दानियल
12:1 तस्मिन् समये स्थितः महान् राजपुत्रः माइकेलः उत्तिष्ठति
तव प्रजानां सन्तानानां कृते क्लेशकालः भविष्यति।
यथा तत्कालपर्यन्तमपि राष्ट्रत्वात् कदापि नासीत्: तथा
तस्मिन् काले तव प्रजाः मोचिताः भविष्यन्ति, ये केऽपि भविष्यन्ति
पुस्तके लिखितं प्राप्तम्।
12:2 ये च पृथिव्याः रजसि सुप्ताः बहवः जागरिष्यन्ति, केचन
अनन्तजीवनाय, केचन लज्जाय, अनन्ततिरस्काराय च।
12:3 ये च ज्ञानिनः आकाशस्य तेजः इव प्रकाशन्ते।
ये च बहवः धर्मं प्रति नक्षत्रवत् नित्यं नित्यं परिवर्तयन्ति।
12:4 त्वं तु दानियल, वचनं निरुद्धं कुरु, पुस्तकं च मुद्रय, यावत्...
अन्त्यकालः-बहवः इतः परं धाविष्यन्ति, ज्ञानं च भविष्यति
वृद्ध।
12:5 ततः अहं दानियलः पश्यन् अन्यौ द्वौ अपि स्थितौ, एकः उपरि स्थितौ
अस्य पार्श्वे नदीतीरस्य, अपरस्य च तस्मिन् पार्श्वे
नदीतटः ।
12:6 ततः कश्चित् तं लिनेनवस्त्रधारिणं जनं जले स्थितम् अवदत्
नदी, कियत्कालं यावत् एतेषां आश्चर्यस्य अन्त्यं भविष्यति?
12:7 ततः मया तस्य जले स्थितं सनीवस्त्रधारिणं श्रुतम्
नदी, यदा सः दक्षिणहस्तं वामहस्तं च स्वर्गं प्रति उत्थापितवान्, तथा च
शपथं कृतवान् यत् सदा जीवति यत् एतत् कालपर्यन्तं भविष्यति।
अर्धं च; यदा च सः शक्तिं विकीर्णं कर्तुं साधितवान् भविष्यति
पवित्रजनाः, एतानि सर्वाणि समाप्ताः भविष्यन्ति।
12:8 अहं श्रुतवान्, किन्तु अहं न अवगच्छामि, तदा अहं अवदम्, हे मम भगवन्, किं भविष्यति
एतेषां विषयाणां अन्तः?
12:9 सः अवदत्, “गच्छ, दानियल, यतः वचनं निमीलितं मुद्रितं च अस्ति
अन्त्यकालपर्यन्तम् ।
12:10 बहवः शुद्धाः श्वेताः कृताः परीक्षिताः च भविष्यन्ति; दुष्टाः तु करिष्यन्ति
दुष्टं कुरु, दुष्टानां कश्चन अपि न अवगमिष्यति; ज्ञानिनः तु करिष्यन्ति
अवबोधनम्u200c।
12:11 यस्मात् च नित्यं यज्ञः हरितः भविष्यति, ततः च
घृणितम् यत् निर्जनं स्थापयति, तत्र सहस्रद्वयं भविष्यति
शतं नवतिदिनानि।
12:12 धन्यः यः प्रतीक्षते, सहस्रत्रिशतं च आगच्छति
पञ्च त्रिंशत् दिवसाः।
12:13 किन्तु त्वं अन्त्यपर्यन्तं गच्छ, यतः त्वं विश्राम्य अन्तः तिष्ठसि
दिनान्ते तव भाग्यम्।