भ्रातरः इस्राएलस्य सन्तानाः सर्वे युद्धाय योग्याः।
3:19 किन्तु युष्माकं भार्याश्च बालाः पशवः च (अहं हि तत् जानामि
युष्माकं बहुपशवः सन्ति,) मया युष्मान् दत्तेषु नगरेषु तिष्ठन्ति;
3:20 यावत् परमेश् वरः युष् माकं भ्रातृन् युष् माकं च विश्रामं न ददाति।
यावत् ते युष्माकं परमेश् वरस् य दत्तां भूमिं अपि न धारयन्ति
तेषां यरदन-नद्याः परे, ततः यूयं प्रत्येकं स्वसमीपं प्रत्यागमिष्यथ
स्वामित्वं यत् मया भवद्भ्यः दत्तम्।
3:21 अहं तदा यहोशूम् आज्ञापितवान् यत् भवतः नेत्रेण सर्वं दृष्टम्
यत् युष्माकं परमेश् वरः एतौ राजानौ कृतवन् तः
राज्यानि सर्व्वं कुरु यत्र त्वं गच्छसि।
3:22 यूयं तान् न भयम् अनुभवथ, यतः सः युष्माकं परमेश् वरः युष् माकं कृते युद्धं करिष्यति।
3:23 तदा अहं भगवन्तं प्रार्थितवान्।
3:24 हे भगवन्, त्वं तव दासाय तव माहात्म्यम्, तव च
पराक्रमी हस्तः, यतः ईश्वरः स्वर्गे पृथिव्यां वा अस्ति, तत् कर्तुं शक्नोति
तव कार्यानुसारं तव पराक्रमानुसारं च?
3:25 प्रार्थयामि, अहं गत्वा परं सुभूमिं पश्यामि
जॉर्डन्, सः उत्तमः पर्वतः, लेबनानदेशः च।
3:26 किन्तु परमेश्वरः युष्माकं कृते मयि क्रुद्धः अभवत्, मां श्रोतुं न इच्छति स्म।
ततः परमेश् वरः मां अवदत् , “भवतः पर्याप्तम्; मा पुनः मां वदतु
एतत् प्रकरणम्।
3:27 पिसगाशिखरं गत्वा पश्चिमदिशि नेत्राणि उत्थापय,...
उत्तरं दक्षिणं च पूर्वं च पश्य चक्षुषा।
यतः त्वं यरदन-नगरं न गमिष्यसि।
3:28 किन्तु यहोशूम् आज्ञापय, तं प्रोत्साहय, बलं च ददातु, यतः सः करिष्यति
अस्य प्रजानां पुरतः गत्वा सः तान् भूमिं प्राप्नुयात्
यत् त्वं द्रक्ष्यसि।
3:29 अतः वयं बेथपेओरस्य समीपस्थे उपत्यकायां निवसन्तः।