कोलस्सस्य रूपरेखा

I. परिचयः १:१-१४
उ. अभिवादनम् १:१-२
ख. पौलुसस्य प्रार्थनायाः अनुरोधाः कृते
कोलोसियसः - एकं परिपक्वं ज्ञानम्
ईश्वरस्य इच्छा १:३-१४

II. सिद्धान्ततः ख्रीष्टः, प्रधानः
ब्रह्माण्डं चर्चं च द्वयमपि १:१५-२:३
उ. जगतः उपरि प्रधानः १:१५-१७
ख. चर्चस्य अपेक्षया प्रमुखः १:१८
ग. पौलस्य सेवकार्यं वर्धितम्
रहस्यं प्रकाशयितुं दुःखम्
निवसतः ख्रीष्टस्य १:२४-२:३

III. विवादात्मकः - दोषविरुद्धं चेतावनी २:४-२३
उ. प्रस्तावना : कोलोस्सीजनाः आग्रहं कृतवन्तः यत्...
ख्रीष्टेन सह स्वसम्बन्धं निर्वाहयन्तु २:४-७
ख. कोलस्सीजनाः चेतावनीम् अयच्छन्
बहुपक्षीयः पाषण्डः तर्जयन्
आध्यात्मिक आशीर्वादं लुण्ठयन्तु २:८-२३
1. व्यर्थदर्शनस्य दोषः 2:8-10
2. विधिवादस्य दोषः 2:11-17
3. स्वर्गदूतपूजायाः दोषः 2:18-19
4. तपस्यदोषः 2:20-23

IV. व्यावहारिकम् : ख्रीष्टीयजीवनम् ३:१-४:६
उ. प्रस्तावना : कोलोस्सीजनाः आहूताः
स्वर्गं अनुसृत्य न पार्थिवम्
विषयाः ३:१-४
ख. पुरातनदुराचाराः परित्यक्तव्याः च
तेषां तत्सम्बद्धैः प्रतिस्थापितम्
गुणाः ३:५-१७
ग. शासनं दत्ताः निर्देशाः
घरेलुसम्बन्धः ३:१८-४:१
1. भार्याः पतयः च 3:18-19
2. बालकाः मातापितरौ च 3:20-21
3. दासाः स्वामिनः च 3:22-4:1
D. सुसमाचारप्रचारः द्वारा संचालितव्यः
निरन्तरं प्रार्थना बुद्धिमान् जीवनं च 4:2-6

वि. प्रशासनिकः अन्तिमनिर्देशाः
तथा अभिवादनम् ४:७-१५
उ. तिकिकसः ओनेसिमसः च सूचयितुं
पौलुसस्य स्थितिः कोलस्सी ४:७-९
ख. अभिवादनस्य आदानप्रदानं ४:१०-१५

VI. अन्वयः अन्तिम-अनुरोधाः च
आशीर्वादः ४:१६-१८