दानियल
8:1 बेलसस्सरराजस्य तृतीयवर्षे एकं दर्शनं प्रादुर्भूतम्
अहं, मम दानियलः, प्रथमं यत् मम समक्षं प्रकटितः तदनन्तरं।
8:2 अहं दर्शनेन दृष्टवान्; यदा अहं दृष्टवान् तदा अहं स्थले आसम्
शुशनं प्रासादे, यत् एलमप्रान्ते अस्ति; अहं च क
दर्शनं, अहं च उलाईनद्याः पार्श्वे आसम्।
8:3 ततः अहं नेत्राणि उत्थाप्य दृष्टवान्, पश्य च तत्र पुरतः स्थितम्
नदी मेषः यस्य द्विशृङ्गः आसीत्, शृङ्गद्वयं च उच्चैः आसीत्; किन्तु एकः
अन्यस्मात् उच्चतरः आसीत्, उच्चतरः च अन्तिमे उपरि आगतः।
8:4 अहं मेषं पश्चिमदिशि उत्तरदिशि दक्षिणदिशि च धक्कायन् दृष्टवान्। यथा न
तस्य पुरतः पशवः तिष्ठन्ति स्म, न च मोचयितुं शक्नुवन्ति स्म
तस्य हस्तात् बहिः; किन्तु सः स्वेच्छानुसारं कृत्वा महान् अभवत्।
8:5 यदा अहं चिन्तयन् आसीत्, तदा पश्चिमतः एकः बकः आगतः
सर्वस्य पृथिव्याः मुखं भूमौ न स्पृशति स्म, बकस्य च क
तस्य नेत्रयोः मध्ये उल्लेखनीयं शृङ्गम्।
8:6 ततः सः मेषस्य समीपम् आगतः यस्य द्विशृङ्गः आसीत्, यः मया स्थितः दृष्टः
नदीयाः पुरतः तस्य सामर्थ्यस्य क्रोधेन तस्य समीपं धावितवान्।
8:7 अहं तं मेषस्य समीपं गच्छन्तं दृष्टवान्, सः चोरेण व्याकुलः अभवत्
तस्य विरुद्धं मेषं प्रहृत्य तस्य शृङ्गद्वयं भग्नवान्
मेषे तस्य पुरतः स्थातुं शक्तिः नासीत्, किन्तु सः तं अधः पातितवान्
भूमिं कृत्वा तस्य उपरि स्तम्भितवान्, न च कोऽपि आसीत् यः मोचयितुं शक्नोति स्म
मेषः हस्तात् बहिः।
8:8 अतः सः बकः अतीव महतीं मोमम् अकरोत्, यदा सः बलवान् आसीत् तदा सः
महान् शृङ्गः भग्नः आसीत्; तस्य च कृते चत्वारः उल्लेखनीयाः प्रति आगताः
स्वर्गस्य चत्वारः वायुः।
8:9 तेषु एकस्मात् किञ्चित् शृङ्गं निर्गतम्, यत् अतिशयेन वर्धते स्म
महान् दक्षिणं प्रति पूर्वं च प्रियं प्रति च
भूः।
8:10 स्वर्गसमूहपर्यन्तं महती अभवत्। तथा च केचन अधः पातितवान्
गणं नक्षत्राणां च भूमौ, तान् मुद्रितवान् च।
8:11 आम्, सः गणराजकुमारम् अपि आत्मनः महत्त्वं कृतवान्, तेन च...
नित्यं यज्ञः अपहृतः, तस्य पवित्रस्थानस्य स्थानं च क्षिप्तम्
अधः।
8:12 तस्मै नित्ययज्ञस्य विरुद्धं गणः दत्तः यतः
अतिक्रमणं, सत्यं च भूमौ पातितवान्; इति च
अभ्यासं कृतवान्, समृद्धः च अभवत् ।
8:13 तदा अहं एकस्य साधुस्य वचनं श्रुत्वा अन्यः साधुः तत् अवदत्
केचन साधुः यः उक्तवान्, “कियत्कालं यावत् दर्शनं भविष्यति
नित्यं यज्ञः, निर्जनस्य च अतिक्रमणं, उभयम् दातुं
अभयारण्यं च पादयोः पदातिना गणं च?
8:14 सः मां अवदत्, द्विसहस्रत्रिशतदिनानि यावत्। तदा
पवित्रस्थानं शुद्धं भविष्यति।
8:15 यदा अहं दानियलः अपि दर्शनं दृष्टवान्
अन्विष्यमाणोऽर्थं तदा पश्य मम पुरतः स्थितः यथा
पुरुषस्य स्वरूपम् ।
8:16 अहं उलायतटयोः मध्ये एकस्य मनुष्यस्य स्वरं श्रुतवान्, यः आह्वयत्,...
उवाच गेब्रियल, अस्य पुरुषस्य दर्शनं अवगन्तुं कुरु।
8:17 ततः सः यत्र अहं स्थितवान् तत्र समीपम् आगत्य सः आगत्य अहं भीतः अभवम्, पतितः च
मम मुखस्य उपरि, किन्तु सः मां अवदत्, हे मनुष्यपुत्र, अवगच्छतु, यतः तदा
अन्त्यस्य कालः दर्शनं भविष्यति।
8:18 यदा सः मया सह वदति स्म तदा अहं प्रति मुखेन गभीरनिद्रायां आसम्
भूमिः, किन्तु सः मां स्पृशन् मां ऋजुं कृतवान्।
8:19 सः अवदत्, पश्य, अहं त्वां ज्ञापयिष्यामि यत् अन्तिमे अन्ते किं भविष्यति
आक्रोशस्य: नियतसमये हि अन्त्यः भविष्यति।
8:20 यः मेषः त्वं शृङ्गद्वयं दृष्टवान् सः मीडियाराजाः,...
फारसदेशः ।
8:21 रूक्षः बकः च ग्रीकराजः, महान् शृङ्गः च अर्थात्
तस्य नेत्रयोः मध्ये प्रथमः राजा अस्ति।
8:22 सः भग्नः सन् यदा चत्वारः तस्य कृते उत्तिष्ठन्ति स्म, तदा चत्वारि राज्यानि भविष्यन्ति
राष्ट्रात् बहिः उत्तिष्ठ, किन्तु तस्य सामर्थ्ये न।
8:23 तेषां राज्यस्य उत्तरकाले च यदा उल्लङ्घकाः आगच्छन्ति
पूर्णतया उग्रवदनराजा, कृष्णावबोधः
वाक्यानि, उत्तिष्ठति।
8:24 तस्य शक्तिः पराक्रमी भविष्यति, किन्तु स्वशक्त्या न, सः च करिष्यति
आश्चर्यं नाशय, समृद्धिम्, अभ्यासं च, नाशय च
महाबलाः पवित्रजनाः च।
8:25 स्वनीत्या अपि सः स्वहस्ते शिल्पस्य समृद्धिं करिष्यति;
स च हृदि स्वं वर्धयिष्यति, शान्तिना च नाशयिष्यति
बहवः: सः राजपुत्रस्य विरुद्धं अपि उत्तिष्ठति; किन्तु सः करिष्यति
हस्तं विना भग्नाः भवन्तु।
8:26 सन्ध्याप्रभातयोः यत् दर्शनं कथितं तत् सत्यम्।
अतः त्वं दर्शनं निरुद्धं कुरु; यतः बहुदिनानि यावत् भविष्यति।
8:27 अहं दानियलः कतिपयान् दिनानि मूर्च्छितः अभवम्। पश्चात् अहं उत्थितः, .
राज्ञः व्यापारं च कृतवान्; अहं च दर्शनेन विस्मितः अभवम्, किन्तु
न कश्चित् अवगच्छत् ।