दानियल
5:1 बेलसस्सरः राजा स्वप्रभुसहस्रेभ्यः महतीं भोज्यम् अकरोत्,...
सहस्रस्य पुरतः मद्यं पिबति स्म।
5:2 बेलशस्सरः मद्यस्य स्वादनं कुर्वन् सुवर्णं च आनेतुं आज्ञापितवान्
रजतपात्राणि यत् तस्य पिता नबूकदनेस्सरः तस्मात् बहिः निष्कासितवान् आसीत्
मन्दिरं यत् यरुशलेमनगरे आसीत्; यत् राजा, तस्य राजपुत्राः च, तस्य
पत्नीः तस्य उपपत्नीः च तत्र पिबन्ति स्म।
5:3 ततः ते मन्दिरात् बहिः निष्कासितानि सुवर्णपात्राणि आनयन्ति स्म
यरुशलेमनगरे यत् परमेश्वरस्य गृहं आसीत् तस्य; राजा च, तस्य च
राजपुत्राः, तस्य भार्याः, तस्य उपपत्नीः च तेषु पिबन्ति स्म।
५:४ मद्यं पिबन्तः सुवर्णरजतपीतले देवाः स्तुवन्ति स्म।
लोहस्य, काष्ठस्य, पाषाणस्य च।
5:5 तस्मिन् एव समये कस्यचित् पुरुषस्य हस्तस्य अङ्गुलीः निर्गत्य लिखितवन्तः
राज्ञः भित्तिस्य प्लास्टरस्य उपरि दीपकस्य विरुद्धं
प्रासादः- लिखितस्य हस्तस्य भागं राजा दृष्टवान्।
५:६ तदा राज्ञः मुखं परिवर्त्य तस्य विचाराः तं व्याकुलं कृतवन्तः।
यथा तस्य कटिसन्धिः मुक्ताः, जानुः च एकं प्रहारं कृतवन्तः
अन्यस्य विरुद्धं ।
५:७ राजा ज्योतिषीन्, कल्दीयान्, आनेतुं उच्चैः आक्रोशितवान्
भविष्यद्वाणी । तदा राजा उवाच बाबिलोनदेशीयान् धीमान्।
यः कश्चित् एतत् लेखनं पठित्वा व्याख्यां दर्शयतु
तस्य रक्तवर्णीयं वस्त्रं भवति, परितः सुवर्णशृङ्खला च स्यात्
तस्य कण्ठः, राज्ये तृतीयः शासकः भविष्यति।
5:8 तदा राज्ञः सर्वे ज्ञानिनः आगताः, किन्तु ते पठितुं न शक्तवन्तः
लिखित्वा न च तस्य व्याख्यां राज्ञा ज्ञापयतु।
5:9 तदा राजा बेलशस्सरः अतीव व्याकुलः अभवत्, तस्य मुखं च अभवत्
तस्मिन् परिवर्तितः, तस्य स्वामी च विस्मिताः अभवन्।
5:10 ततः राज्ञः तस्य नाथानां च वचनेन राज्ञी अन्तः आगता
भोजगृहं राज्ञी उक्तवती, हे राजन्, सदा जीवतु।
तव विचाराः मा त्वां व्याकुलं कुर्वन्तु, न च तव मुखं परिवर्तयतु।
5:11 तव राज्ये एकः पुरुषः अस्ति यस्मिन् पवित्रदेवानाम् आत्मा अस्ति;
पितुः दिवसेषु च प्रकाशः अवगमनं च प्रज्ञा च इव
देवानां प्रज्ञा, तस्मिन् लब्धवती; यं राजा नबूकदनेस्सरः
पिता तव राजा, वदामि, तव पिता, मायाविनां स्वामी कृतः।
ज्योतिषिणः, कल्दीयाः, भविष्यद्वाणीः च;
5:12 यतः उत्तमः आत्मा, ज्ञानं, अवगमनं च।
स्वप्नानां व्याख्यानं कठिनवाक्यप्रदर्शनं च विलीनम्
संशयाः, तस्मिन् एव दानियले प्राप्ताः, यस्य नाम राजा बेल्तशस्सरम् अकरोत्।
इदानीं दानियलः आहूतः, सः अर्थं प्रदर्शयिष्यति।
५:१३ ततः दानियलः राज्ञः समक्षं आनीतः। राजा च उक्तवान्
दानियलाय, त्वमेव स दानियलः, यः सन्तानानां मध्ये अस्ति
यहूदादेशस्य बन्धनं मम पिता राजा यहूदीदेशात् बहिः आनयत्?
5:14 मया अपि श्रुतं यत् देवानाम् आत्मा त्वयि अस्ति, तथा च
तत् प्रकाशं च अवगमनं च प्रज्ञां च त्वयि लभ्यते।
5:15 इदानीं च ज्ञानिनः ज्योतिषिणः मम पुरतः आनीताः।
यत् ते एतत् लेखनं पठित्वा मम कृते ज्ञापयिष्यन्ति
तस्य व्याख्या, किन्तु ते तस्य व्याख्यां दर्शयितुं न शक्तवन्तः
वस्तु : १.
5:16 अहं भवतः विषये श्रुतवान् यत् त्वं व्याख्यां कर्तुं शक्नोषि, तथा च
संशयान् विसर्जयतु: इदानीं यदि लेखनं पठितुं शक्नोषि, ज्ञापयितुं च शक्नोषि
मे तस्य अर्थः, त्वं रक्तवस्त्रं धारयिष्यसि, तथा च
कण्ठे सुवर्णशृङ्खला धारय, तृतीयः शासकः भविष्यति
राज्यम् ।
5:17 तदा दानियलः उत्तरं दत्त्वा राज्ञः पुरतः अवदत्, “तव दानं भवतु
स्वयमेव, अन्यस्मै च तव फलं ददातु; तथापि लेखनं पठिष्यामि
राजानं प्रति व्याख्यां ज्ञापयतु।
5:18 हे राजा, परमेश्वरः तव पितुः नबूकदनेस्सरं राज्यं दत्तवान्।
महिमा, महिमा, मानः च।
5:19 तस्मै दत्तस्य महिमायाः कृते सर्वे जनाः, राष्ट्राणि,...
भाषाः, तस्य पुरतः कम्पिताः भयभीताः च आसन्, कस्य सः इच्छति स्म सः हतः; तथा
यं सः इच्छति स्म सः जीवितं कृतवान्; कम् च स्थापयितुम् इच्छति; यश्च सः
किं सः अधः स्थापयति स्म।
5:20 किन्तु यदा तस्य हृदयं उत्थापितं, तस्य मनः अभिमानेन कठोरं जातम्, तदा सः आसीत्
तस्य राजसिंहासनात् विनिवृत्ताः, ते तस्य महिमाम् अपहृतवन्तः।
5:21 सः मनुष्यपुत्रेभ्यः निष्कासितः अभवत्; तस्य हृदयं च इव कृतम्
पशवः, तस्य निवासः वन्यगर्दभैः सह आसीत्, ते तं पोषयन्ति स्म
तृणानि गोसदृशानि, तस्य शरीरं च स्वर्गस्य ओसना आर्द्रम् आसीत्; यावत् सः
जानाति स्म यत् सर्वोच्चः परमेश्वरः मनुष्याणां राज्ये शासनं करोति, सः च
यस्मै इच्छति तस्य उपरि नियुक्तं करोति।
5:22 त्वं च तस्य पुत्रः बेलशस्सर, तथापि तव हृदयं न विनयितवान्
त्वं एतत् सर्वं ज्ञातवान्;
5:23 किन्तु स्वर्गेश्वरस्य विरुद्धं स्वं उत्थापितवान्; तेषां च अस्ति
स्वगृहस्य पात्राणि भवतः पुरतः आनयत्, त्वं च तव स्वामिनः च।
तव भार्याश्च उपपत्नीश्च तेषु मद्यं पिबन्ति; त्वया च
रजतसुवर्णपितललोहकाष्ठशिलादेवान् प्रशंसन्।
ये न पश्यन्ति, न शृण्वन्ति, न जानन्ति, यः परमेश्वरः यस्य हस्ते भवतः निःश्वासः अस्ति
अस्ति, यस्य च तव मार्गाः सर्वे न महिमा कृता।
५:२४ ततः हस्तस्य भागः तस्मात् प्रेषितः; एतत् लेखनं च आसीत्
लिखित।
5:25 मेने, मेने, तेकेल, उफरसिन् इति लेखनम् एतत् एव लिखितम्।
५:२६ एषः विषयस्य व्याख्या: मेने; ईश्वरः तव संख्यां कृतवान्
राज्यं, समाप्तं च ।
५:२७ तेकेल्; त्वं तुलासु तुलितः, अभावः च लब्धः।
५:२८ पेरेस्; तव राज्यं विभक्तं, मादीभ्यः फारसीभ्यः च दत्तम्।
5:29 ततः बेल्सस्सरः आज्ञां दत्तवान् यत् ते दानियलस्य रक्तवर्णं धारयित्वा धारयन्ति स्म
तस्य कण्ठे सुवर्णशृङ्खलां कृत्वा तस्य विषये घोषणां कृतवान्।
सः राज्ये तृतीयः शासकः भवेत् इति।
५:३० तस्याः रात्रौ कल्दीनां राजा बेलसस्सरः हतः।
5:31 ततः मध्यदेशीयः दारियुः प्रायः द्विषष्टिः भूत्वा राज्यं गृहीतवान्
वर्षाणि यावत् ।