दानियलस्य रूपरेखा

I. दानियल १:१-२१ कृते परमेश्वरस्य कार्यक्रमः
उ. दानियल १:१-७ मध्ये निर्वासनम्
ख. दानियल १:८-१६ मध्ये समर्पणम्
ग. दानियल १:१७-२१ मध्ये समृद्धिः

II. अन्यजातीयानां कृते परमेश्वरस्य कार्यक्रमः २:१-७:२८
उ. नबूकदनेस्सरस्य स्वप्नः २:१-४९
ख. नबूकदनेस्सरस्य प्रतिमा ३:१-३०
ग. अपमानं पुनर्स्थापनं च
नबूकदनेस्सर ४:१-३७
D. बेलशस्सरस्य उत्सवः ५:१-३१
ई. दानियल ६:१-२८ मध्ये मोक्षः
च.दानियल ७:१-२८ मध्ये स्वप्नः

III. इस्राएलस्य कृते परमेश्वरस्य कार्यक्रमः ८:१-१२:१३
उ. मेषस्य दर्शनं च सः
बकः ८:१-२७
ख. "७०" सप्ताहस्य दर्शनं ९:१-२७
ग. अन्तिमदृष्टिः १०:१-१२:१३
1. दानियल 10:1-11:1 इत्यस्य सज्जता
2. दानियलस्य समयात् आरभ्य...
क्लेशः ११:२-३५
3. क्लेशकाले घटनाः 11:36-12:1
4. अन्ते घटिताः घटनाः
क्लेशः १२:२-३
5. उपसंहारः 12:4-13