बारुच्
5:1 हे यरुशलेम, शोकक्लेशवस्त्रं विहाय धारय
परमेश् वरात् यः महिमा सदा भविष् यति, तस्य सौन्दर्यम्।
5:2 यस्मात् धर्मात् आगच्छति तस्य द्विगुणं वस्त्रं भवतः परितः क्षिपतु
भगवान; तव शिरसि अनन्तस्य महिमा मुकुटं स्थापयतु।
5:3 यतः परमेश् वरः स् वर्गाधः सर्वेषु देशेषु तव तेजः प्रदर्शयिष्यति।
5:4 यतः तव नाम ईश्वरेण सदा धर्मस्य शान्तिः इति उच्यते।
तथा ईश्वरस्य उपासनायाः महिमा।
5:5 हे यरुशलेम, उत्तिष्ठ, ऊर्ध्वं स्थित्वा पूर्वदिशि पश्यतु।
पश्य तव सन्तानाः वचनेन पश्चिमतः पूर्वपर्यन्तं समागताः
पवित्रस्य, ईश्वरस्य स्मरणेन आनन्दितः।
5:6 यतः ते पदातिभिः त्वां त्यक्त्वा शत्रुभिः नीताः अभवन्।
किन्तु परमेश्वरः तान् महिमानेन उच्चैः भवतः समीपम् आनयति, यथा तेषां सन्तानाः
राज्यम् ।
5:7 यतः ईश्वरः तत् प्रत्येकं उच्चैः पर्वतं दीर्घतटं च नियुक्तवान्
निरन्तरता, पातयेत्, द्रोणीः च पूरिताः, समं कर्तुं
भूमिः, येन इस्राएलः परमेश् वरस् य महिमायां सुरक्षितः गमिष् यति।
५:८ अपि च काननानि अपि च प्रत्येकं मधुरगन्धवृक्षाः आच्छादयिष्यन्ति
ईश्वरस्य आज्ञानुसारं इस्राएलः।
5:9 यतः परमेश्वरः इस्राएलं स्वस्य महिमाप्रकाशे आनन्देन नेष्यति
दया धर्मश्च यस्मात् आगच्छति।