बेल् च अजगरः च
१:१ अस्त्यागेसः राजा स्वपितृणां समीपं, फारसदेशस्य कोरसः च समागतः
स्वराज्यं प्राप्तवान् ।
1:2 ततः दानियलः राज्ञा सह वार्तालापं कृत्वा सर्वेभ्यः अपि अधिकं गौरवान्वितः अभवत्
मित्राः।
1:3 ततः बेबिलोनानां बेल इति मूर्तिः आसीत्, तस्य उपरि व्यतीता आसीत्
प्रतिदिनं द्वादशमहाप्रमाणानि सूक्ष्मपिष्टानि चत्वारिंशत् मेषाणि षट् च
मद्यस्य पात्राणि ।
1:4 राजा तत् पूजयित्वा प्रतिदिनं तस्य आराधनार्थं गच्छति स्म, किन्तु दानियलः
स्वस्य ईश्वरं पूजयति स्म। राजा तम् अवदत्, त्वं किमर्थं न करोषि
बेलस्य पूजां कुर्वन्ति?
1:5 सः प्रत्युवाच, यतः अहं हस्तनिर्मितानि मूर्तयः न भजामि।
किन्तु स जीवः परमेश् वरः स् वर्गं पृथिवीं च सृष् टवान्, अस् ति
सर्वेषां मांसानां उपरि सार्वभौमत्वं।
1:6 तदा राजा तं अवदत्, “किं त्वं न मन्यसे यत् बेलः जीवितः परमेश्वरः अस्ति?
किं न पश्यसि यत् सः प्रतिदिनं कियत् खादति पिबति च?
1:7 तदा दानियलः स्मितं कृत्वा अवदत्, हे राजन्, मा वञ्चितः भव, यतः एतत् केवलं
अन्तः मृत्तिका, बहिः पीतलकं, कदापि किमपि न खादितवान् न पिबति स्म।
1:8 तदा राजा क्रुद्धः सन् स्वपुरोहितान् आहूय तान् अवदत्।
यदि यूयं मां न वदथ यत् कोऽयं एतान् व्ययान् भक्षयति तर्हि भवन्तः करिष्यन्ति
ग्लह।
1:9 किन्तु यदि यूयं मां प्रमाणयितुं शक्नुवन्ति यत् बेलः तान् भक्षयति तर्हि दानियलः म्रियते।
यतः सः बेलस्य निन्दाम् अकरोत्। दानियलः राजानं प्राह।
तव वचनानुसारं भवतु।
1:10 बेल्-नगरस्य याजकाः स्वपत्नीनां अतिरिक्तं दशषष्टिः आसन्
बालकाः। राजा दानियलेन सह बेलस्य मन्दिरं गतः।
1:11 तदा बेलस्य याजकाः अवदन्, पश्य वयं बहिः गच्छामः, किन्तु त्वं राजन् भोजनं उपविशसि।
मद्यं च सज्जीकृत्य द्वारं शीघ्रं पिधाय स्वेन मुद्रयतु
स्वस्य चिह्नम्;
1:12 श्वः च यदा त्वं प्रविशसि, यदि त्वं न लभसे यत् बेलस्य अस्ति
सर्वान् खादित्वा वयं मृत्युं प्राप्नुमः, अन्यथा वदन् दानियलः
अस्माकं विरुद्धं मिथ्यारूपेण।
1:13 ते तत् अल्पं मन्यन्ते स्म, यतः मेजस्य अधः ते गुप्तं कृतवन्तः
प्रवेशः, येन ते नित्यं प्रविश्य तान् भक्षयन्ति स्म
द्रव्य।
1:14 ततः ते निर्गताः राजा बेलस्य समक्षं मांसं स्थापयति स्म। अधुना दानियलः
भस्म आनेतुं स्वसेवकान् आज्ञापितवान् आसीत्, ये च ते विकीर्णाः आसन्
सर्वं मन्दिरं राज्ञः एव सान्निध्ये: ततः गतः
ते बहिः गत्वा द्वारं पिधाय राज्ञः चिह्नेन मुद्रितवन्तः, च
तथा प्रस्थितः ।
1:15 रात्रौ याजकाः स्वपत्नीभिः बालकैः सह तेषां इव आगतवन्तः
कर्तुं अभ्यस्ताः आसन्, सर्वाणि खादितवन्तः पिबन्ति च।
1:16 प्रातःकाले राजा उत्थितः, तस्य सह दानियलः च।
1:17 राजा अवदत्, दानियल, मुद्राः स्वस्थाः वा? स च आह, हे
राजा, ते समग्राः भवन्तु।
1:18 यदा सः कष्टं उद्घाटितवान् तदा एव राजा मेजम् अवलोकितवान्।
उच्चैः स्वरेण च आक्रोशितवान्, त्वं महान् असि, हे बेल, त्वया सह च नास्ति
वञ्चनं सर्वथा।
1:19 ततः दानियलः हसन् राजानं धारयन् यत् सः अन्तः न गन्तव्यः इति
उक्तवान्, पश्यतु इदानीं पादमार्गं, कस्य पदानि एतानि सन्ति इति सम्यक् चिह्नितव्यम्।
1:20 तदा राजा अवदत्, अहं पुरुषाणां, स्त्रीणां, बालकानां च पदानि पश्यामि। तथा
तदा राजा क्रुद्धः अभवत्,
1:21 ततः पुरोहिताः स्वभार्याभिः बालकैः सह गृहीत्वा तस्मै दर्शितवन्तः
privy doors, यत्र ते प्रविश्य, उपरि स्थितानि वस्तूनि भक्षयन्ति स्म
सारणी ।
1:22 अतः राजा तान् हत्वा बेल् दानियलस्य अधिकारे समर्पितवान्, यः...
तं तस्य मन्दिरं च नाशितवान्।
1:23 तस्मिन् एव स्थाने एकः महान् अजगरः आसीत्, यः बेबिलोनदेशस्य जनाः आसन्
पूज्यते ।
1:24 तदा राजा दानियलम् अवदत्, “किं त्वं अपि वदसि यत् एतत् पीतले अस्ति?
पश्यन्तु, सः जीवति, सः खादति, पिबति च; न त्वं वक्तुं शक्नोषि यत् सः नास्ति
जीव देव: अतः तं भजस्व।
1:25 तदा दानियलः राजानं अवदत्, “अहं मम परमेश्वरं प्रभुं भजिष्यामि, यतः सः
जीवेश्वरः अस्ति।
1:26 किन्तु मम अनुमतिं देहि राजन् अहम् अस्य अजगरस्य अखड्गेन वा विना वा वधिष्यामि
कर्मकरगणः। राजा उक्तवान् अहं ते अवकाशं ददामि।
1:27 ततः दानियलः पिण्डं, मेदः, केशाः च गृहीत्वा तान् एकत्र उष्णीकृतवान्।
तस्य पिण्डिकाः च अकरोत्, एतत् सः अजगरस्य मुखं स्थापयति स्म, तथा च
dragon burst in sunder : दानियलः अवदत्, पश्यतु, एते देवाः यूयं
पूज़्।
1:28 तत् श्रुत्वा बेबिलोनदेशिनः महता क्रुद्धाः अभवन्,...
राज्ञः विरुद्धं षड्यन्त्रं कृतवान् यत् राजा यहूदी अभवत्, सः च
बेलं नाशितवान्, अजगरं हत्वा याजकान् स्थापयति
मृत्यु।
1:29 तदा ते राज्ञः समीपम् आगत्य अवदन्, दानियलम् अस्मान् मोचय, अन्यथा वयं इच्छामः
त्वां गृहं च नाशय।
1:30 यदा राजा दृष्टवान् यत् ते तं व्रणं निपीडयन्ति, बाध्यः सन् सः
दानियलं तेभ्यः समर्पितवान्।
1:31 सः तं सिंहगुहायां क्षिप्तवान् यत्र सः षड्दिनानि आसीत्।
1:32 गुहायां सप्त सिंहाः आसन्, ते तान् प्रतिदिनं दत्तवन्तः
शवद्वयं मेषद्वयं च, ये तदा तेभ्यः न दत्ताः, तेभ्यः
अभिप्रायेन ते दानियलं भक्षयितुम्।
1:33 यहूदीदेशे हब्बकुक् नामकः भविष्यद्वादिः आसीत्, यः कुम्भं कृतवान्।
कटोरे रोटिकां भग्नं कृत्वा क्षेत्रं गच्छति स्म, यत्...
तत् कटनकानां समीपम् आनयन्तु।
1:34 किन्तु भगवतः दूतः हब्बाकुक् अवदत्, “गच्छ, तत् भोजनं वहतु
त्वं सिंहगुहायां स्थितस्य दानियलस्य समीपं बाबुलं गतः।
1:35 हब्बाकुक् अवदत्, “प्रभो, अहं कदापि बाबुलं न दृष्टवान्। न च अहं जानामि कुत्र
गुहा इति ।
1:36 अथ भगवतः दूतः तं मुकुटं गृहीत्वा धृतवान्
तस्य शिरस्य केशाः, तस्य आत्मायाः प्रचण्डतायाः माध्यमेन च तं स्थापयन्ति स्म
गुहायाम् उपरि बेबिलोन।
1:37 हब्बाकुकः आक्रोशितवान्, हे दानियल, दानियल, परमेश् वरस् य भोजनं गृहाण
त्वां प्रेषितवान्।
1:38 तदा दानियलः अवदत्, “हे देव, त्वं मां स्मरसि, त्वया अपि न स्मरितः।”
त्वां अन्वेषकान् त्वां प्रेम्णा च त्यक्तवान्।
1:39 ततः दानियलः उत्थाय खादितवान्, ततः परमेश् वरस् य दूतः हब्बाकुकं निधाय
स्वस्थानं पुनः सद्यः।
1:40 सप्तमे दिने राजा दानियलस्य शोकं कर्तुं अगच्छत्
सः गुहाम् अन्तः अवलोक्य दानियलः उपविष्टः आसीत्।
1:41 तदा राजा उच्चैः स्वरेण आक्रोशितवान् यत्, “महानः प्रभुः परमेश्वरस्य
दानियलः, त्वदन्यः अन्यः कोऽपि नास्ति।
1:42 ततः सः तं बहिः आकृष्य स्वस्य कारणानि क्षिप्तवान्
गुहायां विनाशः, ते च तस्य पुरतः क्षणमात्रेण भक्षिताः
मुखं।