द्वितीयविवरणम्
1:1 एतानि वचनानि मूसा यरदनपारे सर्वेभ्यः इस्राएलेभ्यः उक्तवान्
प्रान्तरे, रक्तसमुद्रस्य समीपस्थे, पारणस्य मध्ये,
तोफेलः लाबानः हसेरोथः दीजाहाबः च।
१:२ (होरेबतः सेइरपर्वतमार्गेण एकादशदिनानां यात्रा अस्ति
कदेशबर्नेया।)
1:3 चत्वारिंशत् वर्षे एकादशमासे मासे
मासस्य प्रथमे दिने यदा मूसा इस्राएलीयान् प्रति उक्तवान्।
यथा परमेश् वरः तेभ्यः आज्ञां दत्तवान् ।
1:4 सः अमोरीनां राजा सीहोन् इत्यस्य वधं कृत्वा, यः तत्र निवसति स्म
हेश्बोन्, बाशानराजः ओगः, यः एद्रेईनगरे अस्तरोतनगरे निवसति स्म।
1:5 मोआबदेशे यरदनपक्षे मोशेः एतत् वक्तुं आरब्धवान्
विधिः इति वदन् ।
1:6 अस्माकं परमेश्वरः परमेश् वरः होरेब्नगरे अस्मान् अवदत् यत् यूयं चिरकालं यावत् निवसथ
अस्मिन् पर्वते पर्याप्तम् : १.
1:7 त्वं परिवर्त्य यात्रां कृत्वा अमोरीनां पर्वतं गच्छतु।
तत्समीपस्थेभ्यः सर्वेभ्यः समतलपर्वतेभ्यः च
द्रोणीयां दक्षिणे च समुद्रपार्श्वे च भूमिं प्रति
कनानीजनाः लेबनानदेशपर्यन्तं महतीं नदीं यावत् यूफ्रेटिसनद्याः।
1:8 पश्य, मया युष्माकं पुरतः भूमिः स्थापिता, प्रविश्य तां भूमिं धारयतु, या...
परमेश् वरः युष् माकं पितरौ अब्राहम- इसहाक-याकूब-इत्येतयोः कृते दातुम् शपथं कृतवान्
तेभ्यः तेषां पश्चात् तेषां वंशाय च।
1:9 अहं तदा युष्मान् उक्तवान् यत् अहं युष्मान् सहितुं न शक्नोमि
स्वयं एव : १.
1:10 परमेश् वरः युष् माकं परमेश् वरः युष् माकं प्रवर्धितवान्, पश्यत, यूयं अद्य इव सन्ति
स्वर्गस्य नक्षत्राणि बहुलतायाः कृते।
१:११ (भवतः पितृणां परमेश्वरः परमेश्वरः युष्मान् सहस्रगुणान् अधिकं करोति यथा
भवन्तः सन्ति, आशीर्वादं च ददतु, यथा सः भवद्भ्यः प्रतिज्ञातवान्!)
1:12 कथं अहमेव तव भारं तव भारं च तव...
कलहः?
1:13 युष्मान् बुद्धिमान्, बुद्धिमान्, स्वगोत्रेषु ज्ञातान्, अहं च गृहाण
तान् भवतः उपरि शासकाः करिष्यति।
1:14 यूयं मां प्रत्युवाच, यत् भवता उक्तं तत् साधु
अस्माकं कृते कर्तुं।
1:15 अतः अहं भवतः गोत्रप्रमुखान् ज्ञानिनः ज्ञातान् च गृहीत्वा तान् कृतवान्
शिरः भवतः उपरि, सहस्राणां उपरि कप्तानः, शतानां उपरि कप्तानः, च
पञ्चाशत्-अधिकाः कप्तानाः, दश-कप्तानाः, युष्माकं मध्ये अधिकारिणः च
जनजातयः ।
1:16 अहं तदा भवतः न्यायाधीशान् आज्ञापितवान् यत्, मध्ये कारणानि शृणुत
भवतः भ्रातरः, प्रत्येकस्य भ्रातुः च मध्ये धार्मिकतया न्यायं कुरुत।
परदेशीयश्च यः तेन सह अस्ति।
1:17 यूयं न्याये व्यक्तिं न आदरयथ; किन्तु यूयं लघु इव श्रोष्यन्ति
तथा महान्; यूयं मनुष्यस्य मुखात् न भीताः भविष्यन्ति; हि
न्यायः ईश्वरस्य एव, यत् कारणं भवतः कृते अतिकठिनं भवति, तत् तत् आनयन्तु
मां, अहं च तत् श्रोष्यामि।
1:18 अहं तदा युष्मान् यत् किमपि कर्तव्यं तत् सर्वं आज्ञापितवान्।
1:19 यदा वयं होरेबतः प्रस्थिताः तदा वयं तत् सर्वं महत् च...
घोरं प्रान्तरं यत् यूयं पर्वतमार्गेण दृष्टवन्तः
अमोरीजनाः, यथा अस्माकं परमेश् वरः अस्मान् आज्ञापितवान्; वयं च कादेशबर्नेयाम् आगताः।
1:20 अहं युष्मान् अवदम्, यूयं अमोरीनां पर्वतम् आगताः।
यत् अस्माकं परमेश् वरः अस् माकं प्रयच्छति।
1:21 पश्य, भवतः परमेश्वरः परमेश् वरः भूमिं भवतः पुरतः स्थापितवान्, उपरि गत्वा...
यथा तव पूर्वजानां परमेश् वरः भवद्भ्यः अवदत्, तथैव तत् धारय; भयम्u200c
न, न च निरुत्साहिताः भवन्तु।
1:22 ततः यूयं प्रत्येकं मम समीपं गत्वा अवदन्, वयं मनुष्यान् प्रेषयिष्यामः
अस्माकं पुरतः ते अस्मान् भूमिं अन्वेषयिष्यन्ति, अस्मान् वचनं च आनयिष्यन्ति
पुनः केन मार्गेण वयं गमिष्यामः, केषु नगरेषु च आगमिष्यामः।
1:23 ततः मम मनसि एतत् वचनं प्रसन्नं जातम्, अहं च युष्माकं द्वादश पुरुषान् गृहीतवान्, एकः क
जनजातिः : १.
1:24 ततः ते व्यावृत्ताः पर्वतम् आरुह्य द्रोणीम् आगतवन्तः
एश्कोलस्य, तत् अन्वेषितवान् च।
1:25 ततः ते भूमिफलं हस्तेषु गृहीत्वा आनयन्ति स्म
अस्माकं समीपं गत्वा पुनः अस्मान् वचनं आनयत्, “इयं सुभूमिः अस्ति।”
यत् अस्माकं परमेश् वरः अस् माकं ददाति।
1:26 तथापि यूयं आज्ञां प्रति विद्रोहं कृतवन्तः
भवतः परमेश्वरस्य परमेश्वरस्य।
1:27 यूयं तंबूषु गुञ्जितवन्तः, अवदन्, यतः परमेश् वरः अस्मान् द्वेष्टि
अस्मान् मिस्रदेशात् बहिः नीतवान्, अस्मान् प्रविश्य
अमोरीनां हस्तः, अस्मान् नाशयितुं।
१:२८ वयं कुत्र उपरि गमिष्यामः ? अस्माकं भ्रातृभिः अस्माकं हृदयं निरुत्साहितं कृतम्।
अस्मात् जनाः महत्तराः, लम्बतराः च सन्ति; नगराणि महतीनि च
स्वर्गपर्यन्तं भित्तियुक्ताः; अपि च अनाकीनां पुत्रान् वयं दृष्टवन्तः
तत्र।
1:29 तदा अहं युष्मान् अवदम्, मा भयभीतः मा भयभीतः।
1:30 युष्माकं परमेश् वरः यः युष् माकं पुरतः गच्छति, सः युष् माकं कृते युद्धं करिष्यति।
यथा युष्माकं दृष्टौ मिस्रदेशे युष्माकं कृते यत् किमपि कृतवान्;
1:31 प्रान्तरे च यत्र त्वं दृष्टवान् यत् कथं तव परमेश्वरः परमेश्वरः
यथा मनुष्यः स्वपुत्रं वहति, तस्मिन् सर्वेषु मार्गेषु त्वां जनयतु।
यावत् यूयं अस्मिन् स्थाने न आगताः।
1:32 तथापि यूयं भवतः परमेश्वरं परमेश् वरं न विश् वासितवन्तः।
1:33 यः भवतः पुरतः मार्गे गतः, भवतः स्थापनार्थं स्थानं अन्वेष्टुं
तंबूः अन्तः, अग्नौ रात्रौ, भवन्तं दर्शयितुं यत् भवन्तः केन मार्गेण गन्तव्याः, अन्तः च
दिवा मेघः ।
1:34 ततः परमेश् वरः भवतः वचनस्य वाणीं श्रुत्वा क्रुद्धः सन् शपथं कृतवान् ।
इति वदन् ।
1:35 ननु एतेषु दुष्टजनानाम् एकः अपि तत् न द्रक्ष्यति
सुभूमिं यत् मया युष्माकं पितृभ्यः दातुं शपथं कृतम्।
1:36 यफुन्ने पुत्रं कालेबं त्राहि; सः तत् द्रक्ष्यति, तस्मै अहं दास्यामि
यया भूमिः सः पदाति स्म, तत् स्वसन्ततिभ्यः च, यतः तस्य अस्ति
सम्पूर्णतया भगवतः अनुसरणं कृतवान्।
1:37 परमेश् वरः भवतः कृते मयि क्रुद्धः अभवत् यत् त्वमपि करिष्यसि
न तत्र प्रविशतु।
1:38 किन्तु भवतः पुरतः स्थितः नुनस्य पुत्रः यहोशूः प्रविशति
तत्र तं प्रोत्साहयतु, यतः सः इस्राएलं तस्य उत्तराधिकारं दास्यति।
1:39 अपि च युष्माकं बालकाः ये यूयं व्याधं भवेयुः इति उक्तवन्तः, युष्माकं च
बालकाः, येषां तस्मिन् दिने शुभाशुभयोः ज्ञानं नासीत्, ते
तत्र प्रविशति, तेभ्यः अहं तत् दास्यामि, ते च दास्यन्ति
तत् स्वामित्वं धारयन्तु।
1:40 किन्तु भवन्तः परिवर्त्य प्रान्तरं गच्छन्तु
रक्तसमुद्रस्य मार्गः ।
1:41 ततः यूयं मां अवदन्, वयं भगवतः विरुद्धं पापं कृतवन्तः
यथा अस्माकं परमेश् वरः परमेश् वरः आज्ञां दत्तवान्, तदनुसारं गत्वा युद्धं करिष्यति
वयम्u200c। यदा यूयं प्रत्येकं जनस्य युद्धायुधानि कटिबन्धं कृतवन्तः तदा यूयं आस्ताम्
पर्वतस्य उपरि गन्तुं सज्जः।
1:42 ततः परमेश् वरः मां अवदत्, तान् वदतु, मा गच्छतु, मा युद्धं कुरुत। कृते
अहं युष्माकं मध्ये नास्मि; मा भूत् शत्रुणाम् पुरतः प्रहृताः भवेयुः।”
1:43 अतः अहं युष्मान् उक्तवान्; यूयं श्रोतुं न इच्छन्, किन्तु विद्रोहं कृतवन्तः
भगवतः आज्ञां दत्त्वा दम्भेन पर्वतमारुह्य गतः।
1:44 तस्मिन् पर्वते निवसन्तः अमोरीजनाः युष्माकं विरुद्धं निर्गताः।
भृङ्गाः इव युष्मान् अनुधावन् सेइरनगरे होर्मापर्यन्तं विनाशितवान्।
1:45 ततः परं यूयं पुनः आगत्य परमेश् वरस् य समक्षं रोदितवन्तः। किन्तु परमेश् वरः न श्रोतुं प्रवृत्तः
भवतः वाणीं प्रति, न च भवद्भ्यः श्रोतव्यम्।
1:46 तथा यूयं कादेशे बहुदिनानि निवसथ यथा दिवसाः
तत्र।