द्वितीयविधानस्य रूपरेखा

I. द्वितीयवाक्यस्य परिचयः (प्रस्तावना) १:१-५

II. मोशेः सम्बोधनम् : ऐतिहासिकप्रस्तावना १:६-४:४३
उ. इतिहासे ईश्वरस्य अनुभवः १:६-३:२९
1. होरेबस्य स्मरणाः 1:6-18
2. कादेश-बरनेया 1:19-46 इत्यस्य स्मरणम्
3. सेइरपर्वतस्य स्मृतयः 2:1-8
4. मोआबस्य अम्मोनस्य च स्मरणं 2:9-25
5. हेश्बोनस्य विजयः 2:26-37
6. बाशानस्य विजयः 3:1-11
7. पूर्वदिशि भूमिविनियोगः
the Jordan 3:12-22 इति ग्रन्थः
8. मूसाया: अनुरोधः तस्य अस्वीकारः च 3:23-29
ख. परमेश्वरस्य नियमस्य आज्ञापालनस्य आह्वानं ४:१-४०
1. न्यायस्य आधारत्वेन
राष्ट्र ४:१-८
2. ईश्वरस्य नियमः स्वभावः च 4:9-24
3. नियमः न्यायः च 4:25-31
4. विधिः इतिहासस्य ईश्वरः च 4:32-40
ग. आश्रयनगरानां विषये एकः टिप्पणी ४:४१-४३

III. मोशेः सम्बोधनम् : व्यवस्था ४:४४-२६:१९
उ. घोषणायाः एकः परिचयः
नियमस्य ४:४४-४९
ख. मूलाज्ञाः व्याख्यानम्
उपदेशः च ५:१-११:३२
1. नियमस्य पालनार्थं आह्वानं 5:1-5
2. दशवचनम् 5:6-21
3. होरेब 5:22-33 मध्ये मूसायाः मध्यस्थभूमिका
4. प्रधानाज्ञा: to
ईश्वरं प्रेम करोतु 6:1-9
5. परिचयाः विषये
प्रतिज्ञातभूमि ६:१०-२५
6. इजरायलस्य युद्धनीतिः 7:1-26
7. प्रान्तरं प्रतिज्ञातं च
भूमि ८:१-२०
8. इस्राएलस्य हठः ९:१-२९
9. नियमस्य सन्दूकस्य च सारणीः 10:1-10
10. इस्राएलस्य ईश्वरस्य आवश्यकता 10:11-11:25
11. आशीर्वादः शापः च 11:26-32
ग. विशिष्टः विधानः १२:१-२६:१५
1. सम्बन्धी विनियम
अभयारण्यम् १२:१-३१
2. मूर्तिपूजायाः खतराणि 12:32-13:18
3. विविधसम्बद्ध विधान
धार्मिकाभ्यासाः १४:१-२९
4. मुक्तिवर्षं विधिः च
प्रथमपुत्राणां विषये १५:१-२३
5. प्रमुखाः उत्सवाः नियुक्तिः च
अधिकारिणां न्यायाधीशानां च १६:१-२२
6. यज्ञसम्बद्धाः नियमाः, सन्धिः
अतिक्रमणम्, केन्द्रीयन्यायालयः, २.
तथा राजा १७:१-२०
7. लेवीनां विषये नियमाः, .
विदेशीयप्रथाः, भविष्यद्वाणी च १८:१-२२
8. शरणनगराणि कानूनी च
प्रक्रिया १९:१-२१
9. युद्धस्य संचालनम् 20:1-20
10. वध, युद्ध, 10 सम्बद्धाः नियमाः ।
पारिवारिककार्याणि च २१:१-२३
11. विविधाः नियमाः तथा च
यौनव्यवहारस्य नियमनम् २२:१-३०
12. विविधाः नियमाः 23:1-25:19
13. अनुष्ठानपूर्तिः
नियमः २६:१-१५
D. घोषणायाः उपसंहारः
व्यवस्थायाः २६:१६-१९

IV. मोशेः सम्बोधनम् : आशीर्वादाः च
शापाः २७:१-२९:१
उ. सन्धिस्य नवीकरणं आज्ञापितं २७:१-२६
1. विधिलेखनं च
बलिदानम् २७:१-१०
2. आशीर्वादः शापः च
सन्धिनवीकरणम् २७:११-२६
ख. उच्चारिताः आशीर्वादाः शापाः च
मोआब २८:१-२९:१ मध्ये
1. आशीर्वादाः 28:1-14
2. शापाः 28:15-29:1

वि. मोशेः सम्बोधनम् : एकः समापनम्
आरोपः २९:२-३०:२०
उ. सन्धिनिष्ठायाः आह्वानं २९:२-२९
ख. निर्णयस्य आह्वानम् : जीवनं च
आशीर्वादः मृत्युः वा शापः च ३०:१-२०

VI. सन्धिस्य निरन्तरता तः
मूसा यहोशू ३१:१-३४:१२ यावत्
उ. नियमस्य च विनियोगः
यहोशू ३१:१-२९ इत्यस्य नियुक्तिः
ख. मूसागीतम् ३१:३०-३२:४४
ग. मोशेः आसन्नमृत्युः ३२:४५-५२
D. मूसा 33:1-29 इत्यस्य आशीर्वादः
ई. मूसायाः मृत्युः नेतृत्वं च
यहोशू ३४:१-९ ग्रन्थस्य
च.उपसंहारः ३४:१०-१२