कोलस्सी
4:1 स्वामिनः, युष्माकं दासानाम् न्याय्यं समं च ददातु; ज्ञात्वा
यत् स्वर्गे युष्माकं अपि स्वामी अस्ति।
4:2 प्रार्थनां कुर्वन्तु, धन्यवादेन च तस्मिन् एव जागृताः भवन्तु;
4:3 अस्माकं कृते अपि प्रार्थयन् यत् परमेश्वरः अस्माकं कृते द्वारं उद्घाटयतु
वाक्यं ख्रीष्टस्य रहस्यं वक्तुं, यस्मात् कारणात् अहम् अपि बन्धने अस्मि।
४:४ यथा मया वक्तव्यं तथा प्रकटयिष्यामि।
4:5 समयं मोचयन् बहिः ये सन्ति तेषां प्रति बुद्धिपूर्वकं गच्छन्तु।
4:6 युष्माकं वाक् सर्वदा अनुग्रहेण लवणेन मसालेन युक्तं भवतु, यथा भवन्तः शक्नुथ
भवन्तः प्रत्येकं मनुष्यस्य उत्तरं कथं दातव्यम् इति ज्ञातव्यम्।
4:7 मम सर्वा स्थितिः तिकीकोः प्रियभ्राता युष्मान् प्रति वक्ष्यति।
विश्वास्यः मन्त्री च प्रभुना सहसेवकः च।
4:8 तम् मया युष्माकं समीपं तदर्थं प्रेषितम्, यत् सः युष्माकं ज्ञातुं शक्नोति
सम्पत्तिं कुर्वन्तु, हृदयं च सान्त्वयन्तु;
४:९ ओनेसिमसेन सह, विश्वास्यः प्रियः भ्राता, यः भवद्भिः एकः अस्ति। ते
अत्र यत् किमपि कृतं तत् सर्वं युष्मान् ज्ञापयिष्यति।
4:10 मम सहबन्दी अरिस्तार्खः भवन्तं नमस्कारं करोति, भगिन्याः पुत्रः मार्कसः च
बर्नबास, (यम् आज्ञां प्राप्तवन्तः, सः स्पृशन्, यदि सः युष्माकं समीपम् आगच्छति।
तं गृहाण;)
4:11 येशुः यस् तु यस् य उच्u200dछति, ये खतनाजनाः सन्ति। एतानि
केवलं मम सहकर्मी परमेश्वरस्य राज्यस्य कृते सन्ति, ये क
मम सान्त्वना ददातु।
4:12 युष्माकं मध्ये एकः ख्रीष्टस्य सेवकः एपफ्रासः युष्मान् सर्वदा अभिवादयति
युष्माकं कृते प्रार्थनासु प्रश्रमं कुर्वन्तः, येन यूयं सिद्धाः स्थास्यथ,...
ईश्वरस्य सर्वेषु इच्छासु पूर्णम्।
4:13 यतः अहं तस्य साक्ष्यं ददामि यत् सः युष्माकं प्रति च महतीं उत्साहं धारयति
लौदीकियानगरे, ते हिरापोलिसनगरे च सन्ति।
4:14 लूकः प्रियवैद्यः देमासः च भवन्तं अभिवादयति।
4:15 लौदीकिया, निम्फा, मण्डपं च ये भ्रातरः सन्ति, तेभ्यः अभिवादनं कुरुत
यत् तस्य गृहे अस्ति।
4:16 यदा च युष्माकं मध्ये एतत् पत्रं पठितं भवति तदा तस्य अपि पठनं कुर्वन्तु
लौदीकियादेशस्य मण्डपः; यस्मात् च यूयं तथैव पत्रं पठन्ति
लौदीकिया।
4:17 आर्किप्पुस् इत्यस्मै कथयतु, “यत् सेवां त्वया प्राप्ता तत् सावधानं कुरु।”
भगवति यत् त्वं तत् पूर्णं करोषि।
4:18 मम हस्तेन पौलुसस्य अभिवादनम्। मम बन्धनानि स्मर्यताम्। अनुग्रहः सह भवतु
त्वम्u200c। आमेन् ।