दानियल
6:1 राज्ये शतं विंशतिं राजपुत्रान् स्थापयितुं दारियुः प्रसन्नः अभवत्।
यत् समग्रराज्यस्य उपरि भवेत्;
6:2 एतेषां त्रयाणां अध्यक्षानां उपरि च; यस्य दानियलः प्रथमः आसीत्: यत्...
राजपुत्राः तान् लेखां दद्युः, राज्ञः च न स्यात्
क्षति।
6:3 ततः अयं दानियलः राष्ट्रपतिभ्यः राजपुत्रेभ्यः च प्राधान्यं प्राप्तवान् यतः
तस्मिन् उत्तमः आत्मा आसीत्; राजा च तं उपरि स्थापयितुं चिन्तितवान्
समग्रं क्षेत्रम् ।
6:4 ततः अध्यक्षाः राजकुमाराः च दानियलस्य विरुद्धं अवसरं अन्वेष्टुं प्रयत्नं कृतवन्तः
राज्यविषये; किन्तु ते न कञ्चन अवसरं दोषं च प्राप्नुवन्;
यतः सः निष्ठावान् आसीत्, न च दोषः दोषः वा लब्धः
तस्मिन् ।
6:5 तदा एते जनाः अवदन्, “अस्य दानियलस्य विरुद्धं वयं किमपि अवसरं न प्राप्नुमः।
यावत् वयं तस्य परमेश्वरस्य नियमस्य विषये तस्य विरुद्धं तत् न प्राप्नुमः।
६:६ ततः एते अध्यक्षाः राजपुत्राः च राज्ञः समीपं समागत्य
इत्युक्तवान् तं राजा दारियुः, नित्यं जीवतु।
6:7 राज्यस्य सर्वे अध्यक्षाः, राज्यपालाः, राजपुत्राः च, द
परामर्शदातारः, कप्तानाः च एकत्र परामर्शं कृत्वा क
राजविधानं, दृढं च नियमं कर्तुं यत् यः कश्चित् याचते क
याचना कस्यचित् ईश्वरस्य मनुष्यस्य वा त्रिंशत् दिवसान् यावत्, त्वां विहाय राजन् सः
सिंहगुहायां क्षिप्ताः भविष्यन्ति।
६:८ अथ राजन् नियमं स्थापयित्वा लेखने हस्ताक्षरं कुरु यथा न स्यात्
परिवर्तितः, मादी-फारसी-नियमानुसारं, यः परिवर्तनं करोति
नहि।
6:9 अतः राजा दारियुः लेखनस्य नियमस्य च हस्ताक्षरं कृतवान्।
6:10 यदा दानियलः ज्ञातवान् यत् लेखनस्य हस्ताक्षरं कृतम् अस्ति, तदा सः स्वस्य अन्तः गतः
गृहम्u200c; यरुशलेमं प्रति स्वकक्षे तस्य खिडकयः उद्घाटिताः आसन्
जानुभ्यां त्रिवारं जानुभ्यां प्रार्थयन् धन्यवादं च दत्तवान्
स्वस्य ईश्वरस्य पुरतः यथा पूर्वं कृतवान्।
6:11 ततः एते जनाः समागत्य दानियलं प्रार्थयन्तं कृत्वा कृत्वा दृष्टवन्तः
तस्य ईश्वरस्य समक्षं याचना।
6:12 ततः ते समीपं गत्वा राज्ञः समक्षं राज्ञः विषये उक्तवन्तः
फरमानम्; किं त्वया कश्चन नियमः हस्ताक्षरितः यत् प्रत्येकं मनुष्यः यः पृच्छति क
त्रिंशत्दिनान्तरे कस्यचित् ईश्वरस्य मनुष्यस्य वा याचना, त्वां विहाय राजन्।
सिंहगुहायां क्षिप्ताः भविष्यन्ति? राजा प्रत्युवाच, द
वस्तु सत्यं, मादीनां फारसीनां च नियमानुसारं यत्...
न परिवर्तयति।
6:13 तदा ते राज्ञः पुरतः अवदन्, दानियलः यः अस्ति
यहूदा बन्धनानां सन्तानाः त्वां न राजन् न मन्यन्ते
त्वया हस्ताक्षरितं फरमानं किन्तु तस्य याचनां त्रिवारं करोति क
दिनं।
६ - १४ - ततो राजा तद्वचनं श्रुत्वा अतीव अप्रसन्नः अभवत्
स्वयमेव दानियलस्य उद्धाराय हृदयं स्थापयित्वा सः परिश्रमं कृतवान्
यावत् तं मोचयितुं सूर्यस्य अस्तं गमनम्।
6:15 अथ एते जनाः राज्ञः समीपं समागत्य राजानम् अवदन् विद्धि हे
राजा, यत् मादीनां फारसीनां च नियमः, यत् न नियमः न
राजा यत् विधानं स्थापयति तत् परिवर्तनं कर्तुं शक्यते।
6:16 ततः राजा आज्ञां दत्तवान्, ते दानियलम् आनयन्, तं च क्षिप्तवन्तः
सिंहानां गुहा । राजा दानियलं प्रति उक्तवान्, “यस्य त्वं परमेश्वरः।”
नित्यं सेवसे, सः त्वां मोचयिष्यति।
6:17 ततः एकः शिला आनीतः गुहामुखे स्थापितः। तथा
राजा स्वस्य चिह्नेन, स्वामिनः चिह्नेन च मुद्रितवान्;
यथा दानियलस्य विषये प्रयोजनं परिवर्तनं न भवेत्।
6:18 ततः राजा स्वप्रासादं गत्वा उपवासेन रात्रौ व्यतीतवान्
तस्य पुरतः वाद्ययन्त्राणि आनीतानि आसन्, तस्य निद्रा च गता
तस्य।
6:19 तदा राजा अतीव प्रातः उत्थाय त्वरितम् अगच्छत्
सिंहानां गुहा ।
6:20 यदा सः गुहाम् आगत्य शोचकेन स्वरेण क्रन्दितवान्
दानियलः, राजा च दानियलम् उक्तवान्, हे दानियल, के दासः
जीवितः परमेश् वरः, सः तव परमेश् वरः, यस् य सेवां सततं करोषि, सः मोचयितुं समर्थः अस् ति
त्वां सिंहाभ्यां?
6:21 तदा दानियलः राजानम् अवदत्, हे राजन्, सदा जीवतु।
6:22 मम परमेश्वरः स्वदूतं प्रेषितवान्, सिंहानां मुखं च निमीलितवान् यत् ते
न मां क्षतिं कृतवान् यतः तस्य पुरतः मयि निर्दोषता प्राप्ता; तथा
अपि च तव पुरतः राजन् किं मया न क्षतिः कृता।
6:23 तदा राजा तस्य कृते अतिप्रसन्नः सन् तेषां कर्तव्यम् इति आज्ञापितवान्
दानियलं गुहातः बहिः निष्कासयतु। ततः दानियलः गुहातः बहिः नीतः।
तस्य विषये कोऽपि आहतः न लब्धः यतः सः स्वस्य विषये विश्वासं करोति स्म
भगवान।
6:24 ततः राजा आज्ञां दत्त्वा तान् पुरुषान् आनयत् ये अभियोगं कृतवन्तः
दानियलः तान् सिंहगुहायां क्षिप्तवन्तः, तेषां बालकाः।
तेषां भार्याश्च; सिंहानां च तेषु स्वामित्वं कृत्वा सर्वान् भग्नवन्तः
तेषां अस्थिखण्डाः कदापि वा गुहातले आगताः।
6:25 ततः राजा दारियुः सर्वेभ्यः जनेभ्यः, राष्ट्रेभ्यः, भाषाभ्यः च लिखितवान् यत्...
सर्वेषु पृथिव्यां निवसन्ति; शान्तिः युष्माकं बहुगुणा भवतु।
6:26 अहं नियमं करोमि यत् मम राज्यस्य सर्वेषु राज्येषु मनुष्याः कम्पन्ते,...
दानियलस्य परमेश्वरस्य समक्षं भयं कुरुत, यतः सः जीवितः परमेश्वरः, दृढः च अस्ति
नित्यं तस्य राज्यं च यत् न नश्यति, तस्य च
आधिपत्यं अन्त्यपर्यन्तमपि भविष्यति।
6:27 सः मोचयति, उद्धारयति च, स्वर्गे च चिह्नानि आश्चर्यं च करोति
पृथिव्यां च यः दानियलं सिंहानां सामर्थ्यात् मुक्तवान्।
6:28 अतः अयं दानियलः दारियस्य शासनकाले, तस्य शासनकाले च समृद्धः अभवत्
कोरसः फारसी ।