दानियल
2:1 नबूकदनेस्सरस्य शासनस्य द्वितीयवर्षे नबूकदनेस्सरः
स्वप्नानि स्वप्नानि येन तस्य आत्मा व्याकुलः अभवत्, तस्य निद्रा च विच्छेदः अभवत्
तस्मात् ।
2:2 तदा राजा मायावीन् ज्योतिषीन् आहूय आज्ञापयत्,...
राज्ञः स्वप्नानि दर्शयितुं जादूगराः कल्दीयाः च। अतः
ते आगत्य राज्ञः पुरतः स्थितवन्तः।
2:3 राजा तान् अवदत्, “अहं स्वप्नं दृष्टवान्, मम आत्मा च आसीत्
स्वप्नं ज्ञातुं व्याकुलः।
2:4 ततः कल्दीयाः सिरियाभाषायां राजानम् अवदन्, हे राजन्, अनन्तकालं जीवतु।
तव दासेभ्यः स्वप्नं वद, वयं तस्य व्याख्यां प्रदर्शयिष्यामः।
2:5 राजा कल्दीयान् अवदत्, “मम वस्तु गतः।
यदि भवन्तः स्वप्नस्य अर्थेन सह मम कृते न ज्ञापयिष्यन्ति
तस्मात् युष्माकं खण्डितं करिष्यथ, युष्माकं गृहाणि च क
गोबरम् ।
2:6 किन्तु यदि भवन्तः स्वप्नं तस्य व्याख्यां च दर्शयन्ति तर्हि भवन्तः करिष्यन्ति
मम दानानि फलानि च महत् मानं च प्राप्नुहि, अतः मां दर्शयतु
स्वप्नम्, तस्य व्याख्या च।
2:7 ते पुनः प्रत्युवाच, राजा स्वप्नं स्वभृत्येभ्यः कथयतु।
तस्य व्याख्यां च दर्शयिष्यामः।
2:8 राजा अवदत्, अहं निश्चयेन जानामि यत् यूयं लाभं प्राप्नुथ
कालः, यतः यूयं पश्यन्ति यत् वस्तु मम गतः।
2:9 किन्तु यदि यूयं स्वप्नं मम समक्षं न ज्ञापयथ तर्हि एकः एव नियमः अस्ति
युष्माकं कृते, यतः यूयं पुरतः वक्तुं मिथ्या-भ्रष्टानि वचनानि सज्जीकृतवन्तः
मां यावत् कालः परिवर्तते तावत् स्वप्नं वद, अहं करिष्यामि
तस्य व्याख्यां मां दर्शयितुं शक्नुथ इति ज्ञातव्यम्।
2:10 कल्दीयाः राज्ञः पुरतः प्रत्युवाच, न कश्चित् पुरुषः
पृथिव्यां यत् राज्ञः विषयं दर्शयितुं शक्नोति, अतः नास्ति
राजा प्रभुः न शासकः, यः कस्मिंश्चित् मायां वा तादृशं पृष्टवान्, वा
ज्योतिषी, कल्दीया वा ।
2:11 दुर्लभं च यत् राजा अपेक्षते अन्यत् नास्ति
यत् राज्ञः पुरतः दर्शयितुं शक्नोति, देवानाम् अतिरिक्तं, येषां निवासः नास्ति
मांसेन सह ।
2:12 अत एव राजा क्रुद्धः अतिक्रुद्धः च आज्ञापितवान्
बाबिलोनदेशस्य सर्वान् ज्ञानिनः नाशयतु।
2:13 ततः परं ज्ञानिनः वधः भवेयुः इति नियमः निर्गतः; ते च
दानियलः तस्य सहचराः च वधं कर्तुम् अन्विषत्।
2:14 ततः दानियलः उपदेशेन बुद्धिपूर्वकं च अरियोकस्य कप्तानं प्रति उत्तरितवान्
राज्ञः रक्षकः यः बाबिलोनदेशस्य ज्ञानिनः वधार्थं निर्गतः आसीत्।
2:15 सः प्रत्युवाच राज्ञः सेनापतिं अरिओक्म् अवदत्, किमर्थम् एव नियमः
राज्ञः त्वरितम्? ततः अरिओक् दानियलस्य समक्षं तत् ज्ञापितवान्।
2:16 ततः दानियलः प्रविश्य राजानं प्रार्थितवान् यत् सः तस्मै दातुम्
कालः, सः च राजानं व्याख्यां दर्शयिष्यति इति।
2:17 ततः दानियलः स्वगृहं गत्वा हन्न्यायाम् एतत् ज्ञापितवान्।
मिशाएलः अजरिया च तस्य सहचराः।
2:18 यत् ते अस्य विषये स्वर्गस्य ईश्वरस्य दयां इच्छन्ति
रहस्य; यत् दानियलः तस्य सहचराः च शेषैः सह न विनश्यन्ति
बेबिलोनस्य ज्ञानिनः।
2:19 ततः रात्रौ दर्शनेन दानियलस्य कृते रहस्यं प्रकाशितम्। ततः दानियलः
स्वर्गस्य ईश्वरं आशीर्वादितवान्।
2:20 दानियलः अवदत्, “ईश्वरस्य नाम अनन्तकालं यावत् धन्यं भवतु।
यतः प्रज्ञा पराक्रमः च तस्य एव।
2:21 सः कालान् ऋतून् च परिवर्तयति, राजान् अपसारयति,...
राजानः स्थापयति, ज्ञानिनां प्रज्ञां ददाति, तेभ्यः ज्ञानं च ददाति
यत् अवगमनं जानन्ति:
2:22 सः गहनं गुप्तं च प्रकाशयति, सः जानाति यत् किम् अस्ति
तमः, प्रकाशः च तस्य सह वसति।
2:23 अहं त्वां धन्यवादं ददामि, स्तुवामि च, हे मम पितृणां परमेश्वर, यः दत्तवान्
मम प्रज्ञा पराक्रमः च इदानीं मम कृते यत् इष्टं तत् ज्ञातवान्
त्वां हि त्वया अधुना राज्ञः विषयः अस्मान् ज्ञापितः।
2:24 अतः दानियलः अरिओक् इत्यस्य समीपं गतः, यस्य कृते राजा नियुक्तवान्
बाबिलोनस्य ज्ञानिनः नाशयतु, सः गत्वा तम् उक्तवान्; विनश्
न तु बाबिलोनदेशस्य ज्ञानिनः, मां राजानः समक्षं आनयतु, अहं करिष्यामि
अर्थं राजानं दर्शयतु।
2:25 ततः अरिओकः दानियलं त्वरया राज्ञः समक्षं आनयत्
तस्मै, “यहूदादेशस्य बन्दीनां मध्ये एकः पुरुषः मया लब्धः, यः निर्मास्यति।”
विज्ञाता राज्ञा व्याख्या।
2:26 राजा उत्तरं दत्त्वा दानियलम् अवदत्, यस्य नाम बेल्तशस्सरः आसीत्, कला
त्वं मया दृष्टं स्वप्नं ज्ञापयितुं समर्थः, तथा च
तस्य व्याख्या?
2:27 दानियलः राज्ञः सम्मुखे उत्तरं दत्तवान्, “गुप्तं यत्...
राजा याचितः न शक्नोति पण्डिताः, ज्योतिषिणः, द
मायाविनः भविष्यद्वादिनो राजानं दर्शयन्ति;
2:28 किन्तु स्वर्गे एकः परमेश्वरः अस्ति यः रहस्यं प्रकाशयति, ज्ञापयति च
राजा नबूकदनेस्सरः उत्तरदिनेषु किं भविष्यति। तव स्वप्न, तथा
शयने तव शिरः दर्शनानि, एतानि सन्ति;
2:29 त्वां तु राजन् शयने तव विचाराः मनसि आगताः किम्
इतः परं भवितव्यः, यः च रहस्यं प्रकाशयति सः करोति
ज्ञातं ते किं भविष्यति।
2:30 मम तु एतत् रहस्यं न प्रकाशितं यत् किमपि प्रज्ञा मम
जीवितानां अपेक्षया अधिकाः सन्ति, किन्तु तेषां कृते ये ज्ञापयिष्यन्ति
व्याख्यां राजानं प्रति, यत् त्वं च विचारान् ज्ञास्यसि
तव हृदयम्।
2:31 त्वं राजन् महाप्रतिमाम् अपश्यसि पश्य च। एषा महान् बिम्बः यस्य
कान्तिः उत्तमः आसीत्, भवतः पुरतः स्थितवान्; तस्य रूपं च आसीत्
भयङ्करी।
2:32 अस्याः प्रतिमायाः शिरः सुवर्णस्य, तस्य स्तनस्य बाहू च रजतस्य आसीत्।
तस्य उदरं पीतले ऊरुं च,
2:33 लोहपादौ लोहभागः मृत्तिकाभागः च ।
2:34 त्वं यावत् अहस्तः शिलाः छिन्नः अभवत्, या प्रहारं कृतवान्
तस्य पादयोः लोहमृत्तिकायोः प्रतिमां कृत्वा तान् भग्नवान्
अंशा।
२:३५ ततः लोहं मृत्तिका पीतलं रजतं सुवर्णं च भग्नम्
खण्डखण्डं कृत्वा ग्रीष्मस्य तृणं इव अभवत्
मण्डनालयाः; वायुः तान् नीत्वा स्थानं न लभ्यते स्म
तेषां कृते, प्रतिमाम् आहतवान् शिला महान् पर्वतः अभवत्।
सर्वां पृथिवीं च पूरितवान्।
२ - ३६ - एषः स्वप्नः; तस्य च व्याख्यां पूर्वं वक्ष्यामः
राजा ।
2:37 त्वं राजराज राजा असि यतः स्वर्गस्य ईश्वरः त्वां दत्तवान्
राज्यं शक्तिं बलं च महिमा च।
2:38 यत्र च मनुष्याणां सन्तानाः निवसन्ति, तत्र क्षेत्रपशवः च
स्वर्गपक्षिणः तव हस्ते दत्त्वा निर्मितवान्
त्वं तेषां सर्वेषां शासकः। त्वं सुवर्णस्य एषः शिरः।
2:39 त्वत्तोऽनन्तरं त्वत्तोऽन्यं राज्यं उत्पद्येत अन्यत् च
तृतीयं पीतले राज्यं यत् सर्व्वं पृथिव्यां शासनं करिष्यति।
2:40 चतुर्थं राज्यं लोहवत् बलवत् भविष्यति यतः लोहवत्
भग्नं भग्नं सर्वं वशं करोति, भग्नं लोहं इव
एतानि सर्वाणि, भग्नं कुर्यात्, क्षतम् च करिष्यति।
2:41 यत्र च त्वं पादौ पादाङ्गुली च कुम्भकारस्य मृत्तिकायाः भागं दृष्टवान्
लोहस्य भागः, राज्यं विभक्तं भविष्यति; किन्तु तस्मिन् भविष्यति
लोहस्य बलं यथावत् त्वं लोहं मिश्रितं दृष्टवान्
मिरी मृत्तिका ।
२:४२ यथा च पादाङ्गुलीः लोहस्य भागः मृत्तिकायाः भागः आसीत् तथा च
राज्यं अंशतः बलवत्, अंशतः भग्नं च भविष्यति।
2:43 यत्र च त्वया मृत्तिकामिश्रितं लोहं दृष्टं तत्र ते मिश्रिताः भविष्यन्ति
मनुष्यबीजेन सह स्वयम्, किन्तु ते एकं न लसिष्यन्ति
अन्यः यथा लोहं मृत्तिका सह न मिश्रितम्।
2:44 एतेषां राजानां दिनेषु स्वर्गस्य ईश्वरः राज्यं स्थापयिष्यति।
या कदापि न नश्यति, राज्यं च न त्यक्तं भविष्यति
अन्ये जनाः, किन्तु खण्डखण्डं कृत्वा एतान् सर्वान् भक्षयिष्यति
राज्यानि, सदा स्थास्यति च।
2:45 यथा त्वं दृष्टवान् यत् शिलाः पर्वतात् छिन्नः अभवत्
हस्तरहितं, लोहं, पीतलं, खण्डितं च इति च
मृत्तिका रजतं सुवर्णं च; महान् ईश्वरः ज्ञापितवान्
राजा किं भविष्यति इतः परं स्वप्नः च निश्चितः, च
तस्य व्याख्या निश्चितम्।
2:46 ततः राजा नबूकदनेस्सरः मुखं कृत्वा दानियलस्य आराधनाम् अकरोत्।
आज्ञा च दत्तवान् यत् ते हविं मधुरगन्धं च दद्युः
तस्य।
2:47 राजा दानियलम् अवदत्, “सत्यं भवतः परमेश्वरः
देवदेवः राजेश्वरश्च रहस्यप्रकाशकः च पश्यन्
त्वं एतत् रहस्यं प्रकाशयितुं शक्नोषि।
2:48 ततः राजा दानियलं महापुरुषं कृत्वा तस्मै बहु महत् दानं दत्तवान्।
तं सर्वस्य बाबिलोनप्रान्तस्य अधिपतिं, राष्ट्रस्य प्रमुखं च कृतवान्
बाबिलोनदेशस्य सर्वेषां ज्ञानिनां राज्यपालाः।
2:49 ततः दानियलः राजानं याचितवान्, ततः सः शद्राकं, मेशकं,...
अबेदनेगो, बाबिलोनप्रान्तस्य कार्याणि, किन्तु दानियलः तस्मिन् उपविष्टवान्
राज्ञः द्वारम् ।