दानियल
9:1 प्रथमवर्षे अहशूरस्य पुत्रस्य दारियस्य वंशस्य
मादी, यः कल्दीयानां क्षेत्रे राजा कृतः;
9:2 तस्य शासनस्य प्रथमवर्षे अहं दानियलः पुस्तकैः संख्यां अवगच्छामि
यिर्मयाहभविष्यद्वादिनां समीपं परमेश् वरस् य वचनं प्राप्तम् ।
यरुशलेमस्य निर्जनस्थानेषु सप्ततिवर्षं साधयिष्यति इति।
9:3 अहं च प्रार्थनाद्वारा अन्वेष्टुं प्रभो परमेश्वरं प्रति मुखं स्थापितवान्
उपवासेन, बोटवस्त्रेण, भस्मना च सह याचनाः।
9:4 अहं च मम परमेश्वरं प्रार्थितवान्, मम स्वीकारं कृत्वा अवदम्, हे
भगवन्, महान् घोरः परमेश्वरः, तेषां प्रति सन्धिं दयां च पालयन्
ये तं प्रेम्णा तस्य आज्ञापालकाः च;
9:5 वयं पापं कृतवन्तः, अधर्मं च कृतवन्तः, दुष्टं च कृतवन्तः,...
तव उपदेशेभ्यः तव च विहाय अपि विद्रोहं कृतवन्तः
न्यायाः : १.
9:6 वयं च तव दासानां भविष्यद्वादिनां वचनं न श्रुतवन्तः
तव नाम अस्माकं राजेभ्यः, नृपेभ्यः, अस्माकं पितृभ्यः, सर्वेभ्यः च
भूमिस्य जनाः।
9:7 हे भगवन्, धर्मः भवतः एव, अस्माकं तु भ्रमः
मुखानि, यथा अस्मिन् दिने; यहूदादेशवासिनां च
यरुशलेमदेशाय सर्वेभ्यः इस्राएलेभ्यः समीपस्थेभ्यः दूरेभ्यः च।
सर्वेषु देशेषु यत्र त्वया तान् प्रेषिताः, यतः
तेषां अपराधः यत् ते त्वयि अपराधं कृतवन्तः।
9:8 हे भगवन्, अस्माकं नृपाणां, अस्माकं राजपुत्राणां च मुखभ्रमः अस्ति।
अस्माकं पितृभ्यः च, यतः वयं भवतः विरुद्धं पापं कृतवन्तः।
9:9 अस्माकं परमेश्वरस्य भगवतः एव दया क्षमा च अस्ति, यद्यपि अस्माकं कृते अस्ति
तस्य विरुद्धं विद्रोहं कृतवान्;
9:10 वयं च अस्माकं परमेश् वरस् य वाणीं न आज्ञापयामः, तस् य वाणीं चरितुं
नियमाः, ये सः स्वसेवकैः भविष्यद्वादिभिः अस्माकं समक्षं स्थापितवन्तः।
9:11 आम्, सर्वे इस्राएलाः तव नियमस्य उल्लङ्घनं कृतवन्तः, ते प्रस्थाय अपि
तव वाणीं न आज्ञापयेत्; अतः शापः अस्मान् उपरि पात्यते, तथा च
शपथः यः परमेश् वरस् य सेवकस्य मूसास् य नियमे लिखितः अस्ति, यतः वयं
तस्य विरुद्धं पापं कृतवन्तः।
9:12 सः अस्माकं विरुद्धं विरुद्धे च यत् वचनं उक्तवान् तत् दृढं कृतवान्
अस्माकं न्यायाधीशाः ये अस्मान् न्यायं कृतवन्तः, अस्माकं उपरि महत् दुष्टं आनयन्, यतः अधः
यरुशलेमदेशे यथा कृतं तथा समस्तं स्वर्गं न कृतम्।
9:13 यथा मूसानियमग्रन्थे लिखितम् अस्ति यत् एतत् सर्वं दुष्टं अस्माकं उपरि आगतं
वयं परमेश् वरस् य समक्षं प्रार्थनां न कृतवन्तः यत् वयं विमुखाः भवेम
अस्माकं अधर्मान्, तव सत्यं च अवगच्छ।
9:14 अतः परमेश् वरः दुष्टं पश्यन् अस् माकं उपरि आनयत्।
यतः अस्माकं परमेश् वरः सर्वेषु कार्येषु धार्मिकः अस्ति यतः
वयं तस्य स्वरं न आज्ञापयामः।
9:15 अधुना च हे अस्माकं परमेश्वर, यः तव जनान् बहिः नीतवान्
मिस्रदेशः पराक्रमेण हस्तेन, त्वां च प्रसिद्धिं प्राप्तवान्, यथा at
अस्मिन् दिने; वयं पापं कृतवन्तः, दुष्टं कृतवन्तः।
9:16 हे भगवन्, तव सर्वधर्मानुसारं प्रार्थयामि, तव धर्मः भवतु
तव पवित्रं यरुशलेमनगरात् तव क्रोधः क्रोधः च निवर्तयतु
पर्वतः यतः अस्माकं पापानाम्, अस्माकं पितृणां अधर्माणां च कारणात्।
यरुशलेमनगरं तव प्रजा च अस्माकं परितः ये सन्ति तेषां सर्वेषां कृते अपमानं जातम्।
9:17 अतः हे अस्माकं परमेश्वर, तव दासस्य तस्य च प्रार्थनां शृणु
याचनां कृत्वा तव पवित्रस्थाने तव मुखं प्रकाशयतु अर्थात्
निर्जनं, भगवतः कृते।
9:18 हे मम देव, कर्णं प्रविश्य शृणु; नेत्राणि उद्घाट्य पश्य अस्माकं
निर्जनानि, नगरं च यत् तव नाम्ना उच्यते, यतः वयं न कुर्मः
अस्माकं धर्मस्य कृते भवतः समक्षं याचनाः प्रस्तूयताम्, किन्तु
तव महती दयाः।
९:१९ हे भगवन् शृणु; हे भगवन् क्षमस्व; हे भगवन् शृणु कुरु; स्थगय न हि
हे मम देव, तव नगरं तव प्रजाः च त्वया आहूताः
नामः।
9:20 यदा अहं वदन् प्रार्थयन् च मम पापं च स्वीकुर्वन् च आसम्
मम प्रजायाः इस्राएलस्य पापं मम याचनां च परमेश् वरस् य समक्षं प्रस्तूयते
मम परमेश्वरस्य पवित्रपर्वतस्य कृते मम परमेश्वरः;
9:21 आम्, यदा अहं प्रार्थनायां वदन् आसम्, तदा अहं जिब्राईलः अपि पुरुषः, यः मम आसीत्
आदौ दर्शने दृष्टः, शीघ्रं उड्डयनं कृत्वा,
सन्ध्याहविकालस्य विषये मां स्पृष्टवान्।
9:22 सः मां सूचितवान्, मया सह वार्तालापं कृत्वा अवदत्, हे दानियल, अहम् अधुना अस्मि
त्वां कौशलं अवगमनं च दातुं बहिः आगच्छतु।
9:23 तव याचनानां आरम्भे आज्ञा निर्गतवती, अहं च
अहं त्वां दर्शयितुं आगतः; त्वं हि बहुप्रियः, अतः अवगच्छ
प्रकरणं, दर्शनं च विचार्य।
9:24 तव जनानां पवित्रनगरस्य च सप्ततिसप्ताहाः निर्धारिताः सन्ति, यत्...
अपराधं समाप्तं कृत्वा पापानाम् अन्त्यं कर्तुं, कर्तुं च
अधर्मस्य मेलनं, शाश्वतं धर्मं च आनेतुं।
दर्शनं भविष्यद्वाणीं च मुद्रयितुं पवित्रतमं अभिषेकं कर्तुं च।
९ - २५ - अतः विद्धि विज्ञाय च यत् निर्गमनात्
आज्ञा यरुशलेमस्य पुनर्स्थापनं निर्माणं च मसीहाय
राजकुमारः सप्तसप्ताहः, षष्टिद्विसप्ताहः च भविष्यति: वीथिः
पुनर्निर्माणं भविष्यति, भित्तिः च, क्लेशकाले अपि।
9:26 सप्ताहद्वयानन्तरं मसीहः च्छिन्नः भविष्यति, किन्तु तस्य कृते न
स्वयं: आगमिष्यमाणस्य राजपुत्रस्य जनाः च विनाशयिष्यन्ति
नगरं च अभयारण्यम्; तस्य च अन्तः जलप्लावनेन सह भविष्यति, च
युद्धस्य अन्त्यपर्यन्तं विनाशाः निर्धारिताः भवन्ति।
9:27 सः एकसप्ताहं यावत् बहुभिः सह सन्धिं दृढं करिष्यति
सप्ताहस्य मध्ये सः यज्ञं हविं च कुर्याद् इति
निवर्तय, घृणितप्रसारणाय च तत् करिष्यति
निर्जनं यावत् परिसमापनम् अपि तत् निर्धारितं भविष्यति
निर्जनस्य उपरि पातितम्।