दानियल
1:1 यहूदाराजस्य यहोयाकीमस्य शासनस्य तृतीयवर्षे आगतः
बेबिलोनराजः नबूकदनेस्सरः यरुशलेमनगरं गत्वा तत् व्याप्तवान्।
1:2 ततः परमेश् वरः यहूदाराजं यहोयाकीमं तस्य हस्ते दत्तवान्, तस्य भागेन सह
परमेश् वरस् य गृहस्य पात्राणि, यानि सः भूमिं प्रति नीतवान्
शिनारः स्वदेवस्य गृहं प्रति; सः पात्राणि च अन्तः आनयत्
तस्य देवस्य निधिगृहम्।
1:3 राजा अश्पेनाजं स्वनपुंसकस्वामीं अवदत् यत् सः
इस्राएलस्य वंशजानां च कतिपयान् आनयेत्।
राजपुत्राणां च;
१:४ बालकाः येषु कलङ्कः नासीत्, किन्तु सुप्रियः, सर्वेषु निपुणः च
प्रज्ञा ज्ञाने च धूर्तता विज्ञानबोधादिकम्
तेषु राज्ञः प्रासादे स्थातुं सामर्थ्यं आसीत्, कस्य च
कल्दीनां विद्यां जिह्वां च उपदिशन्तु।
1:5 राजा तेभ्यः नित्यं राज्ञः मांसस्य, तस्य च भोजनं नियुक्तवान्
मद्यं यत् सः पिबति स्म: एतावत् तान् वर्षत्रयं पोषयन् यत् अन्ते
तस्मात् ते राज्ञः पुरतः स्थातुं शक्नुवन्ति स्म।
1:6 एतेषु यहूदासन्ततिषु दानियलः, हननियाः।
मिशाएलः अजरिया च।
1:7 यस्मै नपुंसकप्रधानः नामानि दत्तवान् यतः सः दानियलाय दत्तवान्
बेल्तशस्सरस्य नाम; शद्राकस्य हननियां च; मिशाएलं च .
मेशकस्य; अबेद्नेगोनगरस्य अजरियां च।
1:8 किन्तु दानियलः स्वहृदये उद्देश्यं कृतवान् यत् सः स्वं न दूषयिष्यति
राज्ञः मांसस्य भागः, न च मद्येन सह पिबति स्म।
अतः सः नपुंसकराजकुमारं याचितवान् यत् सः न भवतु इति
आत्मानं दूषयति।
1:9 परमेश् वरः दानियलं राजपुत्रेण सह अनुग्रहं कोमलं प्रेम्णः च आनयत्
नपुंसकानां ।
1:10 ततः नपुंसकप्रधानः दानियलम् अवदत्, “अहं मम स्वामी राजानं भयभीतः अस्मि।
यः युष्माकं मांसं पेयं च निरूपितवान्, यतः सः भवतः किमर्थम् द्रक्ष्यति
भवतः प्रकारस्य बालकानां अपेक्षया दुष्टतरं रुचिकरं मुखं? तदा भविष्यति
यूयं मां राजानं प्रति मम शिरः संकटं कुर्वन्ति।
1:11 ततः दानियलः मेलजारं प्रति उक्तवान्, यम् नपुंसकराजकुमारेण स्थापितं
दानियलः, हन्न्यायः, मिशाएलः, अजरिया च ।
1:12 दशदिनानि भवतः दासानाम् परीक्षणं कुरुत; ते च अस्मान् नाडीं ददतु
खादितुम्, जलं च पिबितुं।
1:13 तर्हि अस्माकं मुखं भवतः पुरतः अवलोकयतु, तथा च
राज्ञः मांसभागं खादितानां बालकानां मुखम्।
यथा च त्वं भृत्यैः सह व्यवहारं कुरु।
1:14 अतः सः तान् अस्मिन् विषये अनुमोदितवान्, दशदिनानि च तान् परीक्षितवान्।
1:15 दशदिनानां अन्ते तेषां मुखं सुन्दरतरं स्थूलतरं च दृश्यते स्म
राज्ञः भागं खादितानां सर्वेषां बालकानां अपेक्षया मांसेन
मांसं।
1:16 एवं मेलजारः तेषां मांसस्य भागं, मद्यं च हृतवान् यत् ते
पिबितव्यं; तेभ्यः नाडीं च दत्तवान्।
1:17 एतेषां चतुर्णां बालकानां विषये ईश्वरः तेभ्यः सर्वेषु ज्ञानं कौशलं च दत्तवान्
शिक्षणं प्रज्ञा च, दानियलस्य च सर्वेषु दर्शनेषु बुद्धिः आसीत्
स्वप्नानि ।
1:18 अथ येषु दिनेषु राजा तान् आनयेत् इति उक्तवान्
in, तदा नपुंसकराजकुमारः तान् पुरतः आनयत्
नबूकदनेस्सरः ।
1:19 राजा तेषां सह संवादं कृतवान्; तेषु सर्वेषु सदृशः कोऽपि न लब्धः
दानियलः, हनानियाः, मिशाएलः, अजरिया च, अतः ते तस्य पुरतः स्थितवन्तः
राजा।
1:20 सर्वेषु च प्रज्ञाबोधविषयेषु राजा पृष्टवान्
तेषु सः तान् सर्वेभ्यः मायाविनाभ्यः दशगुणं श्रेष्ठान् अवाप्तवान् तथा च
ज्योतिषिणः ये तस्य सर्वेषु क्षेत्रे आसन्।
1:21 ततः परं दानियलः कोरसराजस्य प्रथमवर्षपर्यन्तम् आसीत्।