दानियल
11:1 अहं च मादीयस्य दारियुः प्रथमवर्षे अहं अपि पुष्टिं कर्तुं स्थितवान्
तस्य दृढीकरणाय च।
११:२ इदानीं च अहं त्वां सत्यं दर्शयिष्यामि। पश्य, तत्र अद्यापि उत्तिष्ठति
फारसदेशे त्रयः राजानः; चतुर्थः सर्वेभ्यः अपेक्षया दूरं धनिकः भविष्यति।
बलेन च धनेन सर्वान् चोदयिष्यति
ग्रीसस्य क्षेत्रम् ।
11:3 एकः पराक्रमी राजा उत्तिष्ठति, यः महता आधिपत्येन शासनं करिष्यति।
तस्य इच्छानुसारं च कुरुत।
11:4 यदा सः उत्तिष्ठति तदा तस्य राज्यं भग्नं भविष्यति, भविष्यति च
स्वर्गस्य चतुर्णां वायुनां प्रति विभक्तः; न च तस्य वंशजं प्रति, न च
यथा सः शासनं करोति स्म, तस्य राज्यं हि भविष्यति
उद्धृताः, तेषां पार्श्वे अन्येषां कृते अपि।
11:5 दक्षिणस्य राजा बलवान् भविष्यति, तस्य एकः राजपुत्रः च भविष्यति। तथा
सः तस्मात् उपरि बलवान् भविष्यति, आधिपत्यं च प्राप्स्यति; तस्य आधिपत्यं क
महत् आधिपत्यम् ।
11:6 वर्षान्ते च ते एकत्र संयोजिताः भविष्यन्ति; हि
दक्षिणस्य राज्ञः कन्या उत्तरराजस्य समीपं कर्तुं आगमिष्यति
सम्झौता: किन्तु सा बाहुशक्तिं न धारयिष्यति; न वा
सः स्थास्यति, न च तस्य बाहुः, सा तु त्यक्ता भविष्यति, ये च
आनयत्, यः तां जनयति स्म, यः तां बलवन्तं च ददाति स्म
एतेषु कालेषु ।
11:7 किन्तु तस्याः मूलशाखातः कश्चन स्वराज्ये उत्तिष्ठति, या...
सेनया सह आगत्य राज्ञः दुर्गं प्रविशति
उत्तरस्य, तेषां विरुद्धं व्यवहारं करिष्यति, विजयं प्राप्स्यति च।
11:8 मिस्रदेशे च तेषां देवताः, तेषां राजपुत्रैः सह बद्धान् वहति।
तेषां बहुमूल्यं रजतसुवर्णपात्रैः सह; स च करिष्यति
उत्तरराजात् अधिकं वर्षाणि निरन्तरं कुर्वन्ति।
11:9 तथा दक्षिणस्य राजा स्वराज्यम् आगत्य पुनः आगमिष्यति
स्वभूमिं प्रति ।
11:10 किन्तु तस्य पुत्राः उत्तेजिताः भविष्यन्ति, जनसमूहं च समागमिष्यन्ति
महान् बलाः, एकः अवश्यमेव आगत्य, अतिप्रवाहितः, गमिष्यति च
through: तदा सः प्रत्यागत्य स्वस्य दुर्गं प्रति अपि चोदितः भविष्यति।
11:11 दक्षिणस्य राजा च चोलेर् भ्रष्टः भविष्यति, आगमिष्यति च
बहिः गत्वा तेन सह उत्तरराजेन सह अपि युध्यति, सः च करिष्यति
महतीं जनसमूहं प्रस्थापयत्; किन्तु जनसमूहः तस्य कृते प्रदत्तः भविष्यति
हस्त।
11:12 यदा सः जनसमूहं हरति तदा तस्य हृदयं उत्थापितं भविष्यति;
सः बहूनि दशसहस्राणि पातयिष्यति, किन्तु सः न भविष्यति
तेन दृढः ।
11:13 उत्तरस्य हि राजा पुनः आगत्य जनसमूहं प्रस्थास्यति
पूर्वस्मात् अपि महत्तरः, कतिपयवर्षेभ्यः परं अवश्यमेव आगमिष्यति
महासैन्येन बहुधनेन च |
11:14 तेषु च कालेषु बहवः राजानः विरुद्धं उत्तिष्ठन्ति
दक्षिणे: तव प्रजानां लुटेरा अपि आत्मनः उन्नयनं करिष्यन्ति
दृष्टिं स्थापयतु; किन्तु ते पतन्ति।
11:15 अतः उत्तरस्य राजा आगत्य पर्वतम् उत्थाप्य गृह्णीयात्
अत्यन्तं वेष्टितनगराणि दक्षिणस्य बाहू न सहन्ते,
न तस्य चितप्रजा, न च बलं भविष्यति
सहन्ते ।
11:16 किन्तु यः तस्य विरुद्धं आगच्छति सः स्वस्य इच्छानुसारं करिष्यति,...
तस्य पुरतः कोऽपि न तिष्ठति, सः च महिमामण्डे स्थास्यति।
यत् तस्य हस्तेन भक्ष्यते।
11:17 सः अपि स्वस्य समग्रस्य बलेन प्रवेशार्थं मुखं स्थापयिष्यति
राज्यं, तस्य सह ऋजुजनाः च; एवं करिष्यति स च दास्यति
सः स्त्रियाः कन्या तां दूषयति, किन्तु सा न तिष्ठति
तस्य पक्षः, न च तस्य कृते भवतु।
11:18 तदनन्तरं सः द्वीपान् प्रति मुखं कृत्वा बहून् गृह्णीयात्।
किन्तु स्वार्थे राजपुत्रः तस्य अर्पितं निन्दां करिष्यति
निवर्तते; स्वस्य निन्दां विना तत् तस्य उपरि व्यावर्तयिष्यति।
11:19 ततः सः स्वभूमिदुर्गं प्रति मुखं भ्रमति, किन्तु सः
स्तब्धः पतति च, न लभ्यते।
11:20 तदा तस्य सम्पत्तौ करग्राहकः महिम्ना उत्तिष्ठति
राज्यम्, किन्तु अल्पदिनान्तरे सः नश्यति, न च क्रोधेन।
न च युद्धे ।
11:21 तस्य च सम्पत्तौ नीचः व्यक्तिः उत्तिष्ठति, यस्य समीपं ते न करिष्यन्ति
राज्यस्य गौरवं ददातु, सः तु शान्तिपूर्वकं प्रविशति, च
चाटुभिः राज्यं प्राप्नुवन्तु।
11:22 जलप्रलयस्य च बाहुभिः तस्य पुरतः प्लाविताः भविष्यन्ति।
भग्नं च भविष्यति; आम्, सन्धिराजः अपि।
11:23 तस्य सह कृतस्य लीगस्य अनन्तरं सः वञ्चनं करिष्यति, यतः सः
उपरि आगमिष्यति, अल्पजनेन सह बलवान् भविष्यति।
11:24 सः प्रान्तस्य स्थूलतमस्थानेषु अपि शान्तिपूर्वकं प्रविशति;
पितृभिः पितृभिः न कृतं तत् कुर्यात्'।
पितरः; तेषां मध्ये लुण्ठनं धनं च विकीर्णं करिष्यति।
आम्, सः च दुर्गाणां विरुद्धं स्वस्य युक्तीनां पूर्वानुमानं करिष्यति, अपि
किञ्चित्कालं यावत् ।
11:25 स च स्वशक्तिं साहसं च चोदयिष्यति राजानः
दक्षिणं महता सेनाया सह; दक्षिणे राजा च चोद्यते
अतीव महता महाबलेन सेनायाः सह युद्धं कर्तुं; किन्तु सः न तिष्ठति, यतः
ते तस्य विरुद्धं यन्त्राणि पूर्वानुमानं करिष्यन्ति।
11:26 आम्, ये तस्य मांसभागं खादन्ति, ते तं नाशयिष्यन्ति,...
तस्य सेना प्रवहति, बहवः हताः पतन्ति।
11:27 एतयोः राजानयोः हृदयं दुष्टं कर्तुं भविष्यति, ते च करिष्यन्ति
एकस्मिन् मेजके अनृतं वदन्ति; किन्तु तस्य समृद्धिः न भविष्यति, यतः तथापि अन्त्यः भविष्यति
नियुक्तसमये भवतु।
11:28 तदा सः महता धनेन स्वदेशं प्रति आगमिष्यति; तस्य हृदयं च
पवित्रसन्धिविरुद्धं भविष्यति; सः च शोषणं करिष्यति, पुनः आगमिष्यति च
स्वभूमिं प्रति ।
11:29 निर्धारितसमये सः पुनः आगत्य दक्षिणदिशि आगमिष्यति; किन्तु तत्
न पूर्ववत् स्यात्, उत्तरवत् वा।
11:30 चित्तिमस्य नावः तस्य विरुद्धं आगमिष्यन्ति अतः सः भविष्यति
दुःखिताः, पुनः आगत्य पवित्रसन्धिं प्रति क्रुद्धाः भवन्ति
करिष्यति सः; सः अपि प्रत्यागमिष्यति, तेषां सह बुद्धिः भविष्यति यत्
पवित्रं सन्धिं त्यजतु।
11:31 बाहू च तस्य पार्श्वे तिष्ठन्ति, ते च पवित्रस्थानं दूषयिष्यन्ति
बलस्य, नित्यं यज्ञं च हरन्ति, ते च करिष्यन्ति
विनाशं जनयन्तं घृणां स्थापयतु।
11:32 ये च सन्धिविरुद्धं दुष्टं कुर्वन्ति, तेन सः दूषयिष्यति
चाटुकारिता: किन्तु ये जनाः स्वेश्वरं जानन्ति ते बलवन्तः भविष्यन्ति,
शोषणं कुर्वन्ति।
11:33 ये जनाः जनानां मध्ये अवगच्छन्ति ते बहवः उपदिशन्ति, तथापि ते
पतन्ति खड्गेन ज्वालेन च बन्धनेन लूटेन च बहवः
दिवसाः ।
11:34 यदा ते पतन्ति तदा ते किञ्चित् साहाय्येन आलम्बिताः भविष्यन्ति, किन्तु
बहवः चाटुकारिताभिः तेषु लसिष्यन्ति।
11:35 तेषां परीक्षितुं शुद्ध्यर्थं च केचन पतन्ति।
अन्त्यकालपर्यन्तं च तान् श्वेतान् कर्तुं, यतः अद्यापि अस्ति
नियतकालं यावत् ।
11:36 राजा च स्वेच्छया करिष्यति; स च आत्मानं उत्कर्षयिष्यति।
सर्वेभ्यः देवेभ्यः उपरि स्वं वर्धयन् आश्चर्यं वदेत्
देवदेवस्य विरुद्धं यावत् क्रोधः न भविष्यति तावत् समृद्धः भविष्यति
accomplished: यत् हि तत् निर्धारितं तत् क्रियते।
11:37 न स पितृदेवं न स्त्रियाः कामं मन्यते।
न च कस्मिंश्चित् देवं मन्यते, यतः सः सर्वेभ्यः अपि अधिकं स्वं वर्धयिष्यति।
11:38 किन्तु सः स्वस्य सम्पत्तौ बलेश्वरस्य आदरं करिष्यति, यस्य देवस्य
पितरः न जानन्ति स्म यत् सः सुवर्णेन, रजतेन, सह च सम्मानं करिष्यति
बहुमूल्यं शिलाः, प्रियवस्तूनि च।
११ - ३९ - एवम् सः कुर्याद् अत्यन्तं दुर्गेषु विचित्रदेवेन सह यं सः
स्वीकृत्य महिमा वर्धयिष्यति, सः तान् प्रेरयिष्यति
बहूनां शासनं कुरुत, लाभाय च भूमिं विभज्यते।
11:40 अन्ते च दक्षिणस्य राजा तं धक्कायिष्यति
उत्तरे राजा तस्य विरुद्धं आगमिष्यति भ्रामरी इव, सह
रथैः अश्वैः सह बहुभिः नौकैः च; स च प्रविशति
देशेषु प्रविश्य अतिक्रान्ताः गमिष्यन्ति च।
11:41 सः अपि महिमां भूमिं प्रविशति, बहवः देशाः भविष्यन्ति
पतिताः, किन्तु एते एदोमः मोआबः च तस्य हस्तात् मुक्ताः भविष्यन्ति।
अम्मोनसन्ततिप्रमुखः च।
11:42 सः देशेषु अपि हस्तं प्रसारयिष्यति, भूमिः च
मिस्रदेशः न पलायते।
11:43 किन्तु तस्य सुवर्णरजतनिधिषु,...
मिस्रदेशस्य सर्वेषां बहुमूल्यवस्तूनाम् उपरि, लीबियादेशीयानां च
इथियोपियादेशिनः तस्य पदानि भविष्यन्ति।
11:44 किन्तु पूर्वतः उत्तरतः च समाचाराः तं व्याकुलं करिष्यन्ति।
अतः सः महता क्रोधेन नाशं कर्तुं, सर्वथा च गमिष्यति
बहूनि दूरं कुरुत।
11:45 सः च स्वप्रासादस्य निवासस्थानानि समुद्रयोः मध्ये रोपयिष्यति
गौरवपूर्णः पवित्रः पर्वतः; तथापि सः अन्तम् आगमिष्यति, कश्चित् अपि न आगमिष्यति
तस्य साहाय्यं कुर्वन्तु।