बारुच्
4:1 एतत् परमेश् वरस् य आज्ञाग्रन्थः, स्थायिनियमः च अस्ति
अनन्तकालं यावत्, ये तस्य पालनं कुर्वन्ति ते सर्वे जीविताः भविष्यन्ति; त्यजन्ति तु तादृशाः
म्रियते।
4:2 हे याकूब त्वां व्यावृत्त्य तत् गृहाण, तस्य समीपे चर
तस्य ज्योतिः, यत् त्वं प्रकाशितः भवसि।
4:3 अन्यस्मै भवतः गौरवं मा ददातु, न च लाभप्रदानि वस्तूनि
ते परदेशाय।
4:4 हे इस्राएल, वयं सुखिनः स्मः यतः परमेश्वरस्य प्रियं वस्तूनि निर्मिताः
अस्माकं ज्ञातम्।
4:5 हे मम प्रजाः, इस्राएलस्य स्मारकाः, प्रसन्नाः भवन्तु।
4:6 यूयं राष्ट्रेभ्यः विक्रीताः, न तु भवतः विनाशाय, किन्तु यूयं यतो हि
ईश्वरं क्रुद्धं कृतवान्, यूयं शत्रुभ्यः समर्पिताः।
4:7 यतः यूयं यः युष्माकं निर्मितवान् सः पिशाचानां बलिदानेन क्रुद्धवान्, न तु
भगवान।
4:8 युष्माकं पालनपोषणं कृत्वा अनन्तेश्वरं विस्मृतवन्तः। युष्माकं च अस्ति
दुःखितः यरुशलेम, यः युष्मान् पोषयति स्म।
4:9 यतः सा भवतः उपरि ईश्वरस्य क्रोधं आगच्छन्तं दृष्ट्वा अवदत्, हे शृणु
यूयं सियोन-नगरस्य परितः निवसन्ति, परमेश् वरः मम उपरि महत् शोकं कृतवान्;
4:10 यतः मया मम पुत्रकन्याणां बन्धनं दृष्टम्, यत् अनन्तम्
तेषां उपरि आनीतः।
४:११ अहं तान् आनन्देन पोषितवान्; किन्तु तान् रुदन् प्रेषितवान् च
शोकः ।
4:12 कश्चित् मयि विधवा बहूनां परित्यक्तः, यः मयि...
मम बालकानां पापाः निर्जनाः अवशिष्टाः सन्ति; यतः ते नियमात् विमुखाः अभवन्
ईश्वरस्य ।
4:13 ते तस्य नियमान् न जानन्ति स्म, न च तस्य आज्ञामार्गान् चरन्ति स्म।
न च धर्मे अनुशासनमार्गान् पदाति स्म।
4:14 ये सियोन-नगरस्य परितः निवसन्ति, ते आगत्य मम बन्धनं स्मर्यताम्
पुत्रकन्याश्च ये अनन्तः तेषां उपरि आनयत्।
4:15 यतः सः दूरतः तेषां उपरि राष्ट्रं, निर्लज्जं राष्ट्रं,...
विचित्रभाषायाः, यः न वृद्धस्य आदरं करोति स्म, न बालस्य दयां करोति स्म।
4:16 एते विधवायाः प्रियाः सन्तानान् अपहृत्य प्रस्थिताः
या एकाकी विजने कन्यारहिता आसीत्।
४:१७ किन्तु अहं भवतः किं साहाय्यं कर्तुं शक्नोमि?
4:18 यतः यः युष्माकं उपरि एतानि व्याधिः आनयत् सः युष्मान् मोचयिष्यति
हस्तौ तव शत्रुणाम् ।
4:19 गच्छन्तु हे मम बालकाः, गच्छन्तु, अहं निर्जनः अवशिष्टः अस्मि।
4:20 अहं शान्तिवस्त्रं विहाय, मम उपरि स्थापितं च
मम प्रार्थना: अहं मम दिवसेषु अनन्तं रोदिमि।
4:21 हे मम बालकाः प्रसन्नाः भवन्तु, भगवन्तं आह्वयन्तु, सः मोचयिष्यति
त्वं शत्रुणां सामर्थ्यहस्तात्।
4:22 यतः मम आशा अनन्तकाले अस्ति यत् सः युष्मान् उद्धारयिष्यति। आनन्दश्च भवति
पवित्रात् मम समीपम् आगच्छतु, यतः शीघ्रमेव भविष्यति
अस्माकं त्राता अनन्तात् युष्माकं समीपम् आगच्छतु।
4:23 अहं युष्मान् शोकेन रोदनेन च बहिः प्रेषितवान्, किन्तु परमेश्वरः युष्माकं दास्यति
मां पुनः आनन्देन आनन्देन च सदा।
4:24 यथा इदानीं सियोनस्य प्रतिवेशिनः भवतः बन्धनं दृष्टवन्तः, तथैव करिष्यन्ति
ते शीघ्रमेव अस्माकं परमेश्वरात् भवतः मोक्षं पश्यन्ति यत् भवतः उपरि आगमिष्यति
महता महिमानेन, अनन्तस्य च कान्तिः।
4:25 हे बालकाः, ईश्वरतः युष्माकं उपरि यः क्रोधः आगतः, तत् धैर्यपूर्वकं दुःखं प्राप्नुवन्तु।
यतः तव शत्रुः त्वां पीडितवान्; किन्तु शीघ्रमेव तस्य द्रक्ष्यसि
विनाशः, तस्य कण्ठं च पदाति।
4:26 मम सुकुमाराः रूक्षमार्गान् गतवन्तः, मेषवत् अपहृताः च
शत्रून् गृहीतः ।
4:27 हे मम सन्तानाः सान्त्वनाः भूत्वा ईश्वरं आह्वयन्तु, यतः यूयं भविष्यन्ति
यः भवद्भ्यः एतानि वस्तूनि आनयत्, तस्य स्मरणं कृतवान्।
4:28 यथा युष्माकं मनः परमेश् वरात् विभ्रष्टः आसीत्, तथैव प्रत्यागत्य अन्वेष्टुम्
तं दशगुणाधिकम्।
४:२९ यतः यः युष्माकं उपरि एतानि व्याधिः आनयत् सः युष्मान् आनयिष्यति
तव मोक्षेण सह नित्यं आनन्दः।
4:30 हे यरुशलेम, सद्भावं कुरु यतः यः त्वां तत् नाम दत्तवान् सः इच्छति
त्वां सान्त्वयति।
4:31 ये त्वां पीडयन्ति स्म, तव पतनेन हर्षयन्ति स्म, ते कृपणाः सन्ति।
4:32 कृपणाः नगराणि यानि तव बालकाः सेवन्ते स्म, सा कृपणाः
यत् तव पुत्रान् गृहीतवान्।
4:33 यथा सा तव विनाशेन आनन्दितवती, तव पतनेन च प्रसन्ना अभवत्, तथैव सा भविष्यति
स्वस्य विनाशस्य शोकं भवतु।
4:34 अहं हि तस्याः बहुजनसमूहस्य आनन्दं तस्याः अभिमानं च हरिष्यामि
शोकरूपेण परिणमयिष्यते।
4:35 यतः तस्याः उपरि अनन्तकालात् अग्निः आगमिष्यति, यः सहनार्थं स्पृहयति। तथा
सा बहुकालं पिशाचवासी भविष्यति।
4:36 हे यरुशलेम, पूर्वदिशि भवतः परितः पश्य, आनन्दं च पश्यतु यत्
ईश्वरतः भवतः समीपम् आगच्छति।
4:37 पश्य, तव पुत्राः आगच्छन्ति, ये त्वया प्रेषिताः, ते समागताः आगच्छन्ति
पूर्वतः पश्चिमं च पवित्रस्य वचनेन हर्षयन्
ईश्वरस्य महिमा।