द्वितीयविवरणम्
2:1 ततः वयं व्यावृत्ताः, मार्गेण प्रान्तरं प्रति यात्रां कृतवन्तः
रक्तसमुद्रं यथा परमेश् वरः मां अवदत्, वयं च सेइरपर्वतं बहुभिः परिवेष्टितवन्तः
दिवसाः ।
2:2 ततः परमेश् वरः मां अवदत् .
2:3 यूयं दीर्घकालं यावत् एतत् पर्वतं परिवृतवन्तः, उत्तरदिशि गच्छथ।
2:4 त्वं च जनान् आज्ञापय, यूयं द्वीपं गन्तव्यम्
भवतः भ्रातरः एसावस्य सन्तानाः, ये सेइरनगरे निवसन्ति; ते च करिष्यन्ति
युष्मान् भयभीताः भवन्तु, अतः यूयं स्वयमेव सावधानाः भवन्तु।
२:५ तेषु मा हस्तक्षेपं कुरुत; अहं भवद्भ्यः तेषां भूमिं न दास्यामि, न, न एवम्
यथा पादविस्तारः; यतः मया एसावाय सेइरपर्वतं क
भुक्ति।
2:6 यूयं तेभ्यः भोजनं धनेन क्रीणथ, येन भवन्तः खादितुम् अर्हन्ति; यूयं च करिष्यथ
तेभ्यः जलं धनेन क्रीणत, येन यूयं पिबथ।
2:7 यतः भवतः परमेश्वरः भवतः हस्तस्य सर्वेषु कार्येषु भवतः आशीर्वादं दत्तवान्
जानाति तव अस्मिन् महाप्रान्तरे गमनम्, एतानि चत्वारिंशत् वर्षाणि
परमेश् वरः तव परमेश् वरः भवद्भिः सह आसीत्; तव किमपि अभावः न अभवत्।
2:8 यदा वयं भ्रातृभ्यः एसावस्य सन्तानेभ्यः गच्छामः, ये...
सेइरनगरे एलाथतः समतलमार्गेण च निवसति स्म
एजिओन्गाबेर्, वयं व्यावृत्ताः मोआब-प्रान्तरस्य मार्गेण गतवन्तः।
2:9 ततः परमेश् वरः मां अवदत्, “मोआबीन् मा दुःखं कुरु, न च विवादं कुरु।”
तेषां सह युद्धे, यतः अहं त्वां तेषां भूमिं क
भुक्ति; यतः मया लोटस्य सन्तानेभ्यः अर् दत्तः क
भुक्ति।
२:१० एमिमाः तत्र पूर्वकाले निवसन्ति स्म, जनः महान्, बहु च, च
लम्बः, यथा अनाकिम्;
2:11 ये अपि अनाकीजनाः इव विशालाः इति गण्यन्ते स्म; किन्तु मोआबीजनाः आह्वयन्ति
them Emims.
2:12 होरिमाः अपि पूर्वं सेइर्नगरे निवसन्ति स्म; किन्तु एसावस्य सन्तानाः
तेषां उत्तराधिकारी अभवत्, यदा ते तान् पुरतः नाशयित्वा निवसन्ति स्म
तेषां स्थाने; यथा इस्राएलः स्वस्य स्वामित्वभूमिं कृतवान्, यत्...
तेभ्यः परमेश् वरः दत्तवान्।
2:13 इदानीं उत्तिष्ठत इति अहं अवदम्, त्वां ज़ेरद-नद्याः अतिक्रम्य गच्छतु। वयं च उपरि गतवन्तः
the brook जेरेड् इति ।
2:14 यस्मिन् अन्तरिक्षे वयं कादेशबर्नियातः आगताः, यावत् वयं न आगताः
जेरेद-नद्याः उपरि, अष्टत्रिंशत् वर्षाणि आसीत्; यावत् सर्वे
युद्धपुरुषाणां जननं गणस्य मध्ये अपव्ययितम्, यथा
प्रभुः तान् शपथं कृतवान्।
2:15 यतः खलु भगवतः हस्तः तेषां विरुद्धं आसीत्, तेषां नाशं कर्तुं
गणस्य मध्ये यावत् ते भक्षिताः न अभवन्।
2:16 एवम् अभवत् यदा सर्वे युद्धपुरुषाः नष्टाः मृताः च अभवन्
जनानां मध्ये, २.
2:17 यत् परमेश् वरः मां अवदत् .
2:18 त्वं अद्य मोआबस्य तटं अर्नगरं पारं गमिष्यसि।
2:19 यदा त्वं अम्मोनस्य समीपं गच्छसि तदा दुःखं प्राप्नोषि
तेषु मा तेषु हस्तक्षेपं कुरुत, यतः अहं त्वां भूमिं न दास्यामि
अम्मोनस्य सन्तानानां किमपि सम्पत्तिः; यतः मया तत् दत्तम्
लूटस्य सन्तानाः स्वामित्वार्थं।
२:२० (तस्यापि दिग्गजानां भूमिः इति गण्यते स्म, पुरा तत्र दिग्गजाः निवसन्ति स्म
कालः; अम्मोनीजनाः तान् ज़म्जुम्मीम् इति वदन्ति;
2:21 अनाकीनां इव महान् जनः, अनेकः, उच्छ्रितः च। किन्तु प्रभुः
तेषां पुरतः तान् नाशितवान्; तेषां उत्तराधिकारी भूत्वा तेषु निवसन्ति स्म
stead: 1 .
2:22 यथा सः एसावस्य सन्तानानां कृते अकरोत्, ये सेइरनगरे निवसन्ति स्म, यदा सः...
तेषां पुरतः होरिमान् नाशितवान्; ते च तेषां उत्तराधिकारिणः, च
अद्यपर्यन्तं तेषां स्थाने निवसन्ति स्म।
2:23 हज़रीमनगरे ये अविमाः अज्जापर्यन्तं निवसन्ति स्म, ते कप्तोरिमाः।
यः कप्तोरतः निर्गत्य तान् नाशयति स्म, तेषां मध्ये निवसति स्म
स्थाने ।)
2:24 उत्तिष्ठत, यात्रां कुरुत, अर्नोन् नदीं च अतिक्रम्य, पश्य, अहं...
हेशबोनराजं शिहोन् अमोरीं तस्य च हस्ते दत्तवान्
भूमिः तस्य स्वामित्वं आरभत, युद्धे च तस्य सह युद्धं कुर्वन्तु।
२:२५ अद्य अहं भवतः भयं भवतः भयं च स्थापयितुं आरभेयम्
ये राष्ट्राणि सर्वस्वर्गस्य अधः सन्ति, ये श्रोष्यन्ति
त्वां वेपिष्यसि, तव कारणात् पीडितः च भविष्यसि।
2:26 अहं केदेमोथप्रान्तरात् सीहोनराजस्य समीपं दूतान् प्रेषितवान्
हेशबोनस्य शान्तिवचनैः उक्तवान्।
2:27 अहं तव भूमिं गच्छामि, अहं उच्चमार्गेण गमिष्यामि, गमिष्यामि
न दक्षिणहस्ते न वामहस्तं गच्छन्तु।
2:28 त्वं मां धनेन मांसं विक्रयसि, येन अहं खादिष्यामि; तथा मम कृते जलं ददातु
धनं पिबामि, केवलं अहं पादैः गमिष्यामि;
२:२९ (यथा एसावस्य सन्तानाः ये सेइरनगरे निवसन्ति, मोआबीजनाः च ये...
आरनगरे निवस, मम कृते कृतवान्;) यावत् अहं यरदनदेशं पारं देशे न गच्छामि
यत् अस्माकं परमेश् वरः अस् माकं प्रयच्छति।
2:30 किन्तु हेशबोनराजः शिहोनः अस्मान् तस्य समीपं गन्तुं न इच्छति स्म, यतः भवतः परमेश् वरः
ईश्वरः तस्य आत्मानं कठोरं कृतवान्, तस्य हृदयं च हठं कृतवान्, येन सः शक्तिं प्राप्नुयात्
अद्य यथा दृश्यते तथा तं स्वहस्ते समर्पय।
2:31 ततः परमेश् वरः मां अवदत्, पश्य, अहं सीहोन् तस्य च दातुम् आरब्धवान्
भवतः पुरतः भूमिः, तस्य भूमिं प्राप्तुं आरभत।
2:32 ततः सीहोनः अस्माकं विरुद्धं सर्वैः जनैः सह युद्धं कर्तुं निर्गतवान्
जहज ।
2:33 अस्माकं परमेश् वरः तं अस् माकं समक्षं समर्पितवान्। वयं च तं प्रहृतवन्तः, तस्य च
पुत्राः, तस्य सर्वे जनाः च।
2:34 तदा वयं तस्य सर्वाणि नगराणि गृहीत्वा पुरुषान् सर्वथा नाशितवन्तः।
तथा नगरस्य स्त्रियः, लघुबालकाः च, वयं कञ्चित् न त्यक्तवन्तः
समभिवर्तते:
2:35 केवलं पशवः वयं स्वस्य शिकारं कृतवन्तः, लूटं च
नगराणि ये वयं गृहीतवन्तः।
२ - ३६ - अरोएरात् अर्नोन् नदीतीरे स्थितात् च
नगरं यत् नदीतीरे अस्ति, गिलियदपर्यन्तम् अपि एकं नगरं नासीत्
अस्माकं कृते बलवन्तः, अस्माकं परमेश् वरः सर्वान् अस् माकं समर्पितवान्।
2:37 केवलं अम्मोनानां भूमिं त्वं न आगतः, न च
यब्बोकनद्याः कञ्चित् स्थानं, न पर्वतनगरेभ्यः, न च
अस्माकं परमेश् वरः यत्किमपि अस् माकं निषिद्धवान्।