दानियल
10:1 फारसराजस्य कोरसस्य तृतीयवर्षे एकं वस्तु प्रकाशितम्
दानियलः, यस्य नाम बेल्तशस्सरः आसीत्; वस्तु च सत्यम् आसीत्, किन्तु
नियतकालः दीर्घः आसीत्, सः च वस्तु अवगत्य, अभवत्
दर्शनस्य अवगमनम् ।
10:2 तेषु दिनेषु अहं दानियलः पूर्णसप्ताहत्रयं शोचन् आसीत्।
10:3 अहं न प्रियं रोटिकां खादितवान्, न च मम मुखेन मांसं न मद्यं च आगतं।
न च अहं सर्वथा आत्मनः अभिषेकं कृतवान्, यावत् त्रयः पूर्णसप्ताहाः अभवन्
पूर्णः ।
10:4 प्रथममासस्य चतुःविंशतितमे दिने यथा अहं पार्श्वे आसम्
महानद्याः पार्श्वे, या हिड्डेकेल् अस्ति;
10:5 ततः अहं नेत्राणि उत्थाप्य पश्यन् कञ्चित् वस्त्रधारिणं पुरुषं दृष्टवान्
उफाजस्य सुवर्णेन कटिबन्धेन सनीते।
10:6 तस्य शरीरं च बेरिलसदृशं मुखं च
विद्युत्, अग्निदीप इव चक्षुः, बाहू पाद इव
वर्णेन पालिशितपीतले, तस्य वचनस्य स्वरः च स्वरवत्
बहुसमूहस्य ।
10:7 अहं दानियलः एव दर्शनं दृष्टवान् यतः मया सह ये जनाः आसन् ते न दृष्टवन्तः
दृष्टिः; किन्तु तेषां उपरि महत् कम्पः अभवत्, येन ते पलायिताः
स्वं निगूहन्ति।
10:8 अतः अहम् एकः एव अवशिष्टः अभवम्, एतत् महत् दर्शनं च दृष्टवान्, तत्र च
मयि बलं नासीत्, यतः मम सौन्दर्यं मयि परिणतम्
भ्रष्टाचारः, अहं च न बलं धारितवान्।
10:9 तथापि अहं तस्य वचनस्य वाणीं श्रुतवान्, तस्य वाणीं च श्रुतवान्
वचनम्, तदा अहं मुखस्य उपरि गभीरनिद्रायां आसीत्, मम मुखं च प्रति
भूमि।
10:10 पश्य च एकः हस्तः मां स्पृष्टवान् यः मां जानुभ्यां उपरि स्थापयति स्म
मम हस्ततलयोः ।
10:11 सः मां अवदत्, हे दानियल, अतीव प्रियः पुरुषः, अवगच्छतु
अहं त्वां वचनं वदामि, ऋजुं च तिष्ठामि, यतः अहम् अधुना भवतः कृते अस्मि
प्रेषित। तेन मम वचनं उक्तं तदा अहं वेपमानः स्थितवान्।
10:12 तदा सः मां अवदत्, दानियल, मा भयं कुरु, यतः प्रथमदिनात् आरभ्य
तव हृदयं अवगन्तुं, तव पुरतः दण्डयितुं च स्थापितवान्
देव, तव वचनं श्रुतम्, अहं च तव वचनस्य कृते आगतः।
10:13 किन्तु फारसराज्यस्य राजपुत्रः विंशतिं मां प्रतिहत्
दिवसाः - किन्तु पश्यन्तु, मुख्यराजकुमारेषु अन्यतमः माइकेलः मम साहाय्यार्थं आगतः; अहं च
तत्र फारसराजैः सह स्थितवान्।
10:14 अधुना अहं त्वां ज्ञातुं आगतः यत् भवतः जनानां किं भविष्यति
उत्तरदिनानि, यतः तथापि दर्शनं बहुदिनानि यावत् भवति।
10:15 यदा सः मम कृते एतादृशं वचनं उक्तवान् तदा अहं मुखं प्रति...
भूमौ, अहं च मूकः अभवम्।
10:16 ततः परं मनुष्यपुत्रसदृशः कश्चित् मम अधरं स्पृष्टवान्।
तदा अहं मुखं उद्घाट्य उक्तवान्, पुरतः स्थितं च अवदम्
मां भगवन् दर्शनेन मम दुःखानि मयि व्यावर्तन्ते, मम च
न बलं धारितवान्।
10:17 कथं हि मम भगवतः दासः अस्य मम प्रभुस्य सह वार्तालापं कर्तुं शक्नोति? यथा हि
मम कृते सद्यः एव मयि बलं नासीत्, न च अस्ति
मयि अवशिष्टः निःश्वासः।
10:18 ततः पुनः आगत्य पुरुषरूपसदृशः एकः मां स्पृशति स्म।
स च मां बलवान्, .
10:19 उवाच हे महाप्रिय मनुष्य, मा भयम्, शान्तिः भवतः भवतु
बलवान् आम्, बलवान् भव। यदा सः मां उक्तवान् तदा अहं अभवम्
बलवत्त्वा उक्तवान्, मम प्रभुः वदतु; त्वं हि बलवान् असि
अहम्u200c।
10:20 तदा सः अवदत्, “किं त्वं जानासि यत् अहं किमर्थं त्वां समीपम् आगच्छामि? इदानीं च करिष्यामि
फारसराजकुमारेण सह युद्धं कर्तुं प्रत्यागच्छन्तु, यदा अहं निर्गच्छामि तदा पश्यतु।
ग्रीकराजकुमारः आगमिष्यति।
10:21 किन्तु सत्यशास्त्रे यत् लक्षितं तत् भवन्तं दर्शयिष्यामि
एतेषु विषयेषु मया सह कोऽपि धारयति, किन्तु माइकेलः भवतः
राजकुमारः ।