कोलस्सी
2:1 यतः अहं इच्छामि यत् यूयं ज्ञातुम् अर्हन्ति यत् मम युष्माकं कृते च कियत् महत् विग्रहः अस्ति
ते लौदीकियानगरे ये मम मुखं मांसे न दृष्टवन्तः।
2:2 यथा तेषां हृदयं प्रेम्णा बद्धाः सन्तः सान्त्वनाः भवेयुः, तथा च
सर्वसम्पदां कृते पूर्णबोधस्य आश्वासनस्य, कृते
परमेश्वरस्य, पितुः, ख्रीष्टस्य च रहस्यस्य स्वीकारः;
२:३ यस्मिन् निगूढाः सर्वे प्रज्ञाविद्यानिधिः।
2:4 एतत् वदामि, मा भूत् कश्चित् युष्मान् प्रलोभनवाक्यैः मोहयिष्यति।
2:5 यद्यपि अहं शरीरे अनुपस्थितः अस्मि तथापि आत्मायां युष्माभिः सह अस्मि।
आनन्दं प्राप्य भवतः क्रमं पश्यन् भवतः विश्वासस्य दृढतां च
ख्रीष्टः।
2:6 अतः यथा यूयं प्रभुं ख्रीष्टं येशुं स्वीकृतवन्तः, तथैव यूयं तस्मिन् चरथ।
2:7 तस्मिन् मूलभूताः, निर्मिताः च, विश्वासे च स्थापिताः यथा यूयं आसन्
उपदिष्टः, तत्र धन्यवादेन प्रचुरः।
2:8 सावधानाः भवन्तु यत् कश्चित् भवन्तं दर्शनेन व्यर्थवञ्चनेन च न दूषयति, तदनन्तरं
मनुष्याणां परम्परा, जगतः प्रारम्भिकानां पश्चात्, न तु पश्चात्
ख्रीष्टः।
2:9 यतो हि तस्मिन् सर्व्वं भगवतः पूर्णता शरीरेण निवसति।
2:10 यूयं च तस्मिन् पूर्णाः सन्ति, यः सर्वराज्यस्य शिरः अस्ति तथा च
शक्ति:
2:11 यस्मिन् युष्मान् अपि बहिः कृतेन खतना सह खतना कृताः
हस्तौ, मांसस्य पापानां शरीरं विहाय च
ख्रीष्टस्य खतना : १.
2:12 मज्जने तस्य सह दफनम्, येन यूयं तस्य सह पुनरुत्थापिताः
मृतात् पुनरुत्थापितस्य परमेश्वरस्य कार्यस्य विश्वासः।
2:13 यूयं च पापेषु मृताः सन् शरीरस्य अछतने च।
किं सः युष्मान् सर्वान् अपराधान् क्षमयित्वा तेन सह जीवितं कृतवान्;
2:14 अस्माकं विरुद्धं यत् नियमानाम् हस्तलेखं आसीत् तत् अपास्यन् यत्...
अस्माकं विरुद्धः आसीत्, तस्य क्रूसे कीलकेन तं मार्गात् बहिः निष्कासितवान्;
2:15 राज्यान् अधिकारान् च लुण्ठित्वा तेषां दर्शनं कृतवान्
प्रकटतया, तस्मिन् तान् जित्वा।
2:16 अतः मांसे वा पेये वा कश्चित् भवतः न्यायं न कुर्यात्
पवित्रदिनस्य वा अमावासस्य वा विश्रामदिनस्य वा।
2:17 ये आगमिष्यमाणानां विषयाणां छायाः सन्ति; किन्तु शरीरं ख्रीष्टस्य अस्ति।
2:18 स्वेच्छया विनयेन च कश्चित् भवन्तं फलं प्रलोभयतु
स्वर्गदूतानां पूजां कृत्वा येषु नास्ति तेषु प्रविश्य
दृष्टं वृथा प्रफुल्लितमांसेन मनसा ।
2:19 न च शिरः धारयन्, यस्मात् सर्वं शरीरं सन्धिभिः पट्टिकाभिः
पोषणं सेवितं कृत्वा एकत्र ग्रथ्य सह वर्धते
ईश्वरस्य वृद्धिः।
2:20 अतः यदि यूयं जगतः प्रारम्भिकात् ख्रीष्टेन सह मृताः सन्ति।
किमर्थं यूयं संसारे वसन्तः इव नियमानाम् अधीनाः सन्ति।
२ - २१ (न स्पृशतु; मा स्वादु; न सम्पादयतु;
२:२२ ये सर्वे प्रयोगेन सह विनश्यन्ति;) आज्ञापश्चात् च
मनुष्याणां सिद्धान्ताः?
2:23 येषु खलु इच्छया उपासनायां विनयेन च बुद्धिप्रदर्शनं भवति।
शरीरस्य उपेक्षा च; न कस्मिंश्चित् मानेन तृप्त्यर्थम्
मांस।