कोलस्सी
1:1 पौलुसः, परमेश्वरस्य इच्छानुसारं येशुमसीहस्य प्रेरितः, अस्माकं तिमोथी च
भ्राता,
1:2 कलस्सीनगरे ये पवित्राः ख्रीष्टे विश्वासिनः भ्रातरः च सन्ति, तेभ्यः।
अस्माकं पितुः परमेश्वरस्य प्रभुना येशुना च युष्माकं कृते अनुग्रहः शान्तिः च भवतु
ख्रीष्टः।
1:3 वयं प्रार्थनां कुर्वन्तः परमेश्वरस्य, अस्माकं प्रभुस्य येशुमसीहस्य पितुः च धन्यवादं दद्मः
नित्यं भवतः कृते, .
1:4 यतः वयं भवतः ख्रीष्टे येशुना विश्वासस्य विषये, युष्माकं प्रेम्णः विषये च श्रुतवन्तः
सर्वेषां सन्तानाम् अस्ति, .
1:5 यतः स्वर्गे युष्माकं कृते या आशा स्थापिता अस्ति, यस्याः विषये यूयं पूर्वं श्रुतवन्तः
सुसमाचारस्य सत्यस्य वचने;
1:6 यत् युष्माकं समीपम् आगतं यथा सर्वेषु जगति। आनयति च
फलं यथा युष्मासु अपि भवति, यस्मात् दिने यूयं तत् श्रुत्वा ज्ञातवन्तः
सत्यतः ईश्वरस्य अनुग्रहः।
1:7 यथा यूयं अपि अस्माकं प्रियसहदासस्य एपफ्रासस्य विषये ज्ञातवन्तः, यः युष्माकं कृते अस्ति क
ख्रीष्टस्य विश्वासपात्रः सेवकः;
1:8 सः अस्मान् अपि आत्मानेन युष्माकं प्रेमं प्रकटितवान्।
१:९ अत एव वयम् अपि यस्मात् दिनेन तत् श्रुतवन्तः तदा आरभ्य प्रार्थनां न विरमामः
यूयं तस्य ज्ञानेन पूरिताः भवेयुः इति इच्छितुं च
सर्वेषु प्रज्ञासु आध्यात्मिकबोधेषु च इच्छा;
1:10 यथा यूयं फलप्रदाः भूत्वा सर्वेषां प्रियजनानाम् कृते भगवतः योग्याः चरन्तु
सर्वेषु सत्कार्येषु परमेश् वरस् य ज्ञाने च वर्धते;
1:11 सर्वशक्त्या बलवतः, तस्य महिमाशक्त्या सर्वेषां कृते
धैर्यं च हर्षेण सह धैर्यं च;
1:12 यः अस्मान् भागं ग्रहीतुं योग्यं कृतवान् पितुः धन्यवादं ददातु
प्रकाशे सन्तानाम् उत्तराधिकारस्य:
1:13 यः अस्मान् अन्धकारस्य सामर्थ्यात् मुक्तवान्, अस्मान् च अनुवादितवान्
प्रियपुत्रस्य राज्ये प्रविशति।
1:14 यस्मिन् तस्य रक्तेन वयं मोक्षं प्राप्नुमः, तस्य क्षमा अपि
पापाः : १.
1:15 यः अदृश्यस्य ईश्वरस्य प्रतिमा अस्ति, यः प्रत्येकस्य प्राणिनः प्रथमः जातः अस्ति।
1:16 तेन हि स्वर्गे ये च सन्ति ते सर्वे सृष्टाः
पृथिवी दृश्या अदृश्यानि सिंहासनानि वा आधिपत्यानि वा
प्रधानाः, शक्तिः वा: सर्वाणि वस्तूनि तेन तस्य कृते च निर्मिताः।
1:17 सः च सर्वस्य पुरतः अस्ति, तेन सर्वाणि वस्तूनि सन्ति।
1:18 स च शरीरस्य शिरः, चर्चः, यः आरम्भः, यः
मृतात् प्रथमजाताः; यथा सर्वेषु विषयेषु तस्य...
प्रधानता ।
1:19 यतः पिता प्रसन्नः अभवत् यत् तस्मिन् सर्वः पूर्णता निवसति।
1:20 तस्य क्रूसस्य रक्तेन शान्तिं कृत्वा तेन
सर्वं स्वेन सह सामञ्जस्यं कुरु; तेन वदामि, किं वा वस्तूनि
पृथिव्यां स्वर्गे वा वस्तूनि।
1:21 यूयं च ये कदाचित् विरक्ताः आसन्, दुष्टैः मनसि शत्रवः च आसन्
कार्यं करोति, तथापि इदानीं सः मेलनं कृतवान्
1:22 मृत्युद्वारा तस्य मांसस्य शरीरे, युष्मान् पवित्रान् उपस्थापयितुं च
तस्य दृष्टौ अनिन्दनीयः अनिन्दनीयः च।
1:23 यदि यूयं भूमिं कृत्वा निवसन्तः विश्वासे स्थास्यथ, न च दूरं गच्छथ
युष्माभिः श्रुतस्य सुसमाचारस्य आशायाः प्रवचनात्
स्वर्गस्य अधः स्थितं प्रत्येकं प्राणिनं प्रति; यस्मात् अहं पौलुसः क
मन्त्री;
1:24 ये इदानीं भवद्भ्यः मम दुःखेषु आनन्दं कुर्वन्ति, यत् अस्ति तत् पूरयन्तु
मम शरीरे ख्रीष्टस्य क्लेशानां पृष्ठतः तस्य शरीरस्य कृते।
यत् चर्चः अस्ति : १.
1:25 यस्य ईश्वरस्य व्यवस्थानुसारं अहं सेवकः अभवम्
ईश्वरस्य वचनस्य पूर्तये भवतः कृते मम कृते दत्तः अस्ति;
1:26 यत् रहस्यं युगात् पुस्तिकाभ्यः च गुप्तम् अस्ति, किन्तु...
इदानीं तस्य सन्तानाम् कृते प्रकटितः भवति।
1:27 यस्मै ईश्वरः ज्ञापयिष्यति यत् अस्य महिमा धनं किम् अस्ति
अन्यजातीयेषु रहस्यम्; यः ख्रीष्टः युष्मासु महिमा आशा अस्ति।
1:28 वयं तस्य प्रचारं कुर्मः, प्रत्येकं जनं चेतयन्तः, सर्वप्रज्ञां च उपदिशामः।
येन वयं प्रत्येकं जनान् ख्रीष्टे येशुना सिद्धान् उपस्थापयामः।
1:29 तदर्थं अहं तस्य कार्यानुसारं प्रयतमानोऽस्मि, यत्...
मयि प्रबलतया कार्यं करोति।