कोलस्सी
3:1 तर्हि यदि यूयं ख्रीष्टेन सह पुनरुत्थापिताः भवेयुः तर्हि ऊर्ध्वं वस्तूनि अन्वेष्टुम्।
यत्र ख्रीष्टः परमेश्वरस्य दक्षिणहस्ते उपविशति।
३:२ ऊर्ध्ववस्तुषु स्नेहं स्थापयतु, न तु पृथिव्यां।
3:3 यतः यूयं मृताः, युष्माकं जीवनं च ख्रीष्टेन सह परमेश्वरे निगूढम् अस्ति।
3:4 यदा ख्रीष्टः अस्माकं जीवनं प्रकटितः भविष्यति, तदा यूयं अपि प्रकटिताः भविष्यथ
तेन सह महिम्ना।
3:5 अतः पृथिव्यां ये अङ्गाः सन्ति, तान् मृतान् कुरुत; व्यभिचारः, २.
अशौचः अतिस्नेहः दुष्टः कामः लोभः च ।
या मूर्तिपूजा : १.
3:6 येषां कृते परमेश्वरस्य क्रोधः सन्तानेषु आगच्छति
अवज्ञा : १.
3:7 येषु यूयं अपि तेषु निवसन् किञ्चित्कालं यावत् चलितवन्तः।
3:8 किन्तु इदानीं यूयं अपि एतानि सर्वाणि परित्यजथ; क्रोधः, क्रोधः, दुर्भावः, निन्दा, २.
भवतः मुखात् मलिनं संचारं बहिः।
3:9 परस्परं मा मृषा वदन्तु, यतः यूयं वृद्धं तस्य सह विसृजथ
कर्माणि;
3:10 नूतनं पुरुषं च धारयन्ति यत् ज्ञाने नवीनं भवति ततः परम्
यः तं सृष्टवान् तस्य प्रतिबिम्बम् :
3:11 यत्र न ग्रीकः न यहूदी, न च खतना न अखतना।
बर्बरः, सिथियनः, बन्धकः न मुक्तः, किन्तु ख्रीष्टः सर्वः सर्वेषु च।
३:१२ अतः ईश्वरस्य निर्वाचिताः पवित्राः प्रियाः च आन्तराणि धारयन्तु
दया, दया, विनयः, नम्रता, दीर्घसहिष्णुता;
3:13 परस्परं क्षमन्तः परस्परं क्षमन्तः यदि कस्यचित् क
यथा ख्रीष्टः युष्मान् क्षमितवान् तथा यूयं तथैव कुरु।
3:14 एतेभ्यः सर्वेभ्यः अपि अधिकं दानं धारयतु, यत् तस्य बन्धनम् अस्ति
सिद्धित्वम् ।
3:15 परमेश् वरस् य शान्तिः युष् माकं हृदयेषु शासनं करोतु, यस् य कृते यूयं अपि सन्ति
एकस्मिन् शरीरे आहूतः; यूयं च कृतज्ञतां वदथ।
3:16 ख्रीष्टस्य वचनं सर्व्वबुद्ध्या युष्मासु समृद्धतया निवसतु। अध्यापनं च
स्तोत्रैः स्तोत्रैः आध्यात्मिकगीतैः च परस्परं उपदेशं कृत्वा गायन्तः
प्रभुं प्रति हृदयेषु अनुग्रहं कृत्वा।
3:17 यूयं यत् किमपि वचने वा कर्मणा वा कुर्वन्ति तत् सर्वं भगवतः नाम्ना कुरुत
येशुः, तेन परमेश्वराय पितुः च धन्यवादं ददाति।
3:18 भार्याः, यथायोग्यं स्वपत्न्याः अधीनाः भवन्तु
विधाता।
3:19 पतिः, स्वपत्नीषु प्रेम कुरुत, तेषु कटुतां मा कुरुत।
3:20 बालकाः, सर्वेषु विषयेषु मातापितरौ आज्ञापालनं कुर्वन्तु, यतः एतत् सुप्रियम्
भगवते।
3:21 पितरः, स्वसन्ततिं मा क्रुद्धं कुरुत, मा भूत् ते निरुत्साहिताः भवेयुः।
3:22 हे दासाः, सर्वेषु विषयेषु स्वस्वामिनः मांसानुसारं आज्ञापालनं कुर्वन्तु; नहि
नेत्रसेवाया सह, यथा पुरुषप्रियदाः; हृदयैकत्वे तु भयात्
भगवान:
3:23 यूयं यत् किमपि कुर्वन्ति तत् भगवतः इव हृदयेन कुरुत, न तु मनुष्याणां कृते।
3:24 भवन्तः भगवतः उत्तराधिकारस्य फलं प्राप्नुयुः इति ज्ञात्वा।
यतः यूयं प्रभुमसीहस्य सेवां कुर्वन्ति।
3:25 किन्तु यः दुष्कृतं करोति सः दुष्कृतस्य दुष्कृतस्य फलं प्राप्स्यति।
न च व्यक्तिनादरः।