दानियल
7:1 बेलसस्सरस्य प्रथमवर्षे बेबिलोनस्य राजा दानियलः स्वप्नं दृष्टवान्,...
शय्यायां शिरः दर्शनानि: ततः सः स्वप्नं लिखित्वा, कथितवान् च
पदार्थानां योगः ।
7:2 दानियलः उक्तवान्, “अहं रात्रौ मम दर्शने दृष्टवान्, पश्यन् च...
चत्वारः स्वर्गस्य वाताः महासमुद्रस्य उपरि प्रयच्छन्ति स्म।
7:3 ततः समुद्रात् चत्वारः महान् पशवः परस्परं विविधाः आगताः।
7:4 प्रथमः सिंहसदृशः गरुडपक्षः आसीत्, अहं यावत् पश्यन् आसम्
तस्य पक्षाः उद्धृताः, पृथिव्याः उत्थापितः च
पुरुषवत् पादयोः स्थितवान्, तस्मै पुरुषस्य हृदयं दत्तम्।
7:5 अपरं पशुं द्वितीयं ऋक्षसदृशं पश्यतु, सः उत्थितः
स्वयं एकपार्श्वे, तस्य मुखस्य त्रीणि पृष्ठपार्श्वानि च मध्ये
तस्य दन्ताः, ते तम् एवम् अवदन्, उत्तिष्ठ, बहु मांसं भक्षय।
7:6 तदनन्तरं अहं दृष्टवान्, पश्यतु च अन्यं चिता इव, यस्य उपरि आसीत्
तस्य पृष्ठतः पक्षिणः चत्वारः पक्षाः; पशुस्य चत्वारि शिरः अपि आसन्; तथा
तस्मै आधिपत्यं दत्तम् आसीत् ।
7:7 तदनन्तरं अहं रात्रौ दर्शनेषु दृष्टवान्, चतुर्थं पशूं च दृष्टवान्।
घोरं घोरं च, अत्यन्तं बलवान् च; तस्य च महत् लोहम् आसीत्
दन्ताः: भक्षयित्वा खण्डखण्डं कृतवान्, अवशेषं च मुद्रितवान्
तस्य पादाः, ततः पूर्वं ये पशवः आसन्, तेभ्यः सर्वेभ्यः पशवेभ्यः भिन्नः आसीत्;
तस्य च दश शृङ्गाः आसन्।
7:8 अहं शृङ्गान् विचार्य पश्यामि, तेषु अन्यः अन्यः आगतः
अल्पशृङ्गं यस्य पुरतः प्रथमशृङ्गाणां त्रीणि उद्धृतानि आसन्
मूलैः, पश्य च अस्मिन् शृङ्गे मनुष्यस्य नेत्रसदृशानि नेत्राणि आसन्।
महतीं वदन् मुखं च।
7:9 अहं यावत् सिंहासनानि पातितानि तावत् पश्यन्, प्राचीनः च अकरोत्
उपविशन्तु, यस्य वस्त्रं हिमवत् श्वेतम्, शिरः केशाः च यथा
शुद्ध ऊन: तस्य सिंहासनं अग्निज्वाला इव आसीत्, तस्य चक्राणि यथा
दहन् अग्निः ।
7:10 तस्य पुरतः अग्निप्रवाहः निर्गतः, सहस्राणि च
तस्य सेवां कृतवान्, दशसहस्रवारं दशसहस्राणि च पुरतः स्थितवन्तः
him: न्यायः स्थापितः, पुस्तकानि च उद्घाटितानि।
7:11 अहं तदा पश्यन् महान् वचनस्य स्वरेण यत् शृङ्गः
उक्तवान् अहं यावत् पशुः हतः, तस्य शरीरं नष्टं यावत् अपि पश्यन् आसम्।
दीप्तज्वालाय च दत्तम्।
7:12 शेषपशूनां विषये तेषां आधिपत्यं गृहीतम्
दूरम्: तथापि तेषां आयुः ऋतुकालं यावत् दीर्घः आसीत्।
7:13 अहं रात्रौ दर्शनेषु दृष्टवान्, तदा मनुष्यपुत्रसदृशः एकः आगतः
स्वर्गस्य मेघैः सह, प्राचीनस्य च दिवसस्य समीपम् आगत्य, ते च
तं पुरतः समीपम् आनयत्।
7:14 तत्र तस्मै आधिपत्यं महिमा च राज्यं च दत्तम्, यत् सर्वं
जनाः, राष्ट्राणि, भाषाः च तस्य सेवां कुर्वन्तु: तस्य आधिपत्यं एकः
नित्यं प्रभुत्वं यत् न गमिष्यति, तस्य राज्यं च यत्
या न विनश्यति।
7:15 अहं दानियलः मम शरीरस्य मध्ये मम आत्मायां दुःखितः अभवम्, ततः...
मम शिरस्य दर्शनानि मां व्याकुलयन्ति स्म।
7:16 अहं तेषु स्थितानां एकस्य समीपं गत्वा तं सत्यं पृष्टवान्
एतत् सर्वं । अतः सः मां अवदत्, मम व्याख्यां च ज्ञापितवान्
द्रव्य।
७ - १७ - चत्वारः एते महापशवः चत्वारः राजानः उत्पद्येत
पृथिव्याः बहिः ।
7:18 किन्तु परमात्मनः सन्ताः राज्यं गृहीत्वा राज्यं धारयिष्यन्ति
राज्यं नित्यं, नित्यं अपि नित्यम्।
7:19 तदा अहं चतुर्थस्य पशुस्य सत्यं ज्ञास्यामि यत् विविधम् आसीत्
अन्ये सर्वे अतिघोराः लोहदन्ताः तस्य च
पीतलकस्य नखाः; यत् भक्षयति स्म, खण्डखण्डं कृतवान्, अवशेषं च मुद्रयति स्म
पादैः सह;
7:20 तस्य शिरसि ये दश शृङ्गाः आसन्, तेषां अन्यस्य च ये आगताः आसन्
उपरि, यस्य पुरतः त्रयः पतिताः; तस्य चक्षुषः शृङ्गस्य अपि, क
मुखं यत् अतीव महत् वचनं वदति स्म, यस्य दृष्टिः तस्मात् अधिकं स्थूलम् आसीत्
सहचराः ।
7:21 अहं दृष्टवान्, स एव शृङ्गः सन्तैः सह युद्धं कृत्वा विजयी अभवत्
तेषां विरुद्धं;
7:22 यावत् प्राचीनः दिवसाः आगतः, तस्य सन्तानाम् न्यायः च दत्तः
अत्यन्तं उच्चः; सन्तः च राज्यं धारयन्ति इति समयः आगतः।
7:23 एवम् उक्तवान् चतुर्थः पशुः पृथिव्यां चतुर्थं राज्यं भविष्यति।
या सर्वराज्यविविधा भविष्यति, समग्रं भक्षयिष्यति
पृथिवीं च तां पदाति, भग्नं च करिष्यति।
7:24 अस्मात् राज्यात् दश शृङ्गाः दश राजानः उद्भवन्ति।
तेषां पश्चात् अन्यः उत्तिष्ठति; स च विविधा भविष्यति
प्रथमं राजानत्रयं वशं करिष्यति।
7:25 सः परमात्मनः विरुद्धं महत् वचनं वदेत्, क्षीणः च भविष्यति
परमस्य सन्ताः, कालान् नियमान् च परिवर्तयितुं चिन्तयन्ति: च
ते तस्य हस्ते दत्ताः भविष्यन्ति यावत् कालः कालः च
कालविभागः ।
7:26 किन्तु न्यायः उपविशति, ते च तस्य आधिपत्यं हरन्ति, to...
भक्षयित्वा अन्तपर्यन्तं नाशयितुं च।
7:27 राज्यं च आधिपत्यं च, राज्यस्य च माहात्म्यम् अधः
सर्वं स्वर्गं, परमसन्तजनेभ्यः दीयते
उच्चं यस्य राज्यं शाश्वतं राज्यं सर्वाधिपत्यं च भविष्यति
तस्य सेवां कृत्वा आज्ञापालनं कुर्वन्तु।
७ - २८ - एतावता प्रकरणान्तः । यथा मम दानियल, मम चिन्तनानि बहु
मां व्याकुलं कृतवान्, मम मुखं च परिवर्तत, किन्तु अहं विषयं अन्तः एव स्थापितवान्
मम हृदयम्।