दानियल
4:1 नबूकदनेस्सरः राजा सर्वेभ्यः जनेभ्यः, राष्ट्रेभ्यः, भाषाभ्यः च यत्...
सर्वेषु पृथिव्यां निवसन्ति; शान्तिः युष्माकं बहुगुणा भवतु।
4:2 उच्चेश्वरस्य यत् चिह्नं आश्चर्यं च दर्शयितुं मया साधु मन्यते
मम प्रति कृतं।
४:३ तस्य चिह्नानि कियत् महत् ! तस्य च आश्चर्यं कियत् पराक्रमी अस्ति! तस्य राज्यम् अस्ति
शाश्वतं राज्यं, तस्य आधिपत्यं च पुस्तिकातः
पीढ़ी।
4:4 अहं नबूकदनेस्सरः मम गृहे विश्रामं प्राप्य मम गृहे प्रफुल्लितः आसम्
प्रासादः : १.
४:५ अहं स्वप्नं दृष्टवान् यत् मां भयभीतं कृतवान्, मम शय्यायाः विषये विचाराः च
मम शिरस्य दर्शनानि मां व्याकुलयन्ति स्म।
4:6 अतः मया नियमः कृतः यत् बाबिलोनस्य सर्वान् ज्ञानिनः पुरतः आनेतुं
मम कृते स्वप्नस्य व्याख्यां मां ज्ञापयिष्यन्ति।
४:७ ततः आगताः मायाविनः, ज्योतिषिणः, कल्दीयाः, च...
भविष्यद्वाणी: अहं च तेषां पुरतः स्वप्नं कथितवान्; किन्तु ते न कृतवन्तः
तस्य व्याख्या मम ज्ञाता।
4:8 किन्तु अन्ततः दानियलः मम पुरतः आगतः, यस्य नाम बेल्तशस्सरः आसीत्।
मम परमेश् वरस् य नाम् रूपेण, यस् य च पवित्रस् य आत् मा अस्ति
देवाः: तस्य पुरतः अहं स्वप्नं कथितवान्।
4:9 हे बेल्तेशस्सर, मायाविनां स्वामी, यतः अहं जानामि यत् आत्मा
पवित्रदेवानां त्वयि अस्ति, न च रहस्यं त्वां कष्टं करोति, कथयतु मे
मया दृष्टानि स्वप्नस्य दर्शनानि तस्य व्याख्या च।
४:१० एवं मम शयने मम शिरः दर्शनानि आसन्; अहं दृष्टवान्, पश्य च वृक्षः
मध्ये पृथिव्याः तस्य ऊर्ध्वता च महती आसीत्।
४:११ सः वृक्षः वर्धमानः, बलवान् च अभवत्, तस्य ऊर्ध्वता च यावत्
स्वर्गः तस्य दर्शनं च सर्व्वपृथिव्याः अन्त्यपर्यन्तम्।
4:12 तस्य पत्राणि सुन्दराणि, तस्य फलं च बहु आसीत्, तस्मिन् च आसीत्
सर्वेषां मांसम्: क्षेत्रपशूनां अधः छाया आसीत्, पक्षिणां च
स्वर्गः तस्य शाखासु निवसति स्म, सर्वमांसः तस्मात् पोषितः आसीत्।
4:13 अहं मम शय्यायां मम शिरस्य दर्शनेषु दृष्टवान्, पश्य च एकं प्रेक्षकं च
एकः पवित्रः स्वर्गात् अवतरत्;
4:14 सः उच्चैः क्रन्दन् एवम् अवदत्, वृक्षं छित्त्वा तस्य छिनत्तु
शाखाः, तस्य पत्राणि विकृष्य, तस्य फलं विकीर्णं कुर्वन्तु, पशवः
तस्य अधः गच्छन्तु, तस्य शाखाभ्यः पक्षिणः च।
४:१५ तथापि तस्य मूलस्य स्तम्भं पृथिव्यां त्यजतु, पट्टिकायाः अपि
लोहस्य पीतले च, क्षेत्रस्य कोमलतृणेषु; आर्द्रं च भवतु
स्वर्गस्य ओषेण सह तस्य भागः पशूभिः सह भवतु
पृथिव्याः तृणम् : १.
4:16 तस्य हृदयं मनुष्यात् परिवर्तयतु, पशुस्य हृदयं च दीयते
तस्मै; सप्तकालाः च तस्य उपरि गच्छन्तु।
४ - १७ - इदम् प्रकरणम् प्रेक्षकाणां नियमेन वचनेन च आग्रहः
पवित्राणां: यथा जीवाः ज्ञास्यन्ति यत् सर्वाधिकं
उच्चैः मनुष्याणां राज्ये शासनं करोति, यस्मै च इच्छति तस्मै ददाति।
तस्य उपरि मनुष्याणां नीचतमं स्थापयति।
4:18 एतत् स्वप्नं मया राजा नबूकदनेस्सरः दृष्टः। इदानीं त्वं हे बेल्तेशस्सर, .
तस्य व्याख्यां वदन्तु यथा मम सर्वे ज्ञानिनः
राज्यं मम अर्थं ज्ञापयितुं न शक्नोति, किन्तु त्वं
कला समर्थः; यतो हि पवित्रदेवानाम् आत्मा त्वयि वर्तते।
4:19 ततः बेल्तशस्सर इति नामकः दानियलः एकघण्टां यावत् विस्मितः अभवत्, ततः...
तस्य विचाराः तं व्याकुलयन्ति स्म। राजा उक्तवान्, बेल्तशस्सर, अस्तु
न स्वप्नः तस्य व्याख्या वा त्वां बाधते। बेल्तेशस्सरः
प्रत्युवाच, भगवन्, स्वप्नः त्वां द्वेष्टिभ्यः भवतु, तेषां च
तस्य व्याख्या तव शत्रुभ्यः।
४:२० यः वृक्षः त्वं दृष्टवान् यः वर्धमानः बलवान् च यस्य ऊर्ध्वता
स्वर्गं प्राप्य तस्य दर्शनं सर्व्वपृथिव्यां यावत्।
4:21 यस्य पत्राणि सुन्दराणि, तस्य फलं च बहु, तस्मिन् च मांसम् आसीत्
सर्वेषां कृते; यस्य अधः क्षेत्रपशवः निवसन्ति स्म, यस्य उपरि च
शाखाः स्वर्गस्य पक्षिणां निवासस्थानं आसीत्।
४:२२ त्वं एव राजन् वर्धितः बलवान् च असि, तव माहात्म्यात्
वर्धते, स्वर्गं च गच्छति, तव आधिपत्यं च अन्त्यपर्यन्तं
पृथ्वी।
4:23 यत्र राजा एकं प्रहरणकर्तारं पवित्रं च अवतीर्यन्तं दृष्टवान्
स्वर्गं वदन् वृक्षं छित्त्वा नाशय; तथापि त्यजन्तु
तस्य मूलस्य स्तम्भः पृथिव्यां लोहपट्टिकायाः अपि च
पीतले, क्षेत्रस्य कोमलतृणेषु; ओषेण च आर्द्रं भवतु
स्वर्गस्य, तस्य भागः क्षेत्रपशुभिः सह भवतु, यावत्
सप्तकालाः तस्य उपरि गच्छन्ति;
४ -२४ - इदम् व्याख्या राजन् अयम् अत्यन्तं विज्ञापः
उच्चं यत् मम स्वामी नृपस्य उपरि आगतं।
4:25 यत् ते त्वां मनुष्येभ्यः निष्कासयिष्यन्ति, तव निवासः च सह भविष्यति
क्षेत्रपशवः, ते त्वां तृणं गोवत्भक्षणं करिष्यन्ति, च
ते त्वां स्वर्गस्य ओससे आर्द्रं करिष्यन्ति, सप्तकालाः च गमिष्यन्ति
तव उपरि यावत् त्वं ज्ञास्यसि यत् परमात्मनः राज्ये शासनं करोति
मनुष्यान्, यस्मै च इच्छति तस्मै ददाति।
4:26 यस्मात् च ते वृक्षमूलानां स्तम्भं त्यक्तुं आज्ञां दत्तवन्तः; तव
राज्यं ते ध्रुवं भविष्यति, ततः परं त्वं तत् ज्ञास्यसि
स्वर्गः शासनं करोति एव।
4:27 अतः राजन् मम परामर्शः भवतः कृते ग्राह्यः भवतु, विच्छिन्दतु च
धर्मेण तव पापं, दयायाः अधर्मं च
निर्धनः; यदि तव शान्तिस्य दीर्घीकरणं स्यात्।
४:२८ एतत् सर्वं नबूकदनेस्सरराजस्य उपरि आगतं।
४:२९ द्वादशमासानां अन्ते सः राज्यस्य प्रासादं गतः
बेबिलोन।
4:30 राजा उक्तवान्, किं न एषः महान् बाबिलोनः मया निर्मितः
मम सामर्थ्येन राज्यस्य गृहस्य कृते च
मम महामहिमस्य सम्मानः?
४:३१ यदा राज्ञः मुखे वचनं आसीत्, तदा स्वर्गात् एकः वाणी पतितः।
हे नबूकदनेस्सर नृप, त्वां प्रति उक्तम्; राज्यम् इति
त्वां प्रस्थितः ।
4:32 ते त्वां मनुष्येभ्यः निष्कासयिष्यन्ति, तव निवासः च सह भविष्यति
क्षेत्रपशवः त्वां तृणं गोवत् खादिष्यन्ति, च
सप्तकालाः तव उपरि गमिष्यन्ति यावत् त्वं परमं ज्ञास्यसि
मनुष्याणां राज्ये शासनं करोति, यस्मै च इच्छति तस्मै ददाति।
4:33 तस्मिन् एव समये नबूकदनेस्सरस्य विषये तत् पूर्णम् अभवत्, सः च अभवत्
मनुष्येभ्यः निष्कासितः, वृषभवत् तृणानि खादति स्म, तस्य शरीरं च आर्द्रम् आसीत्
स्वर्गस्य ओसः यावत् तस्य केशाः गरुडपक्षिणः इव वर्धिताः, तथा च
तस्य नखाः पक्षिनखाः इव।
4:34 दिनान्ते अहं नबूकदनेस्सरः मम दृष्टिम् उत्थापितवान्
स्वर्गः, मम अवगमनं च मम समीपं प्रत्यागतवान्, अहं च सर्वाधिकं आशीर्वादं दत्तवान्
उच्चं, अहं च तं स्तुवन् सम्मानितवान् च यः नित्यं जीवति, यस्य
आधिपत्यं शाश्वतं राज्यं, तस्य राज्यं च जननात्
पीढीं प्रति : १.
4:35 पृथिव्यां च सर्वे जनाः किमपि न इति प्रसिद्धाः स च
स्वर्गसेनायां, मध्ये च स्वेच्छया करोति
पृथिव्यानिवासिनः, तस्य हस्तं कोऽपि निवारयितुं न शक्नोति, तं वक्तुं वा न शक्नोति।
किं करोषि ?
4:36 तस्मिन् एव काले मम तर्कः मम समीपम् आगतः; मम महिम्नाय च
राज्यं मम गौरवं कान्तिं च मम समीपं प्रत्यागतम्; मम परामर्शदातृणां च
मम स्वामी च मां अन्विषन्; अहं च स्वराज्ये स्थापितः, तथा च
उत्तमं महिमा मयि योजितम्।
4:37 अहं नबूकदनेस्सरः स्वर्गराजस्य स्तुतिं करोमि, प्रशंसयामि, सम्मानं च करोमि, सर्वे
यस्य कर्माणि सत्यं, तस्य मार्गाः न्यायः, ये च अन्तःचराः सन्ति
अभिमानं सः अवनयितुं समर्थः अस्ति।